समाचारं

एवरग्राण्डे कृते लेखापरीक्षां मिथ्याकृत्य pwc दण्डितः आसीत् किं बृहत् चतुर्णां त्रीणि भविष्यन्ति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वित्तमन्त्रालयेन विश्वप्रसिद्धं लेखासंस्थां प्राइसवाटरहाउसकूपर्स् इति संस्थायाः कृते घोरदण्डः जारीकृतः, यत्र ४४१ मिलियन युआन् जप्तं कृत्वा तदनन्तरं प्राइसवाटरहाउसकूपर्स् इत्यनेन स्वस्य ग्वाङ्गझौ कार्यालयं रद्दं कृतम्

दण्डस्य अनन्तरं पीडब्ल्यूसी इत्यस्य उपरि प्रभावः स्पष्टः आसीत्, यतः ३० तः अधिकाः ए-शेयर-सूचीकृताः कम्पनयः तया सह सहकार्यस्य समाप्तेः घोषणां कृतवन्तः । सम्प्रति pwc इत्यस्य समाप्तग्राहकाः मूलतः अन्यत्रिभिः प्रमुखैः अन्तर्राष्ट्रीयलेखासंस्थाभिः (deloitte, kpmg, ernst & young च) गृहीताः सन्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्याः शताब्द्याः आरम्भे विश्वे पञ्च प्रमुखाः लेखासंस्थाः आसन्, यथा प्राइसवाटरहाउसकूपर्स्, केपीएमजी, अर्नस्ट् एण्ड् यंग, ​​डेलोइट्, आर्थर् एण्डर्सन् च २००२ तमे वर्षे ११७ वर्षाणाम् इतिहासः आर्थर् एण्डर्सन् इत्यनेन एनरॉन्-घटनायाः कारणेन दिवालियापनस्य घोषणा कृता, येन उद्योगः निःश्वासं कृतवान् । १९९९ तमे वर्षे आर्थर् एण्डर्सन् इत्यस्य वार्षिकं राजस्वं ११.३ अब्ज अमेरिकीडॉलर् आसीत्, यत्र कुलम् २,६५१ भागिनः, प्रायः ८०,००० कर्मचारीः, विश्वे ३८९ कार्यालयाः च आसन्

एण्डर्सन्-एनरॉन्-योः सहकार्यं १९८५ तमे वर्षे आरब्धम् ।एन्रॉन्-इत्यस्य अन्वेषणं यावत् आर्थर् एण्डर्सन्-इत्यनेन एनरॉन्-इत्यस्य १६ वर्षाणि यावत् लेखापरीक्षा कृता आसीत् । तेषु एण्डर्सन् एनरॉन् इत्यस्य सर्वं बाह्यलेखापरीक्षाकार्यं परामर्शव्यापारं च स्वीकृतवान् अवश्यं एनरॉन् इत्यस्य पारिश्रमिकं एण्डर्सन् इत्यस्मै अपि आकाशगतिम् आसीत् ।

एण्डर्सन् तथा एनरॉन् इत्येतयोः घनिष्ठः सम्बन्धः अस्ति यत् एनरॉन् इत्यत्र १०० तः अधिकाः कर्मचारीः एकस्मिन् समये कार्यं कुर्वन्ति तेषु एनरॉन् इत्यस्य मुख्यलेखाधिकारी तथा अन्ये वरिष्ठाः कार्यकारी एण्डर्सन् इत्यस्य सदस्याः सन्ति वा प्रत्यक्षं वा सन्ति एण्डर्सन् इत्यनेन सह प्रत्यक्षसम्बन्धाः। एनरॉन् इत्यनेन १९९७ तः २००१ पर्यन्तं चतुर्वर्षेषु कोटिकोटिरूप्यकाणां ऋणं गोपयित्वा ५८६ मिलियन डॉलरस्य शुद्धलाभः निर्मितः, आर्थर् एण्डर्सन् अपि अनिवार्यः आसीत्

