समाचारं

४९ कारमाडलस्य मूल्याङ्कनपरिणामानां माध्यमेन चीनवाहनमूल्यांकनेन सहायकवाहनचालनस्य पञ्च प्रमुखाः प्रवृत्तयः प्राप्ताः丨नवीन अर्थव्यवस्था अवलोकनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर फू वेन्चाओ
अन्तिमेषु वर्षेषु सहायकवाहनचालनप्रौद्योगिक्याः क्रमेण लोकप्रियतायाः सङ्गमेन, जनानां दैनन्दिनयात्रायाः सुविधां प्रदातुं, केचन नूतनाः सुरक्षासंकटाः अपि आनयति वर्तमानकाले विपण्यां मुख्यधारामाडलानाम् सहायकवाहनप्रदर्शनं किम् अस्ति? वाहनचालनसहायता, पार्किङ्गसहायता च विश्वसनीयाः सन्ति वा? दैनन्दिनप्रयोगे कारस्य सम्यक् उपयोगः कथं करणीयः, तस्य कार्यात्मकलाभानां पूर्णं क्रीडां च कथं दातव्यम्?
हालमेव चीनस्य मोटरवाहनमूल्यांकनेन "2024 चीनवाहनसहायकवाहनचालनवर्तमानस्थितिदृष्टिः" प्रौद्योगिकी हॉटस्पॉटविशेषाङ्कः प्रकाशितः, यः चीनस्य मोटरवाहनसहायतायुक्तवाहनचालनप्रौद्योगिक्याः अनुप्रयोगस्थितेः व्यवस्थितरूपेण सारांशं ददाति, तथा च विभिन्नमुख्यविकासस्य गहनव्याख्यां अग्रे-दृष्टि-विश्लेषणं च करोति सूचकाः ।
ऑटोमोबाइलसहायतायुक्तस्य वाहनचालनप्रदर्शनस्य आधिकारिकं व्यावसायिकं च मूल्याङ्कनं प्राप्तुं, caac मूल्याङ्कनम् c-icap तकनीकीविनियमाः "प्रथमं सुरक्षा" इति सिद्धान्तस्य पालनम् करोति, आरामस्य दक्षतायाश्च मूल्याङ्कनं गृह्णाति, तथा च वाहनचालनसहायतायाः स्वतन्त्रतारकमूल्यांकनं करोति तथा च पार्किङ्ग सहायता। विशेषाङ्कः दर्शयति यत् चीन-वाहन-मूल्यांकनेन 49 मॉडल्-सहायक-वाहन-मूल्यांकनं सम्पन्नम्, यत्र उद्योगस्य सर्वाधिक-विक्रयित-अत्यन्त-बुद्धिमान्-नवीन-माडल-आच्छादनं कृतम्, अस्य आधारेण च पञ्च प्रमुख-विकास-प्रवृत्तीनां सारांशः कृतः अस्ति
निष्कर्षः १: पार्किङ्गस्य पार्किङ्गस्य च एकीकृतप्रयोगेन उल्लेखनीयाः परिणामाः प्राप्ताः, तथा च सहायकवाहनचालनप्रदर्शनस्य स्तरः वर्षे वर्षे सुधारः अभवत् मूल्याङ्कनपरिणामाः दर्शयन्ति यत् एकीकृतपार्किङ्ग-पार्किङ्ग-प्रौद्योगिक्याः तीव्र-विकासेन सह पार्किङ्ग-सहायतायाः संयोजन-दरः महतीं वर्धितः, तथा च पार्किङ्ग-सहायतायाः संयोजन-दरः सुसंगतः अभवत्, सहायक-वाहन-चालन-प्रदर्शने अधिकाधिकं सुधारः अभवत्, चालन-सहायता-अङ्कः दरः २८.९% वर्धितः अस्ति, तथा च पार्किङ्गसहायतास्कोरदरः २८.९% वर्धितः अस्ति समग्रसुधारः ९.१% आसीत् ।
निष्कर्षः २: बुद्धिमान् प्रदर्शनं "उच्च-अन्त"तः "नागरिकं" यावत् गतं, तथा च २,००,००० तः न्यूनमूल्यपरिधिषु मॉडल्-मध्ये उत्कृष्टं प्रदर्शनं भवति । अन्तिमेषु वर्षेषु विभिन्नमूल्यपरिधिषु मॉडल्-मध्ये सहायक-वाहन-कार्यस्य स्तरः सुधरितः अस्ति । २०२४ तमे वर्षे २,००,००० आरएमबी-अन्तर्गतमाडलानाम् उच्चतमः स्कोरः उच्चमूल्यकर्तृणां मॉडल्-प्रदर्शनस्य समकक्षः भविष्यति ।
