समाचारं

कठिन चाल ! 16 d वर्गस्य बीमा एजेण्ट्-जनाः पर्यवेक्षणेन "निलम्बिताः" सन्ति, तत्र सम्बद्धाः परियोजनाः सर्वेऽपि सनसनीभूताः सन्ति, तथा च केचन बीमा-एजेण्ट्-जनाः सम्मिलिताः भवितुम् अर्हन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 23 सितम्बर (रिपोर्टर्स लिन जियान, झाओ सिनरुई, चेन जुनलान)कम्पनीयाः प्रतिष्ठायाः "रक्षणार्थं युद्धं" आधिकारिकतया आरब्धम् अस्ति । चीनप्रतिभूतिसङ्घेन २० सितम्बर् दिनाङ्के संशोधितस्य "प्रतिभूतिकम्पनीप्रायोजकव्यापारनियमानां" प्रारम्भस्य अनन्तरं चीनप्रतिभूतिसङ्घस्य आधिकारिकजालस्थले नववियोगसूची d (निलम्बितव्यापारवर्गः) प्रस्तुता अस्ति घोषणानां प्रथमसमूहात् न्याय्यं चेत् १६ बीमा एजेण्ट्-जनाः सूचीयां सन्ति ।

चीन प्रतिभूति संघस्य आधिकारिकजालस्थले प्रायोजकप्रतिनिधिनां वर्गीकृतसूची d (निलम्बितव्यापारश्रेणी)

विशिष्टसूची निम्नलिखितरूपेण अस्ति ।चाइना सिक्योरिटीजस्य लियू नेंगकिंग, किउ रोंगहुई, तथा चाइना सिक्योरिटीजस्य वांग जियजी; हुआलोंग सिक्योरिटीज के जिया वेनजिंग तथा हैटोंग सिक्योरिटीज के ली चुन;

१६ प्रायोजकानाम् दण्डतिथिः २०२० तः २०२४ पर्यन्तं भवति, तत्र प्रायोजितपरियोजनासु एमेथिस्ट् स्टोरेज, मेइशाङ्ग इकोलॉजिकल लैंडस्केप, डायमण्ड्, लेटीवी, लान्शान् टेक्नोलॉजी, काङ्गमेई फार्मास्युटिकल् इत्यादयः सन्ति एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता अवदत् यत् एताः परियोजनाः सनसनीभूताः प्रकरणाः सन्ति, ते च विशिष्टाः सन्ति । प्रासंगिककम्पनयः तेषां उत्तरदायीकर्मचारिणः, प्रायोजकाः प्रायोजकाः च सर्वेषां नियामकसंस्थाभिः घोरदण्डः दत्तः अस्ति, यत्र प्रशासनिकदण्डः, विपण्यप्रतिबन्धः, आपराधिकदायित्वं इत्यादयः सन्ति

केषां बीमा एजेण्टानां घोषणा भविष्यति ? द्वौ प्रमुखौ परिस्थितौ चिनुत

उद्योगः अतीव चिन्तितः अस्ति यत् d श्रेणीसूचौ के बीमा एजेण्ट् दृश्यन्ते "प्रतिभूतिकम्पनी प्रायोजकव्यापारनियमानां" मूलपाठस्य नवीनतमसंस्करणस्य अनुसारं उद्योगसाक्षात्कारस्य च अनुसारं संवाददाता ज्ञातवान् यत् मुख्यतया द्वौ परिस्थितौ स्तः।