परन्तु अन्ततः २००१ तमे वर्षे अक्टोबर्-मासे अमेरिकी-प्रतिभूति-विनिमय-आयोगेन (sec) एनरॉन्-विषये अन्वेषणं प्रारब्धम् । एनरॉन् इत्यस्य दण्डचोरीसहकार्यं कर्तुं एण्डर्सन् इत्यस्य एनरॉन् इत्यस्य विषये अमेरिकीप्रतिभूतिविनिमयआयोगस्य अन्वेषणस्य सूचना अक्टोबर् १७ दिनाङ्के प्राप्तस्य अनन्तरं एण्डर्सन् इत्यस्य ह्यूस्टन्-कार्यालयेन एनरॉन् इत्यस्य दस्तावेजानां सहस्राणि पृष्ठानि अद्यापि नष्टानि यावत् नवम्बर् ८ दिनाङ्के प्रतिभूतिविनिमयआयोगात् सबपोना न प्राप्तवती तावत् यावत् दस्तावेजानां नाशं न स्थगितवान् । यथा यथा एनरॉन् २००१ तमे वर्षे डिसेम्बरमासे दिवालियापनस्य घोषणां कृतवान् तथा च अन्वेषणं गभीरं जातम्, तथैव आर्थर् एण्डर्सन् इत्यनेन २००२ तमे वर्षे जनवरीमासे दस्तावेजाः नष्टाः इति स्वीकृतम् । न्यायविभागेन एण्डर्सन् इत्यस्य विरुद्धं न्यायस्य बाधायाः आरोपेण २००२ तमे वर्षे मार्चमासस्य १४ दिनाङ्के आपराधिकशिकायतां दाखिला ।

संलग्नतां परिहरितुं, बहिः गन्तुं च मार्गं अन्वेष्टुं एण्डर्सन्-महोदयस्य विदेश-कम्पनयः एण्डर्सन्-नगरं क्रमेण त्यक्तवन्तः । २००२ तमे वर्षे मार्चमासस्य २१ दिनाङ्के हाङ्गकाङ्गस्य आर्थर् एण्डर्सन्, चीनदेशस्य आर्थर् एण्डर्सन् च क्रमशः प्राइसवाटरहाउसकूपर्स् इति संस्थायां सम्मिलितौ भविष्यतः इति घोषितवन्तौ, यत् आर्थर् एण्डर्सन् इत्यस्य पतनस्य प्रथमं डोमिनो अभवत् तदनन्तरं रूस, न्यूजीलैण्ड्, सिङ्गापुर, फिलिपिन्स, आर्थर् एण्डर्सन् च ताइवान, चीनदेशेन क्रमशः विलयस्य अधिग्रहणस्य च घोषणा अभवत् तथा च थाईलैण्डस्य आर्थर् एण्डर्सन् केपीएमजी इत्यत्र विलयः अभवत्... "शताब्दीपुराणः भण्डारः" एकस्मिन् दिने नष्टः अभवत्।

आर्थर् एण्डर्सन् इत्यनेन पाठः ज्ञातः केवलं २२ वर्षाणि अभवन् किं पुनः पीडब्ल्यूसी एतादृशी एव त्रुटिं करिष्यति?

पीडब्ल्यूसी-एण्डर्सन्-योः मध्ये सम्बन्धः

२००२ तमे वर्षे मार्चमासे एण्डर्सन् चीनदेशः पीडब्ल्यूसी-संस्थायां सम्मिलितः यत् एण्डर्सन्-इत्यस्य पूर्वकर्मचारिणः स्थापिताः ये अधुना पीडब्ल्यूसी एशिया-प्रशान्तस्य अध्यक्षः, मुख्यसहभागिनः, मुख्यकार्यकारी च इति रूपेण कार्यं कुर्वन्ति तथा च चीन-देशस्य एकः भागीदारः अस्ति

लेखासंस्थाः कानूनसंस्थाः च अधिकतया साझेदारीप्रणालीं स्वीकुर्वन्ति यत् झाओ बैजी इत्यनेन पूर्वं सार्वजनिकरूपेण उक्तं यत् प्राइसवाटरहाउसकूपर्स् इत्यस्य ईपीईपी (इक्विटी पार्टनर आयः) यस्य सः नेतृत्वं करोति, सः इतिहासे सर्वोच्चः अस्ति तथा च बृहत्चतुर्णां लेखासंस्थानां मध्ये सर्वोच्चः अस्ति