निष्कर्षः ३: "स्मार्ट" "विद्युत्वाहनानां" लेबलं नास्ति, ईंधनवाहनानां बुद्धिः अपि बहु उन्नता अस्ति । दत्तांशतुलनाद्वारा विद्युत्वाहनानां औसतबुद्धिस्कोरः इन्धनवाहनानां अपेक्षया महत्त्वपूर्णतया अधिकः भवति, परन्तु द्वयोः मध्ये अन्तरं संकुचति इन्धनवाहनानां कृते चालनसहायतायाः विकासवेगः पार्किङ्गसहायतायाः अपेक्षया अधिकः भवति ।
निष्कर्षः ४: बुद्धिः वैश्विकप्रतियोगितायाः केन्द्रबिन्दुः अभवत्, स्वतन्त्राः ब्राण्ड्-संस्थाः च प्रौद्योगिकी-सीमायाः नेतृत्वं निरन्तरं कुर्वन्ति । मूल्याङ्कनपरिणामेषु ज्ञातं यत् विभिन्नानां मॉडल्-सहायक-वाहन-स्तरस्य सुधारः अभवत्, परन्तु स्वतन्त्र-ब्राण्ड्-समूहानां स्कोर-दरः विदेशीय-संयुक्त-उद्यम-ब्राण्ड्-अपेक्षया महत्त्वपूर्णतया उत्तमः अस्ति ज्ञातव्यं यत् स्वतन्त्राः ब्राण्ड्-संस्थाः एनओए-नवीन-प्रौद्योगिकीषु उत्सुकाः सन्ति, घरेलु-प्रौद्योगिकी-प्रवृत्तिषु च अग्रणीः सन्ति, परन्तु संयुक्त-उद्यम/विदेश-वित्तपोषित-ब्राण्ड्-संस्थाः प्रतीक्षां कुर्वन्ति, द्रष्टुं च निरन्तरं प्रयतन्ते, तथा च कोऽपि मॉडल्-प्रक्षेपणं न कृतम्
निष्कर्षः ५: नवीनशक्तिब्राण्ड्-मध्ये उत्कृष्टाः “स्मार्ट”-उत्पादाः सन्ति तथा च द्रुततरं मार्केट्-प्रतिक्रियाः अपडेट् च सन्ति । नवीनशक्तिब्राण्ड्-संस्थाः "बुद्धिमान्"-गुणानां अनुसन्धानं विकासं च डिजाइनं च अधिकं ध्यानं ददति मूल्याङ्कनपरिणामाः दर्शयन्ति यत् तेषां वाहनचालनस्य पार्किङ्गसहायतायाश्च औसत-अङ्काः २७.९% वर्धिताः, यदा तु पारम्परिक-ब्राण्ड्-संस्थाः पार्किङ्ग-सहायतायां धीरेण विकसिताः सन्ति तदतिरिक्तं, नवीनशक्तिब्राण्ड्-संस्थाः ओटीए "अन्तराणां जाँचं पूरयितुं च" अधिकं ध्यानं ददति ।
मूल्याङ्कनदत्तांशतः न्याय्यं चेत् चीनीयकारानाम् सहायकवाहनप्रदर्शनस्य समग्रप्रदर्शनं उत्तमम् अस्ति, परन्तु परीक्षणमाडलानाम् अद्यापि चालनसहायतायां पार्किङ्गसहायतापरियोजनासु च केचन दोषाः सन्ति विशेषतया, वाहनचालनसहायतायाः अन्तरक्रियातन्त्रस्य अद्यापि अधिकं अनुकूलनं करणीयम् l2 संयोजनं नियन्त्रणक्षमता अग्रे स्थितं वाहनं कटयति, अग्रे वाहनं कटयति, अग्रे वाहनस्य वक्रतायां स्थिरं भवति, अथवा अग्रे स्थितं वाहनं स्थिरं भवति इत्यादिषु परिदृश्येषु दुर्बलतया कार्यं करोति विद्युत् द्विचक्रीयवाहनानि, यातायातदुर्घटनावाहनानि, शङ्कुश्च चालयितुं अनुमताः सन्ति संचालकः दीर्घकालं यावत् हस्तं त्यजति, केषाञ्चन वाहनानां शिरः अधः वा नेत्राणि निमील्य वा ज्ञातुं क्षमता नास्ति, अथवा अलार्मसमयः क्षैतिजपार्किङ्गस्थानेषु पार्किङ्गस्य औसतस्तरः तुल्यकालिकरूपेण दुर्बलः अस्ति; बहिः अन्तः अन्तः यावत् "अन्तिममाइलस्य" सटीकस्थापनस्य समस्या अद्यापि समाधानं कर्तव्यम् अस्ति ।
उद्योगस्य मतं यत् c-icap स्मार्ट-ड्राइविंग-मूल्यांकने caac-मूल्यांकनेन आविष्कृताः समस्याः, चुनौतयः च न केवलं कार-कम्पनीनां कृते सहायक-वाहन-प्रौद्योगिक्याः उन्नयनार्थं दिशा-निर्देशं प्रदास्यन्ति, अपितु सहायक-वाहन-एककानां मूल्याङ्कन-स्तरस्य, पद्धतीनां च निरन्तरं सुधारं कर्तुं caac-मूल्यांकनस्य प्रचारं अपि कुर्वन्ति .
प्रतिवेदन/प्रतिक्रिया