प्रथमः बीमा-एजेण्ट्-जनाः सन्ति येषां कृते विगतत्रिषु वर्षेषु चीन-प्रतिभूति-नियामक-आयोगात् प्रशासनिक-दण्डः प्राप्तः अस्ति । अत्र द्वे परिस्थितौ बोधितौ स्तः, यथा "गतत्रिवर्षस्य" समयपरिधिः, "प्रशासनिकदण्डः" प्राप्तः रक्षणकारकः च ।
द्वितीयं, चीनप्रतिभूतिनियामकआयोगेन व्यक्तिः अनुपयुक्तः उम्मीदवारः इति गण्यते, उद्योगस्य स्वनियामकसङ्गठनेन प्रासंगिकव्यापारं कर्तुं अयोग्यः इति गण्यते, अथवा अस्थायीरूपेण हस्ताक्षरितदस्तावेजान् स्वीकुर्वितुं अनुमतिः नास्ति, अथवा अस्थायीरूपेण स्वीकृतः नास्ति प्रासंगिकव्यापारदस्तावेजाः इत्यादयः निर्गन्तुं, निष्पादनकालस्य च अनुशंसितप्रायोजकप्रतिनिधिनां सूची। अयं खण्डः मुख्यतया "व्यापारस्य निलम्बनस्य" स्थितिं प्रकाशयति, यत्र अनुचिताः अभ्यर्थिनः, अस्थायीरूपेण न स्वीकृताः जारीकृताः प्रासंगिकाः व्यावसायिकदस्तावेजाः इत्यादयः विवरणाः सन्तियस्य बीमा एजेण्टस्य सूचना प्रकटिता भविष्यति सः अद्यापि "व्यापारनिलम्बन" अवधिः एव भवितुमर्हति यदि अवधिः समाप्तः भवति तर्हि सा d श्रेणीयां न दृश्यते तथा च सूचीतः निष्कासिता भविष्यति।

समग्रतया, d श्रेणीसूचौ गतिशीलसमायोजनस्य लक्षणं भवति, यत् मुख्यतया बीमासंस्थायाः तस्य अवधिना च कृतेभिः विशिष्टैः नियामकपरिपाटैः सह सम्बद्धं भवति, तथा च नियतसूची नास्ति यथा यथा प्रथमः गारण्टी-समूहः घोषितः भवति तथा तथा अधिकाः गारण्टीः योजिताः भविष्यन्ति इति अपेक्षा अस्ति । यथा यथा नियामकपरिपाटाः प्रगच्छन्ति तथा तथा केचन बीमा एजेण्ट् d श्रेणीसूचीं त्यक्ष्यन्ति, विशेषतः ये विगतत्रिषु वर्षेषु केवलं ४-५ वर्षाणि यावत् व्यापारात् निलम्बिताः सन्ति।उद्योगः चिन्तितः अस्ति यत् केचन बीमा एजेण्ट् ये अन्तिमेषु वर्षेषु दण्डिताः सन्ति ते d श्रेणीयाः घोषणायां किमर्थं न दृश्यन्ते एतत् मुख्यतया यतोहि ते विगतत्रिषु वर्षेषु प्रशासनिकदण्डस्य आवश्यकतां न पूरयन्ति, तथा च व्यापारस्य निलम्बनं कृतवान् समाप्तम् ।

सार्वजनिकघोषणाम् अग्रे क्रमेण क्रमेण ज्ञास्यति यत् समायोजितवर्गीकरणसूचिकायाः ​​उद्देश्यं बीमा एजेण्ट्-जनानाम् उत्तरदायित्वस्य सीमां अधिकस्पष्टतया अवगन्तुं, जोखिमानां अभ्यासस्य च अधिकतया अवगन्तुं, स्वकार्यं अधिकदायित्वपूर्वकं निर्वहितुं, आत्म-अनुशासनं च सुदृढं कर्तुं प्रवर्धयितुं वर्तते।

सम्प्रति प्रायः ६ बीमा-एजेण्ट्-जनाः सन्ति ये अद्यापि प्रचलन्ति ।

यिडोङ्गस्य उत्तमदत्तांशैः ज्ञायते यत् डी-वर्गस्य बीमा-एजेण्ट्-मध्ये सम्प्रति ४ बीमा-एजेण्ट्-जनाः सन्ति ये सम्प्रति व्यापारं निलम्बयितुं नियामक-उपायानां अधीनाः सन्ति, तथा च उपायाः अद्यापि प्रचलन्ति, येषु क्रमशः सीआईटीआईसी-निर्माण-निवेशः, पश्चिम-चाइना-प्रतिभूतिः च सम्मिलिताः सन्ति

