समाचारं

अस्य "शक्तिशालिनः हृदयस्य" उत्पादनस्य प्रत्येकं सोपानं केवलं ९० सेकेण्ड् यावत् औसतेन भवति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यतया क्रेन, खननवाहनेषु, रसदट्रैक्टर् इत्यादिषु वाहनेषु भारी-कर्तव्य-इञ्जिनस्य उपयोगः भवति । उच्चप्रदर्शनयुक्तानि गुरुवाहनानि चालयितुं "शक्तिशालिनः हृदयस्य" उत्पादनं आवश्यकम् । प्रत्येकं उत्पादनलिङ्कं केवलं ९० सेकेण्ड् औसतं कथं गृह्णीयात्?

मुख्यालयस्य संवाददाता डेङ्ग जुन्याङ्गः - अहम् अधुना गुआङ्गक्सी-नगरस्य युलिन्-नगरे एकस्याः भारी-कर्तव्य-इञ्जिन-कम्पन्योः पूर्णतया स्वचालित-प्रक्रिया-कार्यशालायां अस्मि । मुख्यतया क्रेन, खननवाहन, रसद-ट्रैक्टर् इत्यादिषु वाहनेषु इञ्जिनेषु भारी-कर्तव्य-इञ्जिनस्य उपयोगः भवति । अत्र वर्षे प्रायः ८०,००० एतादृशाः गुरुयन्त्राणि निर्मातुं शक्यन्ते । उच्चप्रदर्शनयुक्तानां भारीनां वाहनानां कुञ्जी शक्तिशालिनः हृदये एव अस्ति । इञ्जिनस्य उत्पादनं कास्टिंग्, मशीनिंग्, अन्तिमसंयोजनं, परीक्षणं, पैकेजिंग् इत्यादीनां प्रक्रियाणां माध्यमेन भवति । इञ्जिनस्य बृहत्तमयोः भागयोः यन्त्रीकरणस्य दायित्वम् अस्याः दुकानस्य अस्ति : खण्डः, सिलिण्डरशिरः च ।

दशवर्षेभ्यः अधिकं पूर्वं हस्तसञ्चालनस्य बृहत् भागः आसीत् । २०१९ तमे वर्षे अत्र एकः नूतनः स्मार्ट-कारखानः निर्मितः । सर्वाणि प्रक्रियाणि 5g संजालद्वारा सम्बद्धानि सन्ति पुरातनस्य उत्पादनरेखायाः तुलने ५०% ।

कार्यशालायां स्थित्वा प्रथमा धारणा अस्ति यत् २४ डिग्री सेल्सियसस्य नित्यं तापमानवातावरणं अत्यन्तं आरामदायकं भवति । वस्तुतः आरामः गौणः अस्ति यत् नित्यं तापमानं तापमानान्तरस्य कारणेन इञ्जिनशरीरं सिलिण्डरशिरः च तापविस्तारं संकोचनं च निवारयितुं शक्नोति, यत् प्रक्रियासटीकताम् प्रभावितं करोति अस्याः कार्यशालायाः अन्यत् नाम "black light factory" इति । पूर्वं बहुश्रमस्य आवश्यकतां जनयति स्म इति पारम्परिककार्यशालाभिः सह तुलने अस्याः कार्यशालायाः इञ्जिनखण्डानां सिलिण्डरहेडानां च स्वचालितनिर्माणस्य सम्पूर्णप्रक्रिया साक्षात्कृता अस्ति डिजिटल-बुद्धिमान्-सञ्चालनानां समये सा दीपं प्रज्वलितं विना सुरक्षिततया कुशलतया च कार्यं कर्तुं शक्नोति

विगतवर्षद्वये कम्पनी अन्तर्राष्ट्रीयरूपेण उन्नतं संकरविद्युत् चालनं निरन्तरं परिवर्तनशीलं संचरणशक्तिमार्गं विकसितवती, यत् ४०० अश्वशक्तिपर्यन्तं घरेलुट्रैक्टरेन सुसज्जितं भवितुम् अर्हति, एतत् चालकरहितं संचालनमपि प्राप्तवान् अस्ति तथा च कृषिभूमिसञ्चालनस्य कार्यक्षमतां वर्धयितुं शक्नोति १५%, मम देशस्य बृहत्-परिमाणस्य कृषि-यन्त्राणां नूतन-उपकरणं नूतन-ऊर्जा-पटले आनयन्तु | अधुना एव कम्पनीद्वारा उत्पादितानां अपतटीयमञ्चानां कृते उच्चशक्तियुक्ताः आपत्कालीनजनरेटर् सेट् सम्पन्नाः, समुद्रीयसाधनानाम् प्रमुखविद्युत्क्षेत्रे घरेलुप्रतिस्थापनस्य साक्षात्कारं कृत्वा।

अत्र हाइड्रोजन-इन्धन-इञ्जिनम् अपि जातम्, आन्तरिक-दहन-इञ्जिनात् शून्य-कार्बन-उत्सर्जनं प्राप्तुं ईंधन-कोश-शक्ति-प्रणाली स्वतन्त्रतया विकसिता अत्रत्याः उत्पादाः ट्रकाः, बसयानानि, निर्माणयन्त्राणि, जहाजानि, विद्युत् उत्पादनसाधनं च इत्यादीन् प्रायः शतं विपण्यखण्डान् आच्छादितवन्तः, येन एतत् यथार्थतया "विद्युत्सुपरमार्केट्" इति

इञ्जिन् सहस्राणि भागाः भवन्ति, येषां आपूर्तिः विभिन्नैः आपूर्तिकर्ताभिः भवति । एकः उत्तमः "शृङ्खलास्वामिः" उद्यमः भवितुम्, परितः क्षेत्रेषु कारखानानां निर्माणार्थं आपूर्तिकर्तान् आकर्षयितुं अतिरिक्तं, औद्योगिकनिकुञ्जं न त्यक्त्वा सम्बद्धतां प्राप्तुं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमान् अन्वेष्टुं शक्यते, क्रमेण च अधिकं वैज्ञानिकं औद्योगिकपारिस्थितिकीं निर्मातुं शक्यते शृङ्खला।

चीनदेशस्य प्रारम्भिकेषु इञ्जिननिर्यातकम्पनीषु अन्यतमः इति नाम्ना १९६० तमे वर्षस्य आरम्भात् दक्षिणपूर्व एशियादेशं प्रति उत्पादानाम् निर्यातं कुर्वती अस्ति । अस्मिन् वर्षे प्रथमाष्टमासेषु कम्पनीयाः विदेशेषु इञ्जिननिर्यातः ५२,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ४२% वृद्धिः अभवत् । यथा यथा गुआंगक्सी घरेलु-अन्तर्राष्ट्रीय-द्वय-सञ्चार-बाजार-सञ्चालनानां कृते सुविधाजनकं स्थानं निर्मातुं स्वप्रयत्नाः त्वरयति, अस्मिन् वर्षे कम्पनयः स्थानीय-उत्पादनं प्राप्तुं विदेश-बाजाराणां उत्तम-विस्तारार्थं च थाईलैण्ड्-वियतनाम-देशयोः कारखानानां निर्माणमपि कुर्वन्ति

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया