समाचारं

७ दिवसेषु पञ्च नवीनकाराः प्रक्षेपिताः घरेलुब्राण्ड् सामूहिकरूपेण टेस्ला मॉडल वाई इत्यस्य "परिवेष्टनं दमनं च" कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २३ सितम्बर (रिपोर्टर लियू याङ्ग) २.अस्मिन् वर्षे अगस्तमासे प्रथमाष्टमासेषु अपि घरेलु-एसयूवी-बाजारे विक्रयविजेता इति नाम्ना टेस्ला-माडल-वाई अधिकाधिक-स्वतन्त्र-ब्राण्ड्-द्वारा "वेष्टितः, दमितः च" अस्ति

चीन-वित्त-अर्थशास्त्र-सङ्घस्य एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारं केवलं सितम्बर-मासस्य तृतीय-सप्ताहे अनेकाः घरेलु-कार-कम्पनयः कुलम् ५ मॉडल्-प्रक्षेपणं कृतवन्तः अथवा प्रक्षेपणं करिष्यन्ति, येषु सर्वेषु मॉडल् वाई-इत्यस्य लक्ष्यं भवति "जिक्रिप्टन 7x इत्यस्य लक्ष्यं शुद्धविद्युत् suv बाजारखण्डे बेन्चमार्कः भवितुम् अस्ति, नवप्रक्षेपितस्य जिक्रिप्टन 7x इत्यस्य विषये, geely holding group इत्यस्य अध्यक्षः jikrypton intelligent technology इत्यस्य ceo च an ​​conghui इत्यनेन पत्रकारैः उक्तं यत् jikrypton 7x इत्यस्मात् गतः पूर्वविक्रयणात् आधिकारिकप्रक्षेपणपर्यन्तं तस्य प्रक्षेपणस्य २० दिवसेषु एव आदेशाः ५८,००० अतिक्रान्ताः “जिक्रिप्टन ७एक्स् इत्यस्य लक्ष्यं प्रौद्योगिकी, सुरक्षा, विक्रयणं वा वित्तीयप्रदर्शनं वा न कृत्वा एकं मानदण्डं भवितुं वर्तते।”.

२० सितम्बर् दिनाङ्के जिक्रिप्टन् एसयूवी जिक्रिप्टन् ७एक्स् इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् अस्मिन् त्रयः संस्करणाः सन्ति : रियर-व्हील-ड्राइव् स्मार्ट-ड्राइविंग्-संस्करणं, दीर्घ-दूर-पर्यन्तं रियर-व्हील-ड्राइव् स्मार्ट-ड्राइविंग्-संस्करणं च। range four-wheel drive smart driving version official retail मूल्यानि २२९,९०० युआन्, २४९,९०० युआन्, २६९,९०० युआन् च सन्ति, ये उद्योगेन पूर्वं अपेक्षितमूल्यानां श्रेणीभिः सह प्रायः सङ्गताः सन्ति अस्य अपि अर्थः अस्ति यत् जिक्रिप्टन् ७एक्स आधिकारिकतया शुद्धविद्युत् एसयूवी युद्धे सम्मिलितः अस्ति, टेस्ला मॉडल् वाई च अपरिहार्यः प्रतिद्वन्द्वी अस्ति ।

"एसयूवी-बाजारे द्वि-लक्ष-युआन-अधिकस्य प्रतिस्पर्धा सर्वाधिकं भयंकरः अस्ति।" यद्यपि तदनन्तरं there अधिकाधिकाः उत्पादाः सन्ति, परन्तु ते अद्यापि model y इत्यस्मात् श्रेष्ठं उत्पादं निर्मातुं प्रयतन्ते” इति ।