30 अगस्त 2024 दिनाङ्के citic निर्माणनिवेशस्य प्रायोजकप्रतिनिधिद्वयं liu nengqing तथा qiu ronghui इत्येतौ एमेथिस्ट स्टोरेजस्य स्टॉकस्य सार्वजनिकनिर्गमनार्थं तथा प्रायोजकत्वस्य अंडरराइटिंगपरियोजनानां च आवेदने लेनदेनस्य सम्बन्धितव्यवहारस्य च पर्यवेक्षणं न कृत्वा स्वस्य यथोचितपरिश्रमं कर्तुं असफलौ अभवताम् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीबद्धाः अन्वेषण-दायित्वस्य अन्यपरिस्थितेः च कारणात्, गुआंगडोङ्ग-पर्यवेक्षण-ब्यूरो निर्धारयति यत् अभ्यर्थी उपयुक्तः नास्ति तथा च निर्णयस्य तिथ्याः 3 वर्षेषु प्रायोजकत्व-व्यापारेण सम्बद्धानि पदं न धारयिष्यति वा वास्तवतः न करिष्यति प्रशासनिक पर्यवेक्षण उपायों पर।

तस्मिन् एव वर्षे मे १४ दिनाङ्के वेस्ट् चाइना सिक्योरिटीजस्य प्रायोजकप्रतिनिधिद्वयं झाङ्ग रणः लियू जिंगफाङ्गः च जिन् टोङ्गलिंगस्य २०१९ तमस्य वर्षस्य गैर-सार्वजनिक-स्टॉक-परियोजनायाः प्रायोजकप्रतिनिधित्वेन स्वकर्तव्यं यत्नपूर्वकं निष्पादयितुं असफलौ अभवताम्, तथा च, तस्य कालखण्डे उल्लङ्घनानां प्रत्यक्षतया उत्तरदायी अभवन् पश्चिम चीन प्रतिभूति प्रायोजकपदं ये जियांगसू प्रतिभूति नियामक ब्यूरो द्वारा अनुपयुक्त अभ्यर्थिनः मन्यन्ते ते नियामक उपायानां निर्णयस्य तिथ्याः 2 वर्षेषु प्रायोजकताव्यापारेण सम्बद्धानि पदं न धारयिष्यन्ति वा वास्तवतः न करिष्यन्ति।

तस्मिन् एव दिने वेस्ट् चाइना सिक्योरिटीजस्य प्रायोजकप्रतिनिधिद्वयं झाङ्ग रान्, लियू जिंगफाङ्ग च उपरि उल्लिखितानां उल्लङ्घनानां कृते शेन्झेन्-स्टॉक-एक्सचेंजेन दण्डितः, निर्गमनं न स्वीकृत्य आवेदनदस्तावेजानां सूचीकरणस्य सूचनाप्रकटीकरणस्य च दण्डः दत्तः तेषां हस्ताक्षरितानां दस्तावेजानां वर्षद्वयं यावत्, मे २०२४ तमस्य वर्षस्य अवधिः मे १४ तः मे १३, २०२६ पर्यन्तं।

२०२२ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के शेन्झेन् सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन सीआईटीआईसी सिक्योरिटीज इत्यस्य प्रायोजकप्रतिनिधिः लुआन् पेइकियाङ्गः, पिंग एन् सिक्योरिटीजस्य तत्कालीनः प्रायोजकः वाङ्ग जियाशेङ्गः च लेटीवी इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य, सूचीकरणस्य च प्रायोजकप्रतिनिधिरूपेण कार्यं कर्तुं असफलाः अभवन् on the gem हस्ताक्षरिते पुष्टे च निर्गमन प्रायोजकतापत्रे वित्तीयदत्तांशः वास्तविकस्थित्या सह मेलनं न कृतवान् अनुपयुक्ताः अभ्यर्थिनः प्रतिभूतिकम्पनीनां प्रतिभूतिनिर्गमनप्रयोजकव्यापारसम्बद्धपदं न धारयिष्यन्ति वा वास्तवतः उपर्युक्तकर्तव्यं न करिष्यन्ति नियामकपरिहारविषये निर्णयः।

