समाचारं

अद्य श्वः च बीजिंगनगरे क्रमेण मेघाः वर्धन्ते श्वः रात्रौ लघुवृष्टिः भविष्यति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन मौसमसंजालसमाचारः अद्य (२३ सितम्बर्) बीजिंग-नगरे सूर्य्यः मेघयुक्तः च भविष्यति, यत्र तापमानं किञ्चित् वर्धते, अधिकतमं तापमानं २४ डिग्री सेल्सियसं न्यूनतमं तापमानं १२ डिग्री सेल्सियसं च भविष्यति। श्वः श्वः परदिने च बीजिंग-नगरे आकाशं मेघयुक्तं भविष्यति, श्वः रात्रौ अधिकांशेषु क्षेत्रेषु लघुवृष्टिः भविष्यति ।

कालः शरदऋतुः विषुवः आसीत्, दक्षिण उपनगरवेधशालायां सर्वाधिकं तापमानं २२.६°c आसीत्, तथा च प्रातःकाले सायं च शीतलतरं भवति स्म शरदस्य प्रमुखः आसीत् ।

अद्य प्रातः बीजिंगनगरे नीलगगनं ऑनलाइन अस्ति, शीतलतरं च अनुभूयते। (फोटो/वांग जिओ, चीन मौसम संजाल)

अद्य बीजिंग-नगरस्य तापमानं किञ्चित् वर्धितम् अस्ति । अद्य प्रातः ६ वादने बीजिंग-मौसम-वेधशालायाः मौसमस्य पूर्वानुमानं जारीकृतम् अस्ति, उत्तरतः दक्षिणतः स्तरः २ वा ३, अधिकतमं तापमानं २४ डिग्री सेल्सियसपर्यन्तं भविष्यति रात्रौ, सूर्य्यमयः मेघयुक्तः च भविष्यति, दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ वा भविष्यति, न्यूनतमं तापमानं १२°c च भविष्यति ।

श्वः परदिने च बीजिंग-नगरस्य आकाशं मेघयुक्तं भविष्यति, अधिकतमं तापमानं २४°c तः २५°c यावत्, न्यूनतमं तापमानं १४°c तः १५°c यावत् श्वः रात्रौ अधिकांशेषु क्षेत्रेषु लघुवृष्टिः भविष्यति .

मौसमविभागेन स्मरणं कृतं यत् अद्य श्वः च बीजिंग-नगरे मेघ-आच्छादनं क्रमेण वर्धयिष्यति, तापमानं च किञ्चित् वर्धयिष्यति, परन्तु दिवा-रात्रौ तापमानस्य अन्तरं महत् अस्ति, परन्तु सर्वेषां कृते प्रातःकाले बहिः गत्वा विलम्बेन गृहं प्रत्यागत्य वस्त्राणि योजयितुं ध्यानं दातव्यम् | शीततां निवारयन्तु श्वः रात्रौ अधिकांशेषु भागेषु लघुवृष्टिः भविष्यति, वर्षादिनेषु च जनसमुदायस्य ध्यानं दातव्यम्।

प्रतिवेदन/प्रतिक्रिया