समाचारं

प्राप्तानां पर्यटकानाम् संख्या नूतनं उच्चतमं स्तरं प्राप्तवती अस्ति यत् बीजिंग-पर्यटन-विपण्येन किं सम्यक् कृतम्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन उपभोगपरिदृश्यानि निर्माय नूतनानि उपभोगवृद्धिबिन्दून् संवर्धयन्तु

८.१७२ मिलियनं जनाः - एषा एव सञ्चितरूपेण पर्यटकानाम् संख्या अस्ति यत् बीजिंग-नगरेण अधुना पारितस्य मध्य-शरद-महोत्सवस्य अवकाशस्य समये प्राप्ता, यस्य घोषणा बीजिंग-संस्कृति-पर्यटन-ब्यूरो-इत्यनेन कृता १२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वपर्यटनसहकार्यविकाससम्मेलने बीजिंगनगरस्य मेयरः यिन योङ्ग् इत्यनेन प्रकाशितेन आँकडासु ज्ञातं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु बीजिंगनगरे प्रायः २५ कोटिपर्यटकाः प्राप्ताः, यत् अभिलेखात्मकं उच्चतमम् अस्ति

आँकडानां तीव्रवृद्धेः पृष्ठतः बीजिंगपर्यटनविपण्ये उच्चगुणवत्तायुक्तस्य आपूर्तिस्य निरन्तरवृद्धिः, तथा च नूतनपरिदृश्यानां, नूतनव्यापारस्वरूपाणां, नवीनप्रतिमानानाञ्च निरन्तरवृद्धिः, ये लोकप्रियानाम्, विविधानां, व्यक्तिगतपर्यटनोपभोगस्य आवश्यकतानां पूर्तिं कुर्वन्ति पर्यटकाः ।

अतः वर्तमानपर्यटनप्रकारेषु कथं परिवर्तनं जातम् ? पर्यटकानाम् अन्याः काः आवश्यकताः सन्ति ? एतेषु विषयेषु केन्द्रीकृत्य अद्यैव संवाददातारः बीजिंगनगरे नूतनपर्यटनदृश्यानां नूतनव्यापारस्वरूपाणां च अन्वेषणं कृतवन्तः।

चित्रे पर्यटकाः अन्तरक्रियाशीलस्पर्शस्य अनुभवं कुर्वन्ति इति दृश्यते । ताङ्ग रुई द्वारा फोटो

नवीनव्यापारस्वरूपम् : एकं विमर्शात्मकं अनुभवस्थानं निर्मातुं

डिजिटल-प्रौद्योगिक्याः पर्यटनस्य च गहन-एकीकरणेन सह, यत्र "दर्शनं विश्वासः" इति पारम्परिक-यात्रायाः, दर्शनस्य च मार्गस्य अतिरिक्तं, "मेटावर्स", वी.आर., ए.आर अनुभवस्य भावः।कोर विसर्जनात्मकः पर्यटनः क्रमेण पर्यटकसमूहस्य हृदयं गृहीतवान् अस्ति।

अनेकस्थानानि एतत् अवसरं गृहीत्वा पर्यटकानां कृते विमर्शपूर्णानि परिदृश्यानि निर्मातुं "प्रौद्योगिकीसाधनानाम् + सांस्कृतिकतत्त्वानां" उपयोगं कर्तुं प्रयतन्ते अस्मिन् वर्षे फरवरीमासे संस्कृतिपर्यटनमन्त्रालयः, राष्ट्रियविकाससुधारआयोगः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः इत्यादयः विभागाः राष्ट्रियस्मार्टपर्यटनविसर्जनानुभवस्य प्रथमसमूहस्य घोषणां कृतवन्तः नूतनाः अन्तरिक्षकृषिः पायलटपरियोजनासूचयः परियोजनानि चयनितानि, येषु बीजिंगः युआन्मिंग्युआन्-नगरस्य "शिगुआङ्ग-क्रयण-मार्गस्य" नूतन-विसर्जन-अनुभव-स्थानं सहितं ७ परियोजनासु आसीत् ।