ज्ञातव्यं यत् चीनप्रतिभूतिसङ्घस्य वाङ्ग जियाशेङ्गस्य कर्मचारिणां मूलभूतसूचनाप्रकटीकरणेन ज्ञायते यत् २०२२ तमस्य वर्षस्य जुलैमासस्य ४ दिनाङ्के वाङ्गजिआशेङ्गस्य नवीनतमव्यावसायिकस्थानं citic प्रतिभूतिव्यापारः “सामान्यप्रतिभूतिव्यापारः” आसीत् ६, २०१८ तमे वर्षे citic securities इत्यत्र तस्य व्यावसायिकस्थानं "sponsor representative" इति आसीत् । hualin securities and ping an securities इत्यत्र अभ्यासं कर्तुं वाng jiasheng इत्यस्य पूर्वपञ्जीकरणस्य स्थितिः अधिकतया “सामान्यप्रतिभूतिव्यापारः” “प्रायोजकप्रतिनिधिः” च मध्ये क्रमेण भवति स्म चीनप्रतिभूतिसङ्घस्य आधिकारिकजालस्थले लुआन् पेइकियाङ्ग्, ज़ुए रोङ्गनियनयोः अभ्यासपञ्जीकरणसूचना नास्ति ।

प्रायोजकप्रतिनिधिनां अतिरिक्तं निवेशबैङ्कानां प्रमुखानां विरुद्धं अपि एतादृशाः एव पर्यवेक्षणपरिहाराः कृताः । २०२४ तमस्य वर्षस्य फरवरी-मासस्य ९ दिनाङ्के यदा चाइना मर्चेंट्स् सिक्योरिटीजस्य ज़ोङ्ग चाङ्ग्युः कम्पनीयाः निवेशबैङ्किंगविभागस्य परियोजनानेतृत्वेन दशमनिवेशबैङ्कव्यापारविभागस्य प्रमुखत्वेन च कार्यं कुर्वन् आसीत्, तदा शेन्झेन्-पर्यवेक्षणब्यूरो-संस्थायाः उपयोगस्य नियन्त्रणार्थं सः अवैधः इति गणितः the “zong mouyan” प्रतिभूति खाता व्यापार स्टॉक्स कृते उपयुक्तः उम्मीदवारः नियामकपरिहारस्य निर्णयस्य तिथ्याः एकवर्षस्य अन्तः निवेशबैङ्कव्यापारदलस्य प्रमुखरूपेण कार्यं न करिष्यति।

22 जून 2022 दिनाङ्के ping an securities इत्यनेन letv इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य प्रायोजकत्वेन gem इत्यत्र सूचीकरणस्य च क्रमे यथायोग्यं परिश्रमं न कृत्वा आन्तरिकनियन्त्रणतन्त्राणां अपर्याप्तकार्यन्वयनस्य कारणेन जारीकरणप्रायोजकतापत्रं जारीकृतम् स्थिति इत्यादि । शेन्झेन् प्रतिभूति नियामक ब्यूरो इत्यनेन निर्धारितं यत् पिंग एन् सिक्योरिटीज इन्वेस्टमेण्ट् बैंकस्य तत्कालीनः प्रमुखः ज़्यू रोग्नियनः अनुचितः उम्मीदवारः अस्ति तथा च प्रतिभूतिकम्पनीनां प्रतिभूतिनिर्गमनेन प्रायोजकत्वव्यापारस्य सूचीकरणेन च सम्बद्धानि पदस्थानानि धारयितुं वा वास्तवतः उपर्युक्तानि कर्तव्यानि कर्तुं वा निषिद्धम् अस्ति नियामकपरिहारनिर्णयस्य तिथ्याः ५ वर्षाणाम् अन्तः।

विगतत्रिषु वर्षेषु कुलम् १५ बीमा-एजेण्ट्-जनाः प्रशासनिकदण्डस्य अधीनाः सन्ति

येषां बीमा एजेण्ट्-संस्थानां व्यावसायिक-उपायाः निलम्बिताः सन्ति, अद्यापि च प्रचलन्ति, तेषां अतिरिक्तं डी-वर्गस्य सूचीयां ते अपि सन्ति, येषां कृते विगत-त्रिषु वर्षेषु चीन-प्रतिभूति-नियामक-आयोगात् प्रशासनिक-दण्डः प्राप्तः, कुलम् १५ बीमा-एजेण्ट्-जनाः एतां स्थितिं पूरयन्ति ।

