समाचारं

शङ्घाई स्टॉक सूचकाङ्कस्य क्रमशः ४ सकारात्मकदिनानि सन्ति! अद्य सीएसआई ए५०० सूचकाङ्कः प्रकाशितः यत् एजन्सी इत्यनेन उक्तं यत् मुख्यः ए-शेयर सूचकाङ्कः राष्ट्रियदिवसस्य अनन्तरं पुनः उत्थापितः भवितुम् अर्हति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर मा वेनबो)२३ सेप्टेम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः मिश्रिताः लाभहानिः च आसन् ।समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४४% वृद्धिः अभवत्, यत्र क्रमशः ४ सकारात्मकाः, शेन्झेन्-घटकसूचकाङ्के ०.१०%, चिनेक्स्ट्-सूचकाङ्के च ०.४०% न्यूनता अभवत्कुलविपण्यकारोबारः ५५२.९ अरब युआन् आसीत्, यत् पूर्वव्यापारदिनात् २३.९ अरब युआन् न्यूनीकृतम् । द्वयोः नगरयोः २५०० तः अधिकाः स्टॉक् वर्धिताः ।
विशेषतः क्षेत्रविषयाणां दृष्ट्या हुवावे औद्योगिकशृङ्खला, ईडीआर अवधारणा, बहुमूल्यधातुः, संजालसुरक्षा इत्यादयः क्षेत्राणि शीर्षलाभकारिषु आसन्, यदा तु विविधवित्तं, प्रकाशविद्युत्साधनसंकल्पना च शीर्षहारिषु अन्यतमाः आसन्
△चित्र स्रोतः : फ्लश।
झिन्चुआङ्ग क्षेत्रं वर्धते
विपण्यं दृष्ट्वा सिन्चुआङ्ग-क्षेत्रं निरन्तरं वर्धमानं वर्तते, यत् अद्यतनं सशक्तं प्रदर्शनं निरन्तरं करोति । जालसुरक्षायाः अवधारणा एव लाभस्य नेतृत्वं कृतवती, हुवावे-इत्यस्य औद्योगिकशृङ्खला च सामूहिकरूपेण सुदृढा अभवत् ।
२० सितम्बर् दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सामान्यकार्यालयेन "मुख्य-औद्योगिक-उद्योगेषु उपकरण-अद्यतनीकरणस्य, तकनीकी-परिवर्तनस्य च मार्गदर्शिकाः" जारीकृताः, येषु औद्योगिक-सॉफ्टवेयर-क्षेत्रस्य, प्रमुख-क्षेत्रेषु औद्योगिक-जाल-उपकरणस्य च विशिष्टानि अद्यतन-लक्ष्याणि प्रदत्तानि सन्ति औद्योगिकसॉफ्टवेयरक्षेत्रे उपकरणानां अद्यतनलक्ष्यस्य आवश्यकता अस्ति यत् २०२७ तमवर्षपर्यन्तं औद्योगिकसॉफ्टवेयरस्य प्रायः २० लक्षं सेट् औद्योगिकप्रचालनप्रणालीनां ८००,००० सेट् च अद्यतनीकरणं करणीयम्
स्थानीयनीतीनां दृष्ट्या, हालमेव शेन्झेन् स्थानीयवित्तीयप्रशासनब्यूरो इत्यनेन "डिजिटलवित्तस्य उच्चगुणवत्तायुक्तविकासस्य समर्थने शेन्झेन् कार्यान्वयनमताः (टिप्पण्याः मसौदा)" इति विषये सार्वजनिकरूपेण रायाः याचिताः शेन्झेन्-नगरस्य वित्तीयसूचना-नवाचार-अनुसन्धान-आधारस्य निर्माणं प्रवर्धयितुं तथा च बङ्कानां, प्रतिभूति-बीमा-इत्यादीनां वित्तीय-संस्थानां भागिनानां च सूचना-नवाचार-अनुसन्धान-परियोजनानां पूर्णतां कर्तुं प्रस्तावितं अस्ति
झेशाङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् नीति-उन्नति-प्रौद्योगिकी-गहनीकरणयोः लाभं प्राप्य सूचना-नवाचार-उद्योगः नीति-आदेशयोः द्वय-कारकाणां लाभं प्राप्नुयात्, आगामिषु ५ मध्ये सङ्गणक-क्षेत्रस्य कार्यप्रदर्शनस्य साकारीकरणाय प्रथमा दिशा भवितुम् अर्हति इति अपेक्षा अस्ति १० वर्षाणि यावत् ।
csi a500 सूचकाङ्कः प्रकाशितः
२३ सितम्बर् दिनाङ्के सीएसआई सूचकाङ्ककम्पनी आधिकारिकतया सीएसआई ए५०० सूचकाङ्कं प्रकाशितवती । समापनसमये सीएसआई ए५०० ३७२५.७८ बिन्दुषु समाप्तः, ०.२३% अधिकः ।
△चीन सिक्योरिटीज इंडेक्स कम्पनी के आधिकारिक वेबसाइट के स्क्रीनशॉट।
अवगम्यते यत् सूचकाङ्कः सूचकाङ्कनमूनरूपेण विभिन्नेभ्यः उद्योगेभ्यः बृहत्तरबाजारपूञ्जीकरणयुक्तानि उत्तमतरलतायुक्तानि ५०० प्रतिभूतिनि च सूचकाङ्कनमूनरूपेण चयनं करोति, तथा च सूचकाङ्कनमूनाउद्योगानाम् विपण्यपूञ्जीकरणवितरणं यथासम्भवं नमूनास्थानेन सह सुसंगतं स्थापयति यत् अत्यन्तं प्रतिनिधिस्य प्रतिभूतीनां प्रतिबिम्बं प्रतिबिम्बयति प्रत्येकस्मिन् उद्योगे सूचीकृताः कम्पनयः समग्ररूपेण प्रदर्शनम्। तेषु तृतीयक-उद्योगेषु अग्रणी-कम्पनीनां प्राथमिकता भविष्यति, सूचना-प्रौद्योगिकी, जैव-चिकित्सा इत्यादिषु उदयमान-उद्योगेषु अधिकानि अग्रणी-कम्पनयः अपि समाविष्टाः भविष्यन्ति |. तदतिरिक्तं, सूचकाङ्कसंकलने अन्तरसंयोजनं, ईएसजी (पर्यावरणं, सामाजिकं तथा निगमशासनं) इत्यादीनां परीक्षणशर्तानाम् संयोजनं कृत्वा घरेलुविदेशीयमध्यम-दीर्घकालीननिधिभिः ए-शेयर-सम्पत्त्याः आवंटनस्य सुविधां करोति
शङ्घाई-स्टॉक-एक्सचेंजेन उक्तं यत् सीएसआई ए५०० सूचकाङ्कः उद्योगस्य परिवर्तनशीलप्रवृत्तीनां अधिकतीव्रतापूर्वकं गृहीतुं शक्नोति तथा च निरन्तरपुनरावृत्तेः जीवनशक्तिः अस्ति सूचकाङ्कः प्रत्येकस्मिन् उद्योगे सशक्तं बाजारपूञ्जीकरणप्रतिनिधित्वं युक्तानां ५०० स्टॉकानां चयनं करोति तथा च उद्योगस्य नेतारः प्रतिनिधित्वं करोति तथा च प्रत्येकस्य ए-शेयर-उद्योगस्य मूल-अग्रणी-सम्पत्त्याः समानरूपेण कवरं करोति
विपण्यदृष्टिकोणस्य विषये भवतः किं मतम् ?
