समाचारं

एकः नूतनः केन्द्रीयः उद्यमः स्थापितः भवति! चीनसंसाधनपुनःप्रयोगसमूहः अत्र अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियविकाससुधारआयोगेन २३ सितम्बर् दिनाङ्के विशेषपत्रसम्मेलनं कृत्वा बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य समग्रप्रगतेः प्रभावशीलतायाश्च परिचयः कृतः तथा च उपभोक्तृवस्तूनाम् व्यापारनीतिः। पार्टी नेतृत्वसमूहस्य सदस्यः राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः च झाओ चेन्क्सिन् इत्यनेन सभायां उक्तं यत् चीनसंसाधनपुनःप्रयोगसमूहस्य सज्जता वर्तते।

"अग्रे चरणे पुनःप्रयोगं प्रवर्धयितुं विशिष्टानि उपायानि" इति विषये प्रश्नस्य उत्तरं दत्त्वा झाओ चेन्क्सिन् इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगः सर्वक्षेत्राणि, लिङ्कानि च आच्छादयन् अपशिष्टपुनःप्रयोगव्यवस्थायाः निर्माणं शीघ्रं कर्तुं सम्बन्धितपक्षैः सह कार्यं करिष्यति, निरन्तरं संसाधनपुनःप्रयोगशृङ्खलां सुस्पष्टं कुर्वन्तु, "पुनःप्रयोगनिवृत्तिशृङ्खला" इत्यस्य साक्षात्कारं च प्रवर्धयन्तु प्रथमं "प्रतिस्थापन + पुनःप्रयोगः" रसदव्यवस्थायाः नूतनप्रतिरूपस्य च विकासं त्वरयितुं, अपशिष्टपदार्थस्य उपकरणानां च पुनःप्रयोगजालस्य अधिकं सुधारं कर्तुं च द्वितीयं उत्पादकदायित्वस्य विस्तारं सुदृढं कर्तुं, अपशिष्टपदार्थानाम् पुनःप्रयोगाय विपरीतरसदव्यवस्थायाः निर्माणे उद्यमानाम् समर्थनं कर्तुं, निष्क्रियपवनशक्तिः, प्रकाशविद्युत्, विद्युत्बैटरी इत्यादीनां कुशलप्रयोगं प्रवर्धयितुं च तस्मिन् एव काले चीनसंसाधनपुनःप्रयोगसमूहस्य स्थापनायाः समर्थनं कुर्वन्तु तथा च राष्ट्रियस्य कार्यात्मकस्य च संसाधनपुनःप्रयोगमञ्चस्य स्थापनां प्रवर्धयन्तु। तृतीयं द्वितीयहस्तकारव्यवहारस्य पञ्जीकरणप्रबन्धनस्य अनुकूलनं, प्रासंगिकसंसाधनआयातमानकानां नीतीनां च सुधारः, बृहत्तरस्य अन्तर्राष्ट्रीयपुनःप्रयोगव्यवस्थायाः निर्माणं च अस्ति

चीन-प्रमुखस्य संसाधनपुनःप्रयोगसमूहस्य स्थापनायाः प्रगतेः प्रथमं आधिकारिकं प्रकटीकरणं एतत् अस्ति । (पत्रस्य संवाददाता याङ्ग याङ्गः)