समाचारं

शाओमी भारतं न्यासविरोधी प्रतिवेदनं निवृत्तं कर्तुं वदति: व्यापाररहस्यानि सन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xiaomi india भण्डार

ifeng.com technology news बीजिंगसमये २३ सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं विषये परिचितौ जनाभ्यां ज्ञातं यत् शाओमी-समूहेन भारतस्य न्यासविरोधी-संस्थायाः कृते स्वस्य प्रतिवेदनं निवृत्तं कर्तुं कथितं यत् तस्मिन् कम्पनीयाः व्यापाररहस्यानि सन्ति इति आधारेण। पूर्वं प्रतिवेदने ज्ञातं यत् xiaomi तथा walmart इत्येतयोः ई-वाणिज्य-मञ्चः flipkart इत्यनेन प्रतिस्पर्धा-कायदानानां उल्लङ्घनं कृतम् ।

यदि भारतीयप्रतिस्पर्धाआयोगः स्वस्य प्रतिवेदनं निवृत्तं करोति तर्हि २०२१ तमे वर्षात् आरभ्य न्यासविरोधी अन्वेषणं विलम्बं कर्तुं शक्नोति।अस्मिन् वर्षे अगस्तमासे आयोगेन एप्पल्-विषये न्यासविरोधी-प्रतिवेदनं निवृत्तुं दुर्लभं कदमः कृतः यतः एप्पल्-संस्थायाः अपि शिकायतां यत् प्रतिवेदने कम्पनीयाः व्यापाररहस्यं प्रकाशितम् इति

शाओमी इत्यनेन भारतस्य प्रतिस्पर्धा आयोगाय स्वस्य आवेदनपत्रे उक्तं यत् फ्लिपकार्ट् इत्यस्य अन्वेषणप्रतिवेदने शाओमी इत्यस्य संवेदनशीलव्यापारदत्तांशः अस्ति, यत् प्रकरणेन सम्बद्धैः पक्षैः सह साझां कृत्वा अश्वेतीकरणं कर्तव्यम् इति विषये परिचिताः जनाः अवदन्।flipkart इति प्रतिवेदनस्य विषये xiaomi इत्यस्य एकः चिन्ता अस्ति यत् अस्मिन् विक्रयदत्तांशः दूरभाषस्य मॉडलेन भवति, यत् संवेदनशीलसूचना अस्ति ।

अस्य मासस्य मध्यभागे रायटर्-पत्रिकायाः ​​समाचारः अभवत् यत् भारतस्य प्रतिस्पर्धा-आयोगेन ९ अगस्त-दिनाङ्के एकस्मिन् प्रतिवेदने उक्तं यत् अमेजन-फ्लिपकार्ट्-इत्येतत् विशिष्टविक्रेतृणां पक्षे अस्ति, कतिपयानां वस्तूनाम् विक्रयणं प्राथमिकताम् अददात्, सैमसंग, शाओमी, विवो, लेनोवो इत्यादिभिः कम्पनीभिः सह साझेदारीम् अकरोत् , यत् केवलं स्वस्य जालपुटे मोबाईलफोनानि प्रकाशयित्वा न्यासविरोधी कानूनानां उल्लङ्घनं कृतवान् । शोधसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानुसारं भारते सैमसंगः शाओमी च बृहत्तमौ स्मार्टफोननिर्मातृद्वयम् अस्ति, यत्र संयुक्तरूपेण विपण्यभागः प्रायः ३६% अस्ति, विवो इत्यस्य भागः १९% अस्ति

भारतीयप्रतियोगिताआयोगेन अन्वेषणप्रतिवेदनं सार्वजनिकं न कृतम् अपितु प्रकरणेन सम्बद्धैः पक्षैः सह साझां कृतम्।यदि भारतस्य प्रतियोगिताआयोगः प्रतिवेदनं निवृत्तं करोति तर्हि एतेन सम्बन्धितपक्षेभ्यः प्रतिवेदनं प्रत्यागन्तुं ततः संशोधनार्थं प्रतिवेदनस्य अग्रे समीक्षां कर्तुं आवश्यकता भविष्यति।

विषये परिचिताः जनाः अवदन् यत् अमेजनविरुद्धे प्रतिवेदने विद्यमानानाम् आँकडानां विषये शाओमी इत्यस्य चिन्ता नास्ति, यद्यपि प्रतिवेदने ऑनलाइनविक्रये द्वयोः कम्पनीयोः मध्ये साझेदारी कृता, न्यासविरोधी कानूनानां उल्लङ्घनं च कृतम्। शाओमी इच्छति यत् भारतस्य प्रतिस्पर्धा आयोगेन पक्षेभ्यः प्रतिवेदनानि प्रत्यागन्तुं सर्वाणि प्रतिलिपानि च नष्टानि कर्तुं आग्रहः करणीयः येन संवेदनशीलसूचनाः अधिकं सम्पादयितुं शक्यन्ते, ततः प्रतिवेदनानि पुनः साझां कर्तुं शक्यन्ते।

पूर्वं भारतस्य प्रतिस्पर्धा आयोगेन एप्पल् विरुद्धं न्यासविरोधी प्रतिवेदनं निवृत्तम्, यस्मिन् एप्पल् इत्यनेन ios app store मार्केट् इत्यस्मिन् स्वस्य प्रबलस्थानस्य शोषणं कृतम् इति ज्ञातम्परन्तु एप्पल्-कम्पनी किमपि दुष्कृतं नकारयति ।

प्रेससमयपर्यन्तं शाओमी, फ्लिप्कार्ट्, भारतस्य प्रतियोगिताआयोगः च अद्यापि किमपि टिप्पणीं न कृतवन्तः। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।