समाचारं

९३ स्टॉक्स् इत्यनेन पदं वर्धयितुं बृहत् परिमाणं लीवरेज् फण्ड् प्राप्तम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.०३% अधिकः अभवत्, वित्तपोषणस्य वित्तपोषणस्य च विपण्यशेषः १,३७१.१४९ अरब युआन् आसीत्, यत् पूर्वव्यापारदिनात् ३.७३८ अरब युआन् न्यूनीकृतम्

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् २० सितम्बरपर्यन्तं शङ्घाई-शेयर-बाजारे वित्तपोषणस्य वित्तपोषणस्य च शेषं ७२४.६६६ अरब-युआन् आसीत्, यत् पूर्वव्यापारदिनात् २.२९२ अरब-युआन् न्यूनीकृतम् शेन्झेन्-शेयर-बजारः ६४५.५३० अरब-युआन्-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिवसात् १.४४६ अरब-यूआन्-रूप्यकाणां न्यूनता अभवत् शेन्झेन्, शङ्घाई, उत्तर-स्टॉक-एक्सचेंजस्य शेषं कुलम् १,३७१.१४९ अरब युआन् अभवत्, यत् पूर्वव्यापारदिनात् ३.७३८ अरब युआन् न्यूनम् अस्ति ।

उद्योगानां दृष्ट्या शेनवान् येषु उद्योगेषु अन्तर्भवति तेषु ९ उद्योगेषु वित्तपोषणशेषः वर्धितः अस्ति यस्मिन् उद्योगे सर्वाधिकं वृद्धिः अभवत् सः सङ्गणकः अस्ति, यत्र वित्तपोषणशेषः २०८ मिलियन युआन् वर्धितः अस्ति, तदनन्तरं गैर-लौहधातुः मूलभूतरासायनिक-उद्योगाः च सन्ति शेषं 108 मिलियन युआन् प्रत्येकं , 97 मिलियन युआन् वर्धमानम्।

विशेषतया व्यक्तिगत-स्टॉक्स्-मध्ये वित्तपोषण-शेष-वृद्ध्या सह १,४१७-समूहाः आसन्, येषु ३९.२२% भागः अभवत् । माइक्रोपोर्ट् ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य वित्तपोषणशेषे सर्वाधिकं वृद्धिः अभवत् अस्य स्टॉकस्य नवीनतमः वित्तपोषणशेषः १.०४६८ मिलियन युआन् अस्ति, यत् पूर्वव्यापारदिवसात् ९५.७६% वृद्धिः अस्ति, स्टॉकमूल्यप्रदर्शनस्य दृष्ट्या तस्मिन् दिने ५.९७% न्यूनता अभवत् शङ्घाई सूचकाङ्कात् दुर्बलः वित्तपोषणशेषः अधिकः वर्धितः अन्येषु xujie technology तथा jingsai technology च सन्ति, यत्र वित्तपोषणशेषं क्रमशः 64.23% तथा 60.21% वृद्धिः अभवत्

वित्तपोषणशेषे सर्वाधिकं वृद्धिं प्राप्तवन्तः शीर्ष २० स्टॉक्स् मध्ये, मार्केट् प्रदर्शनस्य आधारेण, औसतवृद्धिः ३.७३% आसीत् क्रमशः । शीर्षस्थः क्षयः माइक्रोपोर्ट् ऑप्टोइलेक्ट्रॉनिक्स, हुइहान टेक्नोलॉजी, क्सुजी टेक्नोलॉजी च आसन्, यत्र क्रमशः ५.९७%, ३.९८%, २.७४% च न्यूनता अभवत् ।

वित्तपोषणशेषे सर्वाधिकं वृद्धिं कृत्वा शीर्ष २० स्टॉक्स्

लीवरेज् फण्ड् इत्यनेन सह स्वस्थानं महत्त्वपूर्णतया वर्धितानां स्टॉकानां तुलने २,१२१ स्टॉक्स् इत्यस्य वित्तपोषणशेषे न्यूनता दृष्टा, येषु ९५ स्टॉक्स् इत्यस्य वित्तपोषणशेषे ५% अधिकं न्यूनता अभवत् पटेटेलस्य वित्तपोषणशेषः सर्वाधिकं न्यूनः अभवत्, यत्र नवीनतमवित्तपोषणशेषः २९,००० युआन् आसीत्, तस्य तुलने वित्तपोषणशेषे ६९.६२% न्यूनता अभवत् balances तेषां क्रमशः २५.६७%, २५.०७% च न्यूनता अभवत् ।

वित्तपोषणशेषे सर्वाधिकं न्यूनतां प्राप्तवन्तः शीर्ष २० स्टॉक्स्

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

प्रतिवेदन/प्रतिक्रिया