23 सितम्बर 2023 दिनाङ्के मेइशाङ्ग इकोलॉजी इत्यस्य 2018 तमस्य वर्षस्य असार्वजनिकरूपेण शेयर्स् निर्गमनस्य प्रायोजकरूपेण कार्यं कुर्वन् जीएफ सिक्योरिटीजः व्यावसायिकनियमानां उद्योगस्य मानदण्डानां च अनुपालने असफलः अभवत् तथा च मेइशांग इकोलॉजी इत्यस्य निर्गमनस्य आवेदनदस्तावेजान् सावधानीपूर्वकं उत्तरदायित्वपूर्वकं च सावधानीपूर्वकं प्रस्तुतुं असफलः अभवत् सत्यापनम् कृत्वा ज्ञातव्यं यत् प्रायोजकपत्रेषु अन्येषु च निर्गतदस्तावेजेषु मिथ्या अभिलेखाः सन्ति। चीन प्रतिभूति नियामक आयोगेन जीएफ सिक्योरिटीज इत्यस्मै सुधारं कर्तुं आदेशः दत्तः, चेतावनी जारीकृता, प्रायोजकव्यापारस्य ९४३,४०० युआन् जप्तम्, ९३३,४०० युआन् दण्डः अपि कृतः; . वाङ्ग ज़िन्, याङ्ग लेजी च चेतावनी दत्ता, प्रत्येकं २५०,००० युआन् दण्डं च दत्तवन्तौ ।

२०२३ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्के यू डायमण्ड् इत्यस्य २०१६ तमस्य वर्षस्य असार्वजनिकनिर्गमनस्य स्टॉक्-निर्गमनस्य प्रायोजकत्वेन नॉर्थईस्ट् सिक्योरिटीजः अस्य गैर-सार्वजनिक-निर्गमनस्य उद्देश्येषु अन्यतमस्य बीजिंग-तिआन्झेङ्ग-महासागर-निधि-प्रबन्धन-केन्द्रस्य धनस्य स्रोतः सावधानीपूर्वकं सत्यापयितुं असफलः अभवत् यथा अपेक्षितम्। तियानझेङ्ग-महासागरस्य वास्तविकनिवेशः तस्य प्रतिबद्धतायाः असङ्गतः आसीत् । कम्पनीद्वारा जारीकृते "स्टॉकस्य गैर-सार्वजनिकनिर्गमनार्थं सूचीकरणप्रायोजकतापत्रम्" तथा च "स्टॉकस्य सदस्यतावस्तूनाम् सार्वजनिकनिर्गमनप्रक्रियायाः प्रतिवेदने" मिथ्या अभिलेखाः आसन् तथा च निरन्तरं पर्यवेक्षणस्य अवधिमध्ये निवेशपूर्वनिधिनाम् उद्धृतनिधिना प्रतिस्थापनं सावधानीपूर्वकं सत्यापितं न जातम् मुकदमे सम्बद्धानां विषयाणां विषये। अस्मिन् काले परियोजनायाः कृते कम्पनीयाः प्रायोजकप्रतिनिधिः यू गुओकिङ्ग्, गे जियान्वेइ, फू तान्, झेङ्ग केगुओ, झाङ्ग ज़ुडोङ्ग च आसन् ।

अन्ते चीन-प्रतिभूति-नियामक-आयोगेन पूर्वोत्तर-प्रतिभूति-संस्थाः सुधारं कर्तुं चेतावनीम् अपि दातुं, प्रायोजक-व्यापार-आयः १.८८६८ मिलियन-युआन्-इत्येतत् जब्धं कर्तुं, ५.६६०४ मिलियन-युआन्-रूप्यकाणां दण्डं च कर्तुं च निर्णयः कृतः 200,000 युआन् प्रत्येकं चेतावनी दत्ता , तथा च 100,000 युआन् प्रत्येकं चेतावनी दत्ता 50,000 युआन् दण्डः च दत्तः;

२०२२ तमस्य वर्षस्य मार्चमासस्य १८ दिनाङ्के झोङ्गडे सिक्योरिटीज तथा बीमा एजेण्ट् याङ्ग लिजुन्, वाङ्ग ज़िन् च लेटीवी इत्यस्य २०१६ तमस्य वर्षस्य गैर-सार्वजनिकप्रस्तावपरियोजनायां शीर्षदशग्राहकानाम् विक्रयसूचनाः पूर्णतया प्राप्तुं संकलितुं च असफलौ अभवताम्, तथा च व्यवसायस्य प्रामाणिकताम् प्रभावीरूपेण सत्यापयितुं असफलौ अभवताम् , कम्पनीं चीनप्रतिभूति नियामकआयोगेन सुधारं कर्तुं आदेशं दत्तवान्, चेतावनी दत्ता, 5.6604 मिलियन युआन् व्यावसायिक आयः जब्धः, तथा च 11.3208 मिलियन युआन् दण्डः कृतः;