गतसप्ताहे फेडरल् रिजर्वस्य व्याजदरे कटौती इत्यादीनां भारीनां वार्तानां आगता, आगामिसप्ताहे च राष्ट्रियदिवसस्य अवकाशस्य आरम्भः भविष्यति।
कैटोङ्ग सिक्योरिटीज इत्यस्य मतं यत् १८ सितम्बर् दिनाङ्के फेडरल् रिजर्वस्य अप्रत्याशितरूपेण ५० आधारबिन्दुव्याजदरे कटौतीद्वारा वैश्विकविपण्यं स्थूल अनिश्चितताविण्डोतः स्थूलमैत्रीविण्डोपर्यन्तं धकेलितम्: वैश्विकजोखिममुक्तव्याजदराणां अधः गमनमार्गः स्पष्टः अस्ति, वैश्विक अर्थव्यवस्था च अस्ति अपरम्परागतव्याजदरे कटौतीभिः चालितं भविष्यति इति अपेक्षा अस्ति पुनर्प्राप्तिः शीघ्रम्।देशं प्रति प्रत्यागत्य घरेलुमागधवृद्धिं स्थिरीकर्तुं नीतिः निरन्तरं भविष्यति, मौद्रिकनीतिस्थानं उद्घाटितं भविष्यति, अचलसम्पत् शिथिलं भविष्यति, विपण्यभावना च निम्नस्थानात् पुनः उत्थानस्य अपेक्षा अस्ति।
citic construction investment इत्यनेन उक्तं यत् फेडरल् रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता, यत् अमेरिकी अर्थव्यवस्थायाः कृते कठिनं अवरोहणस्य जोखिमं न्यूनीकृतम् अस्ति, चीनस्य नीतिस्थाने अपि अधिकं सुधारः अभवत्। अस्मिन् समये मन्दता न युक्ता, सदैव सज्जता च भवेत्। तदतिरिक्तं, अस्माकं ए-शेयरस्य ऐतिहासिकनियमेषु ध्यानं दातव्यं चतुर्थे त्रैमासिके मार्केटशैल्याः प्रथमत्रिमासिकानां अपेक्षया अधिकानि स्पष्टविभेदितलक्षणानि सन्ति भविष्ये वयं सम्भाव्यतया अत्यन्तं लोचदारप्रकारेषु ध्यानं दास्यामः।
चाइना मर्चेंट्स् सिक्योरिटीज इत्यस्य मतं यत् राष्ट्रियदिवसात् पूर्वं मार्केट्-व्यापारः तुल्यकालिकरूपेण लघुः आसीत्, तथा च हेजिंग्-आवश्यकतानां कारणेन केचन धनराशिः बहिः प्रवाहिताः, यस्य परिणामेण मार्केट्-प्रदर्शनं दुर्बलम् अभवत् तथापि,राष्ट्रीयदिवसस्य अनन्तरं विपण्यजोखिमस्य भूखः सुधरति, प्रमुखसूचकाङ्काः पुनः उत्थापयितुं प्रवृत्ताः भवन्ति ।विगत 10 वर्षेषु राष्ट्रियदिवसस्य अनन्तरं सप्ताहे ए-शेयरस्य प्रदर्शनात् न्याय्यं चेत्, शङ्घाई समग्रसूचकाङ्कस्य, csi 300, csi 1000 सूचकाङ्कस्य च उदयस्य सम्भावना 50% अतिक्रान्तवती अस्ति। २००७ तमे वर्षात् आरभ्य आँकडानां आधारेण राष्ट्रियदिवसस्य अनन्तरं पञ्चसु लेनदेनेषु विण्ड् क्वान् ए इत्यस्य वृद्धिः सम्भावना ८२% अस्ति । विगतदशवर्षेषु राष्ट्रियदिवसस्य अनन्तरं उद्योगस्य प्रदर्शनात् न्याय्यं चेत् राष्ट्रदिवसस्य अनन्तरं पञ्चव्यापारदिनेषु प्राथमिकउद्योगवृद्धेः सम्भावना सामान्यतया ५०% अधिका भवति
अद्य चीन-पुर्तगालीभाषिणः देशानाम् केन्द्रीयबैङ्कानां वित्तदातृणां च द्वितीयं सम्मेलनं मकाओ-विशेषप्रशासनिकक्षेत्रे आयोजितम्, चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः सभायां भागं गृहीत्वा भाषणं कृतवान्। पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् चीनस्य अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति, चीनस्य जनबैङ्कः च समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति, मौद्रिकनीतिविनियमनस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिविनियमनस्य सटीकतायां सुधारं करिष्यति, उत्तमं मौद्रिकवित्तीयञ्च सृजति चीनस्य स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च वातावरणम् .
(टिप्पणी: अयं लेखः किमपि निवेशपरामर्शं न भवति)
प्रतिवेदन/प्रतिक्रिया