समाचारं

byd विक्रये प्रथमस्थाने अस्ति, "लाभस्य आवश्यकता नास्ति"।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीघ्रं क्रीत्वा शीघ्रं आनन्दं लभत, विलम्बेन क्रीत्वा छूटस्य आनन्दं लभत एतत् विगतवर्षस्य वाहन-उपभोक्तृ-विपण्यस्य यथार्थं चित्रणम् अस्ति।

ए-वर्गस्य परिवारस्य सेडान्-वाहनस्य मूल्यं ६०,००० तः ७०,००० युआन् यावत् न्यूनीकृतम् अस्ति; विक्रयं वर्धयितुं । कारक्रयणं सस्तां जातम्, यत् वर्तमानकाले कारविपण्ये सर्वसम्मतिः अस्ति । सांख्यिकी दर्शयति यत् २०२२ तमे वर्षे समानकालस्य तुलने ईंधनवाहनानां औसतव्यवहारमूल्यं १०,२०० युआन् न्यूनीकृतम्, नूतन ऊर्जावाहनानां औसतव्यवहारमूल्यं प्रायः ८,९०० युआन् न्यूनीकृतम्, संकरवाहनानां औसतव्यवहारमूल्यं च न्यूनीकृतम् अस्ति २५,१०० युआन् ।

यथा यथा टर्मिनल् मूल्यानि न्यूनीभवन्ति तथा तथा कारकम्पनीनां लाभप्रदता प्रभाविता भविष्यति वा? किं कारकम्पनयः अनुसंधानविकासनिवेशस्य, उत्पादमूल्यानां, विपण्यभागस्य च मध्ये क्रीडायां स्वलाभं निर्वाहितवन्तः?

कारमूल्यानि “वास्तवमेव उत्तमाः” सन्ति, परन्तु कारकम्पनीनां लाभः वर्धितः अस्ति

यथा यथा काराः सस्ताः सस्ताः च भवन्ति तथा तथा कारकम्पनयः अद्यापि धनं प्राप्तुं शक्नुवन्ति वा? अस्य प्रश्नस्य उत्तरं स्पष्टतया हाँ इति।

२०२४ तमस्य वर्षस्य प्रथमार्धे अद्यतनकाले प्रमुखैः सूचीकृतकारकम्पनीभिः प्रकाशितानां वार्षिकप्रतिवेदनानां अनुसारं अधिकांशः चीनीयकारकम्पनयः लाभं प्राप्तवन्तः, कतिपयानि कारकम्पनयः विहाय

byd इत्येतत् उदाहरणरूपेण गृह्यताम् ।

byd इत्यस्य राजस्वं अपि विक्रयेण सह महत्त्वपूर्णतया वर्धितम् अस्ति, तस्य राजस्वं ३०१.१२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.८% वृद्धिः अभवत्, तस्मिन् एव काले मूल्येषु कटौतीयाः कारणेन byd इत्यस्य शुद्धलाभः न संकुचितः; परन्तु वर्धमानः आसीत्, वर्षे वर्षे वृद्धिः अभवत् तस्य २४.४% वृद्धिः अभवत्, एषा वृद्धिः राजस्ववृद्धिं अपि अतिक्रान्तवती ।

कुललाभानां तुलने कारकम्पनीनां लाभप्रदतां यत् अधिकं प्रतिबिम्बयति तत् एकवाहनानां लाभः एव । मुख्यधारायां घरेलुकारकम्पनीनां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे सायकललाभस्य दृष्ट्या शीर्षपञ्च घरेलुकारकम्पनयः ग्रेट् वाल, जीली, आदर्शः, बीवाईडी, सैलिस् च आसन्, येषु सर्वाधिकं भवति १२,८०० युआन् इत्यस्य सायकललाभः ।

अस्मात् चार्टात् द्रष्टुं न कठिनं यत् कम्पनीयाः समग्रलाभस्तरः प्रतिवाहनलाभेन सह प्रत्यक्षतया सम्बद्धः नास्ति, अपितु स्केलप्रभावस्य उपरि अपि निर्भरं भवति उदाहरणरूपेण byd गृह्यताम् यद्यपि byd २०२४ तमस्य वर्षस्य प्रथमार्धे सर्वाधिकं लाभप्रदः कारकम्पनी अस्ति तथापि तस्य सायकललाभः अत्यन्तं सन्तोषजनकः अस्ति, यः मध्ये स्थानं प्राप्तवान् ।

समग्ररूपेण लाभः वर्धितः, परन्तु द्विचक्रिकायाः ​​लाभे महत्त्वपूर्णः परिवर्तनः न अभवत् । byd सम्भवतः इच्छया स्वस्य अर्जनं "नियन्त्रयति" ।

byd इत्यनेन स्वस्य लाभः "अवमनः" कृतः

एकं प्रति-अन्तर्ज्ञानं तथ्यं अस्ति यत् कार-कम्पनयः स्वस्य लाभं निश्चितपरिधिमध्ये नियन्त्रयितुं शक्नुवन्ति ।