२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के हुआलोङ्ग-प्रतिभूति-संस्था चयनितस्तरस्य स्टॉक्-सूचीं च सार्वजनिक-निर्गमनाय आवेदनं कर्तुं ब्लू-माउण्टन्-प्रौद्योगिक्याः प्रायोजक-सेवाः प्रदातुं प्रक्रियायां यत्नपूर्वकं परिश्रमपूर्वकं च स्वकर्तव्यं कर्तुं असफलतां प्राप्तवती, तथा च मिथ्या-अभिलेखैः सह प्रायोजकत्वपत्रं जारीकृतवती , यदा झाओ होङ्गझी, ली जियुआन् प्रत्यक्षतया उत्तरदायी प्रभारी व्यक्तिः अस्ति । अन्ते चीनप्रतिभूतिनियामकआयोगेन द्वयोः प्रशासनिकदण्डः दत्तः, यत्र चेतावनीः, प्रत्येकं ५,००,००० युआन् दण्डः च दत्तः ।

संवाददाता अवलोकितवान् यत् यद्यपि २०२० तमे वर्षे हे कुआनहुआ, जिओ जिन्, जू गेवेन्, झू बाओली इत्यादीनां चतुर्णां अभिभावकानां दण्डः दत्तः तथापि ते अनुचिताः अभ्यर्थिनः इति गण्यन्ते, तत्सम्बद्धाः उपायाः १० तः २० वर्षाणि यावत् कृताः, अतः ते डी दीर्घकालं यावत् वर्गसूची घोषिता। इदमपि ज्ञातव्यं यत् हे कुआनहुआ, जिओ जिन्, जू गेवेन्, झू बाओली च इत्यादयः चत्वारः आधुनिकबीमादलालाः प्रतिभूतिकम्पनीनां वैकल्पिकनिवेशसहायकाः अभवन् चीनप्रतिभूतिसङ्घस्य आधिकारिकजालस्थले उक्तं यत् उद्योगे एतेषां चतुर्णां बीमाएजेण्टानां पञ्जीकरणसूचना अधुना बीमा एजेण्ट् न, अपितु सामान्यचिकित्सकाः एव सन्ति। एतेषां चतुर्णां बीमा एजेण्ट्-जनानाम् अभ्याससूचनायां परिवर्तनं सर्वं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के अभवत् ।

प्रतिष्ठान आनयितस्य "भारस्य" विषये अधिकं ध्यानं ददातु

दण्डानां संख्यायाः आधारेण नियामकैः कृतानां नियामकपरिहारानाम् तीव्रतायां च अपेक्षा अस्ति यत् भविष्ये येषां बीमा एजेण्ट्-संस्थानां व्यवसायः निलम्बितः अथवा प्रतिबन्धितः अस्ति, तेषां अनुपातः निरन्तरं वर्धते इति बीमा एजेण्ट्, अनुपालनजागरूकतां निरन्तरं सुदृढां कर्तुं, जोखिमनियन्त्रणतन्त्राणां अनुकूलनं कर्तुं इत्यादीनां आवश्यकता सहितं, प्रतिष्ठायाः आनयितस्य "भारस्य" विषये अधिकं ध्यानं ददति।

पूंजीबाजारस्य "द्वारपालाः" इति नाम्ना निवेशबैङ्कानां कर्तव्यं भवति यत् ते स्वमूलेषु प्रत्यागन्तुं बीमा एजेण्ट् "द्वारपालानाम्" अग्रपङ्क्तिकर्मचारिणः सन्ति, तेषां कृते यत्नशीलाः उत्तरदायी च भवितुम् आवश्यकाः सन्ति नवीन d सूचीयाः आरम्भबिन्दुतः न्याय्यं चेत्, अस्य उद्देश्यं बीमा एजेण्ट्-जनाः स्वस्य उत्तरदायित्वसीमाः अधिकतया अवगन्तुं, अभ्यास-जोखिमान् च अधिकतया अवगन्तुं, स्वकार्यं अधिक-जिम्मेदारीपूर्वकं निर्वहणं कर्तुं च अस्ति -अनुशासनं, तथा च उद्योगस्य समग्रगुणवत्तां वर्धयति अभ्यासस्य गुणवत्ता।