"शिगुआङ्ग क्रयणमार्गः" पुरातनग्रीष्मकालीनमहलस्य खण्डहरेषु व्यावसायिकवास्तविकजीवनस्य सांस्कृतिकपर्यटनपरियोजना अस्ति एतत् पुरातनग्रीष्मकालीनमहलस्य गिन्कगो एवेन्यू इत्यत्र स्थितम् अस्ति यत् एतत् "पुराणग्रीष्मकालीनमहलस्य क्रयणमार्गस्य" अनुकरणं करोति तथा पर्यटकानां कृते कालयात्रानुभवस्य निर्माणं कर्तुं उद्दिष्टम् अस्ति । परितः गच्छन् प्रकाशस्य छायायाश्च अन्तरक्रियाशीलस्थाने अन्तरक्रियाशीलस्पर्शप्रौद्योगिक्या आनयितानां गतिशीलचित्रस्य आनन्दं लब्धुं शक्नुवन्ति, विहङ्गमविमानपरियोजनायाः माध्यमेन "उद्यानस्य अन्तः उद्यानं" अपि प्रविश्य ऐतिहासिकावशेषाणां प्रशंसा कर्तुं शक्नुवन्ति ये पुनर्स्थापिताः न सन्ति

प्रौद्योगिकी-सृजनशीलता सांस्कृतिकपर्यटन-उद्योगस्य विकासाय अवसरान् आनयति, सांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं च सशक्तं करोति यदा डिजाइन-अवधारणायाः विषये कथयति स्म तदा विहङ्गम-उड्डयन-परियोजनायाः उत्तरदायी व्यापारी अवदत् यत् - "ऐतिहासिक-निधित्वेन पुरातन-ग्रीष्म-महलः आङ्ग्ल-फ्रांसीसी-सैनिकैः लुण्ठितः, दग्धः च । एतादृशानां वास्तविकजीवनस्य दृश्यानां प्रभावं विना पर्यटकाः भवितुम् अर्हन्ति not be able to have a heartfelt emotional resonance.

समग्रग्राहकप्रवाहं वर्धयितुं परियोजनायाः भूमिकायाः ​​विषये व्यापारिणः मन्यन्ते यत् एतत् "अति आकर्षकम् अस्ति। ग्रीष्मकाले ग्राहकयानयानम् अतीव विशालं भवति, तथा च जनानां तस्य अनुभवाय दीर्घकालं यावत् पङ्क्तिं स्थापयितव्यं भवति।

नवीनं दृश्यम् : चक्रैः जगत् मापनम्

२०२४ तमे वर्षे बीजिंग-नगरस्य सर्वाधिकं सामान्यं पर्यटनदृश्यं वीथिषु पर्यटकानां कृते साझीकृत-साइकिल-बेडा भविष्यति ।

स्वस्थजीवनस्य, न्यूनकार्बनपर्यावरणसंरक्षणस्य च अवधारणानां लोकप्रियतायाः कारणेन नगरीयसाइकिलयानं अधिकाधिकं लोकप्रियं भवति, अधिकाधिकाः युवानः सायकलयानं अवकाशस्य नूतनमार्गरूपेण मन्यन्ते, चक्रैः सह नगरीयसंस्कृतेः अन्वेषणं कुर्वन्ति, मापनार्थं च हेल्मेटं धारयन्ति अद्भुतं जगत् । अनेकाः मातापितृ-बाल-भ्रमणं, अध्ययन-भ्रमणं च स्थानीय-संस्कृतेः गहन-अनुभवस्य एकस्य मार्गस्य रूपेण तस्य उपयोगं कुर्वन्ति । प्रत्येकं अवकाशदिने तियानमेन्-चतुष्कस्य सम्मुखे चाङ्ग'आन्-वीथिः विदेशीयपर्यटकानाम् कृते "अवश्य-भ्रमण-मार्गः" अभवत्, ये वदन्ति यत् "बीजिंग-नगरं प्राप्तुं तस्य माध्यमेन सवारीं कर्तव्यम्" इति

न केवलं पर्यटकाः, संवाददाता ज्ञातवान् यत् बीजिंग-नगरे अतीव विशालः सायकिल-समुदायः अस्ति, यया बृहत्-लघु-साइकिल-सङ्गठनानि अथवा सायकल-उत्साही-क्लबाः उत्पन्नाः, प्रायः क्रीडां, अल्प-दूरयात्रा, सामाजिक-अन्तर्क्रिया च एकीकृत्य। एते उत्साहिणः सामाजिकमाध्यमेन समागत्य उपयुक्तमार्गान् चयनं कृत्वा एकत्र सवाराः अभवन् ।

