समाचारं

कनाडादेशीयः i3 बैटरीजीवनस्य मिथ्याविज्ञापनं कृत्वा bmw इत्यस्य विरुद्धं मुकदमान् कृतवान्, प्रकरणं जित्वा परन्तु महतीं हानिः अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् सप्तवर्षीयस्य कानूनीयुद्धस्य अनन्तरं अन्ततः एकः कनाडादेशीयः i3 मॉडलस्य बैटरीजीवनस्य मिथ्याविज्ञापनस्य विषये bmw इत्यस्य विरुद्धं स्वस्य मुकदमे विजयं प्राप्तवान् परन्तु प्रकरणं जित्वा अपि सः अत्यधिकं कानूनीशुल्कं सहस्राणि डॉलरं नष्टवान् ।

२०१७ तमे वर्षे नान्लुओ क्लेमैन् इत्यनेन बीएमडब्ल्यू इत्यस्य विरुद्धं मुकदमा कृतः, यत् २०१४ तमस्य वर्षस्य i3 इत्यस्य बैटरी-जीवनस्य प्रचारः भ्रामकः इति दावान् अकरोत् । तस्मिन् समये bmw canada इति जालपुटे दावितं यत् eco pro तथा eco pro + driving modes इत्यत्र अस्य कारस्य 200 किलोमीटर् यावत् व्याप्तिः अस्ति ।

परन्तु क्लेमैन् इत्यनेन कारस्य क्रयणस्य एकमासस्य अनन्तरं ज्ञातं यत् वास्तविकः क्रूजिंग्-परिधिः विज्ञापितमूल्यात् दूरं न्यूनः अस्ति । एकस्मिन् अवसरे सः स्वपत्न्या सह १५९ किलोमीटर् यावत् यात्रायां i3 चालितवान् ।

तस्मिन् समये bmw canada इति जालपुटे विद्यमानस्य सूचनायाः विश्लेषणेन ज्ञातं यत्,२०१४ तमस्य वर्षस्य नवम्बर् २८ तः १० डिसेम्बर् पर्यन्तं i3 इत्यस्य प्रचारसामग्री चुपचापं समायोजितम्. अद्यतन-आँकडानां मध्ये कम्फर्ट-मोड्-मध्ये १३० कि.मी., इको-प्रो-मोड्-मध्ये १६० कि.मी., इको-प्रो+-मोड्-मध्ये १५६-कि.मी. यद्यपि क्लेमैन् इत्यनेन परिवर्तनस्य बीएमडब्ल्यू-आर्काइव् प्रमाणानि दर्शितानि तथापि कम्पनी आग्रहं कृतवती यत् i3 इत्यस्य विज्ञापनं कदापि २०० किलोमीटर्-पर्यन्तं न भवति इति ।

वर्षाणां यावत् मुकदमानां तथा गैर-जूरी-विचाराणां अनन्तरं ओण्टारियो-सुपीरियर-कोर्टस्य सहायकन्यायाधीशः जेम्स् मिंग्स् इत्यनेन अद्यैव बीएमडब्ल्यू-सङ्घस्य तस्य टोरोन्टो-विक्रेतुः च विरुद्धं निर्णयः दत्तः, क्लेमैन्-इत्यस्मै $५,००० (it home note: currently about 35,267 yuan) इति क्षतिपूर्तिः दत्ता क्लेमनस्य तु दुःखाय तुनिर्णये क्लेमैन् इत्यनेन बीएमडब्ल्यू इत्यस्मै वकिलशुल्कं मुकदमव्ययस्य च रूपेण बीएमडब्ल्यू इत्यस्मै ११,१४० अमेरिकीडॉलर् (वर्तमानं प्रायः ७८,५७५ युआन्) दातुं अपेक्षितम् अस्ति ।, यतः सः पूर्वं बीएमडब्ल्यू इत्यस्य $१०,००० न्यायालयात् बहिः निपटनं अङ्गीकृतवान् आसीत् ।

न्यायालयस्य दस्तावेजेषु bmw इत्यनेन bmw i3 इत्यस्य श्रेणीयाः मिथ्याविज्ञापनं अङ्गीकृतम् यत् "सर्वस्य बैटरी-विद्युत्-वाहनानां श्रेणी व्यक्तिगत-वाहन-व्यवहारेन, वाहनस्य बाह्य-वातावरणेन, वाहनचालनकाले जहाजे कार्याणां उपयोगेन च प्रभाविता भवति" इति

क्लेमैन् इत्यनेन उक्तं यत् सः बीएमडब्ल्यू इत्यस्य निपटनसम्झौतां अङ्गीकृतवान् यतः तस्मिन् गोपनीयताखण्डः अस्ति तथा च सः इच्छति यत् जनसमूहः तस्य विषये ज्ञातुम् इच्छति। सः २५,००० डॉलरं क्षतिपूर्तिं याचितवान्, यत् सः "जेबतः" यत् दास्यति स्म तस्य मोटेन समतुल्यम्, न्यायालयस्य निर्णयेन बीएमडब्ल्यू इत्यस्य कार्याणां कृते वास्तवतः भुक्तिः न कृता इति अवदत् "सन्तुष्टः यत् दुर्निरूपणं कृतम्, तस्य क्षतिपूर्तिपुरस्कारः तर्कस्य विरोधं करोति एतत् निष्कर्षं कृत्वा bmw इत्यस्य कार्याणां उत्तरदायीत्वं दातुं असफलः भवति।"