"टेस्ला अस्मिन् वर्षे मॉडल् वाई फेसलिफ्ट् न प्रारभते" इति अस्मिन् वर्षे जूनमासे मस्कस्य कथनेन यत् सः मॉडल् वाई विक्रयं स्थिरं कर्तुम् इच्छति इति स्वतन्त्रब्राण्ड्-समूहेभ्यः मॉडल् वाई-इत्यस्य "वेष्टनं दमनं च" कर्तुं सर्वोत्तमः अवसरः दत्तः केवलं सितम्बरमासस्य तृतीयसप्ताहे १९ सितम्बर् दिनाङ्कात् आरभ्य एनआईओ इत्यस्य उपब्राण्ड् इत्यस्य प्रथमं मॉडलं लेडो एल६० आधिकारिकतया प्रक्षेपणं जातम्, २० सितम्बर् दिनाङ्के जिक्रिप्टन् ७एक्स् तथा स्मार्ट एल्फ #५ इत्येतयोः विमोचनपर्यन्तं, ततः आगामिनि यावत् release on september 26 प्रक्षेपणं कृतं zhiji ls6 तथा avita 07 इत्येतौ द्वौ अपि टेस्ला मॉडल y इत्यस्य समाने खण्डे स्तः ।

"बैटरी-व्ययस्य न्यूनतायाः कारणेन, त्रि-विद्युत्-बुद्धिमान् इत्यादीनां प्रौद्योगिकीनां अधिक-ग्रहणेन च, एसयूवी-मध्ये एतस्य "लघु-दरारस्य" लाभं गृहीत्वा २,००,०००-वर्गस्य घरेलु-शुद्ध-विद्युत्-एसयूवी-वाहनानां सामूहिकरूपेण विस्फोटः जातः market , इदं द्रष्टव्यं यत् जिक्रिप्टन्, एनआईओ, हुवावे इत्यादयः दरारं विस्तृतं कर्तुं उत्पादबलस्य उपरि अवलम्बितुं शक्नुवन्ति वा "किन्तु चीनस्य विद्युत्वाहनविपण्ये सर्वाधिकं रोमाञ्चकं नाटकं आरब्धम् इति कोऽपि संदेहः नास्ति।

२०२३ तमे वर्षे सर्वाधिकविक्रयितमाडलरूपेण सहजतया मुकुटं स्वीकृत्य मॉडल वाई इत्यस्य शक्तिः अक्षीणा एव अस्ति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं मॉडल वाई इत्यस्य घरेलुविक्रयः २८९,४०० यूनिट् यावत् अभवत्, वर्षे वर्षे ३.९% वृद्धिः, औसतमासिकविक्रयः ३६,२०० यूनिट् यावत् अभवत्

"उत्पादस्य सामर्थ्यस्य दृष्ट्या (लन्टु ज़ीयिन्) टेस्ला मॉडल वाई इत्यस्य तुलने उत्तमं कार्यं करोति।" लाभाः, येषां ज्ञापनं चीनीयकारकम्पनयः अवश्यं कुर्वन्ति, परन्तु स्वतन्त्रब्राण्ड्-संस्थाभिः चीनीय-ब्राण्ड्-लाभानां निर्माणार्थं उत्तम-उत्पादानाम् सेवानां च उपयोगः करणीयः ।

लेडो इत्यस्य प्रथमस्य नूतनस्य कारस्य l60 इत्यस्य प्रक्षेपणस्य पूर्वसंध्यायां लेडो ऑटोमोबाइलस्य अध्यक्षः ऐ टिचेङ्ग् एकदा अवदत् यत् मध्यम आकारस्य एसयूवी-विपण्ये मॉडल् वाई वास्तवमेव प्रबलः खिलाडी अस्ति, परन्तु यदि अस्ति तर्हि उत्तमं उत्पादं स्थायित्वं न प्राप्स्यति बहुकालं यावत् अद्यतनं न भवति। विकासस्य आरम्भादेव लेडो एल६० इत्यस्य डिजाइनं टेस्ला मॉडल् वाई इत्यनेन सह स्पर्धां कर्तुं कृतम् आसीत् ।अस्य स्थितिः उत्तमसज्जा, विस्तारः, बैटरी प्रतिस्थापनं च कृत्वा मॉडल् वाई इति रूपेण स्थापितं, परन्तु मॉडल् इत्यस्य मूल्यात् १०% न्यूनः भवितुम् अर्हति य. "मॉडेल् वाई पञ्चवर्षपूर्वं विमोचितम्। विगतपञ्चवर्षेषु प्रौद्योगिकी द्रुतगत्या पुनरावृत्तिः अभवत्, नूतनानां प्रौद्योगिकीनां कारणेन (अस्माकं) व्ययः न्यूनीकृतः।"