नूतनं पर्यटनप्रतिरूपं नूतनं उपभोगमपि आनयति। रिपोर्टरस्य साक्षात्कारे ज्ञातं यत् साझासाइकिलानां अतिरिक्तं बहवः व्यवसायाः सन्ति ये सायकलभाडासेवाः प्रदास्यन्ति, सायकलस्य ब्राण्ड्-श्रेणी-अनुसारं प्रतिदिनं मूल्यं १०० युआन्-तः ५०० युआन्-पर्यन्तं भवति ये उपभोक्तारः सायकलं भाडेन ग्रहीतुं चयनं कुर्वन्ति तेषु केचन सनकेन सवारीं अनुभवितुम् इच्छन्ति, तथैव नगरात् बहिः पर्यटकाः अपि सन्ति ये अल्पकालं यावत् सवारीं कर्तुम् इच्छन्ति द्विचक्रिकायाः ​​चालनं कुर्वन्ति तथा अन्धक्रयणं परिहरन्ति, अतः ते प्रथमं "जलस्य परीक्षणं" कुर्वन्ति ।

वर्धमानः "साइकिलयानस्य प्रवृत्तिः" द्विचक्रिकायाः ​​उपभोगे अपि प्रतिबिम्बिता अस्ति meiqi.com इत्यस्य आँकडानुसारं वर्तमानकाले सायकलक्रीडायाः मुख्यसमूहः १८ तः ४० वर्षाणि यावत् आयुषः युवानः सन्ति, येषु ६९.८९% उपयोक्तारः सन्ति ये प्रतिसप्ताहं बहुधा सायकलयानस्य आग्रहं कुर्वन्ति ७०.१२% यावत् अभवत् । चीनसाइकिलसङ्घेन प्रकाशिताः नवीनतमाः आँकडा: अपि दर्शयन्ति यत् २०२३ तमे वर्षे चीनदेशे मध्यतः उच्चस्तरीयसाइकिलस्य प्रवृत्तिः स्पष्टा अस्ति, यत्र १,००० युआन् इत्यस्मात् अधिकस्य सायकलस्य उत्पादनं १२.१५ मिलियनं यावत् भवति, यत् वर्षे वर्षे वृद्धिः अस्ति १५.१% इत्यस्य द्विचक्रिकाविपण्यस्य आकारः १८३.८१ अरबं यावत् अभवत्, तथा च निरन्तरं वृद्धिं निर्वाहयिष्यति ।

परन्तु सायकलयानस्य जनसंख्यायाः तीव्रविस्तारेण नगरस्य सहायकसुविधाः अपि तस्य तालमेलं स्थापयितुं शक्नुवन्ति वा? संवाददातुः साक्षात्कारे बहवः पर्यटकाः अवदन् यत्, "बीजिंगनगरे सायकलयानस्य बृहत्तमः लाभः अस्ति यत् मार्गस्य स्थितिः अतीव उत्तमः अस्ति। हानिः अस्ति यत् मध्यनगरस्य अथवा बाह्य उपनगरेषु केषुचित् क्षेत्रेषु एव सायकलमार्गाः सन्ति, ये सायकलयानस्य कृते उपयुक्ताः सन्ति। " " .

नवीनः उपभोगः : “पर्यटन + सांस्कृतिकं रचनात्मकं च” पर्यटकानां कृते “अन्तिमविरामः”

भोजनं, पेयं, विनोदं च कृत्वा किमपि गृहं आनयितुं यात्रायाः महत्त्वपूर्णः भागः भवति । फलतः स्मृति-वाहन-कार्यैः, उत्तम-सांस्कृतिक-निर्माणैः, अथवा अद्वितीय-स्थानीय-सह-ब्राण्ड्-उत्पादैः सह मुद्रित-पत्तकाः स्वाभाविकतया पर्यटकानां कृते "प्रियाः" अभवन्

दीर्घकालं यावत्, विपण्यां अधिकसामान्यपर्यटनसांस्कृतिक-रचनात्मक-उत्पादानाम् अन्तर्गतं रेफ्रिजरेटर-चुम्बकाः, कीचेन्, स्टेशनरी, पोस्टकार्ड् इत्यादीनि दर्शनीय-स्पॉट्-सांस्कृतिक-व्युत्पन्नानि सन्ति, ते प्रायः समानाः भवन्ति, नवीनतायाः, व्यक्तिगत-डिजाइनस्य च अभावः भवति, आवश्यकतानां पूर्तये च कठिनाः भवन्ति उपभोक्तृणां । युआन्मिङ्ग्युआन्-दृश्यक्षेत्रे एकस्मिन् सांस्कृतिके रचनात्मके च भण्डारे एकः पर्यटकः अवदत् यत् "अहं ताओबाओ-नगरे एतेषां समानशैलीं क्रेतुं शक्नोमि, समाना एव, मूल्यं च सस्ताम् अस्ति