यथा वयं सर्वे जानीमः, लाभः = राजस्वः - व्ययः। कारकम्पनीनां कृते अनुसंधानविकासनिवेशं वर्धयितुं प्रौद्योगिकीभण्डारं संचयितुं च उपभोक्तृणां लाभाय मूल्यानां न्यूनीकरणस्य अर्थः राजस्वस्य न्यूनीकरणम्; उभौ अपि किञ्चित्पर्यन्तं लाभं कटयिष्यतः।

उदाहरणरूपेण byd गृह्यताम्, एतत् अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयति। मुख्यधारासूचीकृतकारकम्पनीनां २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदनानुसारं चीनस्य वाहन-उद्योगे byd "अनुसन्धान-विकासस्य राजा" अभवत्, तस्य अनुसंधान-विकास-निवेशः टेस्ला-इत्यस्मात् (लगभगः १६.१ अरब-रूप्यकाणां) अपेक्षया अधिकः अस्ति, यत् ग्रेट्-वाल-संस्थायाः अपेक्षया त्रिगुणाधिकम् अस्ति तथा च geely इत्यस्य चतुर्गुणाधिकं , प्रायः great wall, ideal, geely, chang'an इत्येतयोः योगस्य बराबरम् ।

२०११ तमे वर्षे byd इत्यस्य ए-शेयरसूचीकरणात् आरभ्य तस्य अनुसंधानविकासनिवेशः १४ वर्षेषु १४ वर्षेषु शुद्धलाभात् अधिकः अस्ति, अथवा तस्मिन् एव काले शुद्धलाभस्य अनेकगुणः अपि अभवत् अधुना यावत् byd इत्यस्य सञ्चितः अनुसंधानविकासनिवेशः प्रायः १५० अरबं यावत् अभवत् । अस्य अर्थः अस्ति यत् byd स्वस्य आयस्य पर्याप्तं भागं प्रौद्योगिकीसंशोधनविकासयोः निवेशं करोति, तस्य उपयोगं च स्वस्य उत्पादस्य शक्तिं सुधारयितुम् करोति ।

कतिपयदिनानि पूर्वं byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन उक्तं यत् byd कर्मचारिणां कुलसंख्या ९००,००० अतिक्रान्तवती अस्ति, यत्र प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति byd इदानीं सर्वाधिकं बृहत् कारकम्पनी अभवत् विश्वे अनुसंधानविकासकर्मचारिणां संख्या।

तस्मिन् एव काले byd अद्यापि स्वस्य उत्पादानाम् मूल्यानि नियन्त्रयति । अस्मिन् वर्षे जूनमासे चीन-आटोमोबाइल-चोङ्गकिङ्ग्-मञ्चे ली युन्फेइ इत्यनेन उक्तं यत् लिथियम-बैटरी-कच्चामालस्य वृद्धेः, अपस्ट्रीम-वाहन-आपूर्ति-शृङ्खलायां च अभावस्य कारणात् २०२२ तमे वर्षे नूतनानां ऊर्जा-वाहनानां मूल्यं वर्धते, byd इत्यनेन अपि मूल्यानि द्विवारं वर्धितानि सन्ति . परन्तु यथा यथा बैटरी-कच्चामालस्य मूल्यं न्यूनीभवति तथा तथा कार-कम्पनीभिः अपि मूल्यानि न्यूनीकर्तुं प्रवृत्तेः लाभः ग्रहीतव्यः । मूल्यानि न न्यूनीकर्तुं “उपभोक्तृणां कृते अनैतिकता” अस्ति ।

byd इत्यादिभिः ब्राण्ड्-संस्थाभिः उचितस्तरेन लाभं नियन्त्रितम् अस्ति तथा च संयुक्त-उद्यम-कारानाम् विशाल-लाभस्य युगस्य समाप्तिः अभवत् यत् चीनीय-उपभोक्तारः अन्ततः उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च उत्पादानि क्रेतुं शक्नुवन्ति

कारकम्पनीनां कृते "उचितलाभस्य" सीमा कुत्र अस्ति ?

लाभानुसन्धानं उद्यमानां प्रवृत्तिरिति न संशयः । परन्तु दीर्घकालीनविकासार्थं उत्तमकम्पनीभिः ग्राहकानाम्, कर्मचारिणां, भागधारकाणां, समाजस्य, भागिनानां च कृते उचितलाभानां अनुसरणं करणीयम्, विजय-विजय-परिणामं च प्राप्तव्यम्

एकतः उद्यमाः केवलं तात्कालिकहितं अनुसृत्य दीर्घकालीनविकासस्य अवहेलनां कर्तुं न शक्नुवन्ति । यथा, अभिनवकम्पन्योः कृते अनुसंधानविकासक्षेत्रे निवेशं त्यक्त्वा प्रायः क्षयस्य आरम्भः इति अर्थः ।

अपरपक्षे केवलं पर्याप्तलाभः एव कम्पनीं निरन्तरं अग्रे गन्तुं समर्थयितुं शक्नोति तथा च कर्मचारिणां, भागधारकाणां, भागिनानां, सम्पूर्णसमाजस्य च कृते अधिकं मूल्यं निर्मातुं शक्नोति।

द्वयोः मध्ये सन्तुलनं प्राप्तुं कम्पनी स्वस्य लाभस्तरं कथं नियन्त्रयेत् ?

वाहन-उद्योगे वयं तेषु "शताब्दपुराणेषु भण्डारेषु" ध्यानं प्रेषयितुं शक्नुमः, ते कथं "युक्तियुक्तलाभान्" अनुसरणं कुर्वन्ति इति द्रष्टुं शक्नुमः ।

बिटौटो इत्यनेन संकलितस्य २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विक-वाहन-कम्पनीनां सायकल-लाभ-सूच्यानुसारं सूचीयां शीर्ष-दश-स्थानेषु अद्यापि अन्तर्राष्ट्रीय-ब्राण्ड्-समूहाः सन्ति विशेषतः फेरारी, लेम्बोर्गिनी, पोर्शे इत्यादीनां विलासिता-अति-विलासिता-ब्राण्ड्-समूहानां कृते सायकल-लाभः मुख्यधारा-कार-कम्पनीनां लाभात् दूरम् अधिकः अस्ति

तस्मिन् एव काले जनरल् मोटर्स्, स्टेलाण्टिस्, फोक्सवैगेन्, रेनॉल्ट् इत्यादीनां मुख्यधारा-अन्तर्राष्ट्रीय-ब्राण्ड्-समूहानां सायकल-लाभस्तरः १०,०००-१५,००० युआन्-पर्यन्तं भवति

वित्तवर्षस्य आँकडानां भेदस्य कारणात् २०२४ तमस्य वर्षस्य प्रथमार्धस्य बिटौटो इत्यस्य सायकललाभसूचौ जापानीकारकम्पनयः न सन्ति । परन्तु २०२३ तमस्य वर्षस्य आँकडानुसारं जापानीकारकम्पनीनां सायकललाभः अद्यापि न्यूनः नास्ति । यथा, टोयोटा-संस्थायाः द्विचक्रिकायाः ​​लाभः २१,००० युआन्-रूप्यकाणि यावत् अभवत् ।

अन्येषु शब्देषु, विलासिता-अति-विलासिता-कार-ब्राण्ड्-इत्येतत् बहिष्कृत्य मुख्यधारा-अन्तर्राष्ट्रीय-कार-ब्राण्ड्-इत्यस्य एकस्य वाहनस्य लाभ-स्तरः मोटेन १०,०००-२०,००० युआन्-पर्यन्तं भवति

एतेषां ब्राण्ड्-समूहानां अधिकांशः मुख्यः अनुसंधान-विकास-संसाधनः विकसित-देशेषु स्थितः इति विचार्य तेषां अनुसंधान-विकास-निवेशस्य व्यय-प्रभावशीलता अधिका नास्ति अतः यदि चीनीयकारकम्पनयः सायकललाभं प्रायः १०,००० युआन् यावत् नियन्त्रयन्ति तथा च मुख्यधारा अन्तर्राष्ट्रीयकारकम्पनीनां समीपस्थं स्तरं निर्वाहयन्ति तर्हि ते वैश्विकविपण्ये सशक्तं उत्पादं मूल्यप्रतिस्पर्धां च निर्वाहयितुं शक्नुवन्ति तथा च स्वभागधारकाणां, कर्मचारिणां, भागिनानां च लाभं प्रदातुं शक्नुवन्ति। भागीदारः पर्याप्तं लाभं अर्जयति।

वस्तुतः अन्तर्राष्ट्रीयब्राण्ड्-सम्बद्धानां तुलने चीनीयकारकम्पनीनां एषः अद्वितीयः लाभः अस्ति । अद्यत्वे चीनदेशे विश्वे सर्वाधिकं सम्पूर्णं वाहन-उद्योगशृङ्खला अस्ति, विशेषतः नूतन-ऊर्जा-वाहनानां क्षेत्रे चीनस्य आपूर्ति-शृङ्खलायां उच्च-परिमाणं, ऊर्ध्वाधर-एकीकरणं च प्राप्तम् अस्ति तस्यैव नूतन ऊर्जावाहनस्य कृते चीनस्य उत्पादनव्ययः विश्वे न्यूनतमः अपि भवितुम् अर्हति ।

चीनीयविपण्ये byd इत्यादीनां चीनीयकारकम्पनीनां महती स्पर्धा अपि एषा, वैश्विकविपण्ये विस्तारस्य अपि एषा महती क्षमता अस्ति नवीन ऊर्जावाहनानां मूलप्रौद्योगिक्यां वर्षाणां निरन्तरनिवेशस्य अनन्तरं स्वतन्त्रब्राण्ड्-संस्थाः अधुना एतेषु लाभेषु अवलम्ब्य घरेलु-विदेशीय-बाजारेषु प्रौद्योगिकी-खातं स्थापयन्ति, येन संयुक्त-उद्यम-ब्राण्ड्-समूहानां विपण्य-मूल्यनिर्धारण-शक्तिः प्रभाविता भवति भविष्ये विश्वस्य उपभोक्तृणां लाभाय विदेशेषु अपि अस्य प्रतिरूपस्य प्रतिलिपिः भवितुं शक्नोति ।