समाचारं

"मूल्ययुद्धेन" डीलराणां पूंजीशृङ्खला भग्नं भवति चीनवाहनविक्रेतासङ्घः सर्वकारीयविभागेभ्यः प्रतिवेदनं प्रस्तौति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : हुआङ्ग शेङ्गः

२३ सितम्बर् दिनाङ्के चीनवाहनविक्रेतृसङ्घस्य आधिकारिकवेइबो इत्यनेन उक्तं यत् अद्यतनकाले सदस्यकम्पनीभ्यः अस्य संघस्य बहुसंख्याकाः प्रतिवेदनाः प्राप्ताःप्रचलति "मूल्ययुद्धम्" इत्यादिभिः कारकैः वाहनविपण्ये नाटकीयपरिवर्तनानि वाहनविक्रेतारः दलदले निमज्जितवन्तः, अत्यन्तं कठिनपूञ्जीतरलतायाः बकायासमस्यायाः सामना च कृतवन्तःसंघेन तत्क्षणमेव व्यापकं शोधं विश्लेषणं च कार्यं कृत्वा वर्तमानवित्तीयकठिनतानां, वाहनविक्रेतृणां समक्षं बन्दीकरणजोखिमान् च यथासम्भवं पूर्णतया प्रतिबिम्बितम्।

अद्यैव संघेन औपचारिकरूपेण "वाहनव्यापारिणां वर्तमानवित्तीयकठिनतानां, बन्दीकरणस्य जोखिमानां च आपत्कालीनप्रतिवेदनम्" अपि प्रासंगिकसरकारीविभागेभ्यः प्रदत्तम्।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम्

प्रतिवेदने उक्तं यत् -वर्तमान समये कारव्यापारिणः नूतनकारविक्रये बृहत्प्रमाणेन हानिम् अनुभवन्ति तथा च ते सामान्यतया नकदप्रवाहघातेन सह कार्यं कुर्वन्ति तथा च पूंजीशृङ्खलायाः विच्छेदस्य जोखिमः वर्धमानः अस्ति।

अस्मिन् स्तरे अस्माकं सम्मुखे मुख्यतया समस्याद्वयं वर्तते- १.

एकंमन्द-उपभोगस्य द्वय-दबावः निर्मातृणां थोक-मात्रायाः च कारणेन विक्रेतानां सूचीः उच्चस्तरः अस्ति

द्वितीयः इति"मूल्ययुद्धेन" विक्रयक्रयणयोः गम्भीरं विपर्ययः अभवत् ।व्यापारिणः यथा यथा अधिकं विक्रयन्ति तथा तथा तेषां हानिः भविष्यति तथा च तेषां परिपक्वतायाः कारणेन वित्तपोषणदायित्वस्य पूर्तये कष्टस्य दबावः भवति पूंजीशृङ्खलायां तीव्ररूपेण वृद्धिः अभवत् ।सम्प्रति विक्रेतानां विद्यमानस्य तरलतायाः अनुरक्षणसमयः सीमापर्यन्तं संकुचितः अस्ति ।

एसोसिएशनस्य "मार्केट पल्स" निगरानीयदत्तांशस्य अनुसारम् अस्मिन् वर्षे अगस्तमासपर्यन्तं डीलराणां विक्रयविलोपनदत्तांशः अधिकतमं -२२.८% यावत् प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने १०.७ प्रतिशताङ्कस्य अपरः विस्तारः अस्ति संघस्य विशेषज्ञैः प्रासंगिकदत्तांशविश्लेषणस्य अनुसारं अगस्तमासे नूतनकारविपण्ये समग्ररूपेण छूटदरः १७.४% आसीत् ।अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं "मूल्ययुद्धेन" नूतनकारविपण्ये कुलखुदराहानिः १३८ अरब युआन् अभवत्, यस्य उद्योगस्य स्वस्थविकासे महत् प्रभावः अभवत्

संघः प्रासंगिकसरकारीविभागेभ्यः आह्वानं करोति यत् ते वर्तमानवित्तीयकठिनतासु तथा च वाहनविक्रेताउद्योगस्य सम्मुखीभूतानां बन्दजोखिमानां विषये निकटतया ध्यानं ददतु, तथा च वाहनविक्रेताउद्योगस्य प्रभावीरूपेण निवारणाय चरणबद्धवित्तीयराहतनीतिः उपायाः च निर्णायकरूपेण स्वीकुर्वन्तुप्रणालीगत जोखिमघटना ।

चित्रस्रोतः : फोटो झाङ्ग जियान, संवाददाता

वाहनविपण्ये मूल्ययुद्धं २०२३ तमे वर्षात् आरभ्य ज्ञातुं शक्यते । २०२३ तमे वर्षे आरम्भे २.टेस्लाअस्य युद्धस्य कृते क्लारियन्-आह्वानं ध्वनितुं ४८,००० युआन्-पर्यन्तं आश्चर्यजनकमूल्यकटाहः अग्रणीः अभवत् । तदनन्तरं बहवः कारकम्पनयः क्रमेण प्रतिक्रियां दत्तवन्तः, मूल्ययुद्धं च तीव्रं जातम् ।

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः प्रायः ४९.९ लक्षं यूनिट् आसीत्, यत् गतवर्षस्य तस्मिन् एव काले वर्षे वर्षे ३३.७% वृद्धिः अभवत् ३६.२% आसीत् । इदमपि ज्ञातव्यं यत् अस्मिन् वर्षे घरेलु-नवीन-ऊर्जा-वाहनानां वृद्धिः मुख्यतया प्लग-इन्-संकर-वाहनानां उपरि अवलम्बते विद्युत्वाहनानां केवलं १५.५% आसीत् ।

यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे नूतन ऊर्जायात्रीवाहनानां घरेलुखुदराविक्रयः १.०२७ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ४३.२% वृद्धिः अभवत् अगस्तमासे घरेलुनवीनऊर्जावाहनानां खुदराप्रवेशस्य दरः ५३.९% आसीत् । २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं नूतनानां ऊर्जायात्रीवाहनानां खुदराविक्रयः ६.०१६ मिलियनः आसीत्, यत् वर्षे वर्षे ३५.३% वृद्धिः अभवत् ।

विक्रयवृद्धौ मन्दतायाः अपेक्षया अपि अधिकं नूतनानां ऊर्जावाहनानां मूल्यक्षयः अस्ति । अस्मिन् वर्षे नूतनानां ऊर्जावाहनानां मूल्ययुद्धं तीव्रं जातम्।

चीन बिजनेस न्यूज इत्यस्य अनुसारं ब्लूमबर्ग् न्यू एनर्जी फाइनेन्स इत्यस्य स्मार्ट ट्रैवल एनालिस्ट् लु जिंग्होङ्ग इत्यनेन प्रदत्तस्य आँकडानुसारंघरेलुनवीनऊर्जावाहनानां औसतमूल्यकमीकरणं गतवर्षस्य प्रथमत्रिमासे ६७०० युआन्-रूप्यकात् अस्मिन् वर्षे प्रथमत्रिमासे १६,००० युआन्-रूप्यकाणि यावत् वर्धिता अस्तिअस्य परिणामः अपि अभवत् यत् अस्मिन् वर्षे प्रथमत्रिमासे नूतनानां ऊर्जावाहनानां भारितसरासरीविक्रयमूल्यं पारम्परिकइन्धनवाहनानां समानं प्रायः समानं भवति .

दैनिक आर्थिकसमाचारः चीनवाहनविक्रेतासङ्घस्य आधिकारिकलेखं, चीनव्यापारसमाचारं, सार्वजनिकसूचना च एकीकृत्य स्थापयति