सौभाग्येन अनेके ब्राण्ड्-संस्थाः सन्तोषजनकाः उत्तराणि प्रदत्तवन्तः, यथा "सीलिंग्" निषिद्धनगर-आइपी । अन्तिमेषु वर्षेषु तया विकसिताः सांस्कृतिकाः रचनात्मकाः च उत्पादाः अधिकाधिकं प्रवृत्ताः "युवाः" च अभवन्, तथा च सांस्कृतिक-अर्थान् धारयन्ति: चीनी-शैल्याः टेप-तः आरभ्य सहस्र-माइल-नदी-पर्वत-नगरेभ्यः प्राप्ताः घडिकाः, रेशम-दुपट्टाः च, जिनोउ-पर्यन्तं योङ्गु द्विस्तरीयकाचः अपि ओष्ठकादिप्रसाधनसामग्रीः अपि प्रत्येकस्मिन् उत्पादे समृद्धाः सांस्कृतिकलक्षणाः सन्ति, येषां न केवलं व्यावहारिकतां पूरयति, अपितु सौन्दर्यमूल्यं अपि अस्ति द्रष्टुं शक्यते यत् यथा यथा युवानः पर्यटनस्य उपभोगस्य मुख्यशक्तिः भवन्ति तथा तथा तेषां ध्यानं आकर्षयितुं सांस्कृतिकं रचनात्मकं च उत्पादं यथार्थतया "मूल" भवितुम् आवश्यकम्

सः महोदयः, यः प्रायः व्यापारार्थं विभिन्ननगरेषु गच्छति, सः सांस्कृतिक-रचनात्मक-उत्पादानाम् "बृहत् उपभोक्ता" अस्ति, यत्र यत्र गच्छति, तत्र तत्र स्थानीय-आकर्षणस्थानानि गत्वा कार्यानन्तरं स्वस्य प्रिय-सांस्कृतिक-रचनात्मक-उत्पादानाम् क्रीणाति यदा सः अस्मिन् समये बीजिंगनगरम् आगतः तदा सः चीनीयशैल्याः अनेकाः बाम्स् क्रीतवन्, विशेषतया च बीजिंग-चिह्नयुक्तानि चिनोति स्म "एतस्य गन्धः बहु उत्तमः अस्ति। अहं मम ज्ञातिभ्यः मित्रेभ्यः च दातुं पुनः गृह्णामि।"

दीर्घकालीन-इतिहास-युक्ताः बहवः समय-सम्मानिताः ब्राण्ड्-संस्थाः अपि अवसरं गृहीतवन्तः, नवीनतां कर्तुं परम्परां, प्रवृत्तयः च एकीकृतवन्तः, सफलतया च "इण्टरनेट्-सेलिब्रिटी-ब्राण्ड्-इत्येतत्" निर्मितवन्तः चाय-उद्योगे स्वस्य लाभं संयोजयित्वा दशवर्षेभ्यः अधिकेभ्यः पूर्वं प्रक्षेपितस्य माचा-स्वादयुक्तस्य आइसक्रीमस्य विस्तारं कृत्वा विविधसुगन्धित-चाय-स्वादेषु विस्तारं कृतवान्, यत् युवाभिः बहुधा प्रशंसितम् अस्ति सामाजिकमाध्यमेषु वु युताई आइसक्रीमः बीजिंगनगरे "अवश्य खादितव्यः" इति विशेषता अभवत् । श्रीमानः सः अवदत् यत् सः अपि वु युताई वाङ्गफुजिङ्ग् भण्डारे तत् क्रेतुं पङ्क्तिं कृत्वा चायस्य प्रबलः स्वादः इति मन्यते स्म।

न केवलं वू युताई इत्यादयः व्यवसायाः, अपितु नूतनपीढीयाः उपभोक्तृसमूहानां उदयेन चालिता "सांस्कृतिकपर्यटनयोः कायाकल्पः" इति प्रवृत्तिः अपि प्रासंगिकविभागैः अवलोकिता अस्ति उदाहरणार्थं, उपभोक्तृब्राण्ड्-उष्मायनस्य अन्वेषणे अग्रणीः आसीत्, चाओयाङ्ग-मण्डले गतवर्षे १३३.२४ अरब-युआन्-पर्यन्तं पर्यटन-आयः प्राप्तः, यत् बीजिंग-नगरस्य कुल-पर्यटन-आयस्य २२.८% भागं भवति, यत् बीजिंग-मण्डलेषु प्रथमस्थानं प्राप्तवान्

पाठ |. संवाददाता झाओ शी□ तांग रुई

प्रतिवेदन/प्रतिक्रिया