समाचारं

गूगलस्य मुख्यकार्यकारी पिचाईः - एआइ प्रोग्रामरस्य स्थाने न स्थास्यति, परन्तु अधिकान् जनान् प्रोग्रामर्-रूपेण स्थास्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् अन्तिमेषु वर्षेषु कृत्रिमबुद्धेः (ai) तीव्रविकासेन व्यापकचर्चा आरब्धा, तथा च जनाः चिन्तिताः सन्ति यत् एआइ मानवीयकार्यस्य स्थाने स्थास्यति वा इति। कलाकाराः प्रोग्रामर् च विशेषतया चिन्तिताः सन्ति यतोहि एआइ उभयकार्यं कर्तुं समर्थः इति भासते । परन्तु गूगलस्य तस्य मूलकम्पनी अल्फाबेट् इत्यस्य च मुख्यकार्यकारी सुन्दरपिचाई इत्यस्य मतं यत् एआइ प्रोग्रामर् इत्यस्य स्थाने न स्थास्यति तद्विपरीतम् अधिकाधिकजनानाम् प्रोग्रामर् भवितुं साहाय्यं करिष्यति।

चित्र स्रोतः pixabay

कार्नेगी मेलोन् विश्वविद्यालये एकस्मिन् भाषणे पिचाई प्रोग्रामिंग् कार्येषु एआइ इत्यस्य प्रभावस्य विषये चर्चां कृतवान् यत्,एआइ जनानां साहाय्यं कर्तुं अधिकतया सम्भाव्यते, न तु तेषां स्थाने. एतत् विद्यमानप्रोग्रामर-जनानाम् अधिक-उन्नत-कार्य-विषये ध्यानं दत्तुं साहाय्यं करोति, न तु पुनः पुनः समानसमस्यानां समाधानं कर्तुं । अपि,पिचाई इत्यस्य मतं यत् एआइ प्रोग्रामिंग् इत्यस्य सीमां न्यूनीकरिष्यति, अधिकान् जनान् प्राकृतिकभाषायाः माध्यमेन प्रोग्रामिंग् कर्तुं समर्थं करिष्यति च ।, यथा सृजनात्मकसाधनस्य उपयोगः ।

पिचाई इत्यनेन एआइ इत्यस्य अनेकेषां व्यावसायिकानां दैनन्दिनकार्यक्रमेषु सहायतां कर्तुं क्षमता अपि कृत्रिमबुद्धिः द्रष्टुं "समीचीनः दृष्टिकोणः" इति वर्णितम् मानवबुद्ध्या सह कृत्रिमबुद्धिः), वस्तुतः एतादृशी न भवितुमर्हति । सः मन्यते यत् उत्तमं पदं "सशक्तबुद्धिः" भविष्यति, सः च "भविष्यत्काले अधिकाः जनाः कार्यक्रमं करिष्यन्ति इति शर्तः" अस्ति ।