समग्रतया, एतत् संशोधनं "प्रतिभूतिकम्पनी प्रायोजकताव्यापारनियमानां" द्वितीयं संशोधनम् अस्ति यत् "अभ्यासकानां वर्गीकरणसूचीव्यवस्थायाः अग्रे स्थापनां सुधारणं च" इति विषये नूतनानां "चीनगणराज्यस्य नवलेखानां" आवश्यकतानां कार्यान्वयनम् अस्ति व्यावसायिकप्रतिष्ठायाः प्रबन्धनतन्त्रम्" तथा प्रायोजकानाम् पर्यवेक्षणं सुदृढं कुर्वन्ति। प्रतिष्ठाप्रतिबन्धाः, "रिपोर्टिंग् साधनं उत्तरदायित्वं ग्रहणं" इति आवश्यकतां कार्यान्वितुं चीनप्रतिभूतिसङ्घेन कृताः व्यावहारिकाः उपायाः सन्ति। चीन प्रतिभूति संघेन उक्तं यत् अग्रिमः कदमः प्रतिभूतिकम्पनीनां अनुपालनस्य जोखिमनियन्त्रणस्य च जागरूकतां निरन्तरं सुदृढं कर्तुं, प्रतिभूतिकम्पनीनां तेषां कर्मचारिणां च व्यावसायिकतां सेवाक्षमतां च सुधारयितुम्, पूंजीबाजारे "द्वारपालस्य" भूमिकां उत्तमं कर्तुं, तथा पूंजीविपण्यस्य उच्चगुणवत्तायाः सेवां कुर्वन्ति।

चीनस्य प्रतिभूतिसङ्घः दिसम्बर २०२० तमे वर्षे प्रायोजकप्रतिनिधिनां वर्गीकृतसूचीं स्थापितवान् मूल्याङ्कनपरीक्षापरिणामाः ये मूलभूतस्तरं न प्राप्तवन्तः येषां प्रायोजकप्रतिनिधिनां सूची अस्ति येषां व्यावसायिकक्षमतानां सत्यापनम् आवश्यकम् अस्ति तेषां संस्थाभिः नियामकआयोगः, उद्योगस्वनियमनसङ्गठनानां अनुशासनात्मकप्रतिबन्धाः, अथवा विगतत्रिवर्षेषु स्वनियामकप्रबन्धनपरिपाटाः।

इदानीं यदा डी श्रेणी सूची घोषिता अस्ति तदा उद्योगः इदानीं एजन्सी इत्यस्य संरक्षणस्य निवृत्तेः च स्थितिं प्रचारयितुं व्यवस्थायाः विषये अपि चिन्तितः अस्ति एजन्सी इत्यस्य नकारात्मकमूल्यांकनार्थं नवप्रभावी प्रचारतन्त्रेण क श्रेणीसूचौ अधिकं सुधारः भविष्यति तथा परियोजनानिवृत्तेः अस्वीकारस्य च सूचनां योजयन्तु।

स्थापनायाः अनन्तरं बीमाकृतानां एजेण्टानां वर्गीकृतसूची उद्योगस्य अन्तः बहिश्च व्यापकं ध्यानं प्राप्तवती अस्ति तथा च अस्याः प्रबलः निवारकप्रभावः अभवत्, येन ते व्यावसायिकप्रतिष्ठायां अधिकं ध्यानं दातुं प्रेरिताः, तथा च सुधारणे साहाय्यं कृतवन्तः तेषां उत्तरदायित्वस्य भावः अभ्यासस्य गुणवत्ता च। अधुना समायोजितवर्गीकरणसूची बीमा एजेण्ट्-जनानाम् उत्तरदायित्वस्य सीमां अधिकं स्पष्टतया अवगन्तुं, अधिकं उत्तरदायित्वपूर्वकं कर्तुं, आत्म-अनुशासनं च सुदृढं कर्तुं च सहायकं भविष्यति निवेशबैङ्कैः चोरायाः "निवृत्तिः" पद्धतिः अधुना सल्लाहः नास्ति .

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददातारः लिन् जियान्, झाओ सिन्रुई, चेन् जुन्लान् च)
प्रतिवेदन/प्रतिक्रिया