एकः पीडब्ल्यूसी कर्मचारी यः नाम न ज्ञातुम् इच्छति सः अवदत् यत् यद्यपि पीडब्ल्यूसी अन्तर्राष्ट्रीयब्राण्ड् अस्ति तथापि पीडब्ल्यूसी चीनस्य निर्माणं प्राइसवाटरहाउसकूपर्स्, कूपर्स्, आर्थर् एण्डर्सन् इत्यादीनां विलयेन अभवत्। त्रयाणां कम्पनीनां लाभसाझेदारी भिन्ना अस्ति यथा, यदि ३०० युआन् लाभः भवति तर्हि आर्थर् एण्डर्सन् इत्यस्य जनाः १३० युआन्, ओल्ड प्राइसवाटरहाउसकूपर्स् इत्यस्य जनाः ९० युआन्, ओल्ड कूपर्स् इत्यस्य जनाः ८० युआन् इत्यस्य भागं गृह्णन्ति . एषा मूलतः लाभभागित्वस्य रचना अस्ति ।

कर्मचारी अवदत् यत् "पीडब्ल्यूसी इत्यस्य प्रायः सर्वाणि लेखापरीक्षागुणवत्ताप्रबन्धनपदानि आर्थर् एण्डर्सन् इत्यस्य भागिनैः नियन्त्रितानि सन्ति। भागिनानां कृते उच्चा आयस्य अनुसरणस्य सन्दर्भे एवरग्राण्डे इत्यस्य चयनं आश्चर्यं न भवति।

कर्मचारी इदमपि प्रकटितवान् यत् २०१४ तमे वर्षे पीडब्ल्यूसी इत्यस्य पूर्वपीढीयाः प्रमुखसाझेदाराः एवरग्राण्डे इत्यनेन सह सहकार्यं प्रति प्रश्नं कृतवन्तः, सहकार्यस्य निलम्बनस्य अनुरोधं च कृतवन्तः, केचन वरिष्ठनेतारः स्वमतेषु आग्रहं कृतवन्तः, सुझावान् न स्वीकृतवन्तः। "मुख्यभूमिचीनदेशे गृहविक्रयणं केकस्य विक्रयणं इव शीघ्रं भवति, तथा च pwc इत्यनेन स्वग्राहकैः सह उत्तमसेवाभिः सह तालमेलं स्थापयितव्यम्।"

अस्मिन् वर्षे एप्रिलमासे "evergrande इत्यस्य अग्निकुण्डे pwc कः आनयत्?" 》अन्तर्जालपुटे सार्वजनिकप्रतिवेदनपत्रं प्रसारितम्, तस्मिन् च केषाञ्चन pwc भागिनानां हस्ताक्षरं कृतम् । मुक्तपत्रस्य मूलं यत् pwc इत्यस्य अन्तः "२० कोटि क्लब" अस्ति, यत्र १० जनानां न्यूनानां आन्तरिकवृत्तं भवति ये प्रतिवर्षं pwc इत्यस्मात् २० कोटिः हरन्ति

एकदा आर्थर् एण्डर्सन् इत्यत्र कार्यं कृतवान् ली मामा इत्यस्य मतं यत् "पत्रस्य विषयवस्तु भावनाभिः परिपूर्णा अस्ति, परन्तु तत्र कस्यापि आकङ्क्षायाः प्रमाणस्य वा उल्लेखः नास्ति। यदि प्रमाणानि सन्ति तर्हि भवन्तः वास्तविकनाम्ना चीनप्रतिभूतिनियामकआयोगाय तस्य सूचनां दातुं शक्नुवन्ति .'200 मिलियन क्लब' प्रतिवर्षं बहु धनं वितरति।' लाभांश वरिष्ठकार्यकारीणां वार्षिकवेतनं दशकोटिषु भवति इति अतिशयोक्तिः” इति ।

एवरग्राण्डे इत्यस्य उपरि किमर्थं पतितम् ?

एवरग्राण्डे तथा प्राइसवाटरहाउसकूपर्स् इत्येतयोः मध्ये सहकार्यं २००९ तमे वर्षे आरब्धम् ।चीन एवरग्राण्ड् इत्यत्र गरजस्य तूफानात् पूर्वं पीडब्ल्यूसी इत्यनेन एवरग्राण्डे इत्यस्य सर्वोच्चऋणरेटिंग् इत्यनेन सह अयोग्यलेखापरीक्षामतं जारीकृतम्

"एवरग्राण्डे इत्यस्य अग्निकुण्डे pwc कः आनयत्?" 》हाङ्गकाङ्गलेखावित्तीयप्रतिवेदनपरिषद् अस्मिन् वर्षे एप्रिलमासस्य १९ दिनाङ्के सार्वजनिकप्रतिवेदनपत्रस्य प्रतिक्रियां दत्तवती। तया उक्तं यत् "एवरग्राण्डे लेखापरीक्षायां पीडब्ल्यूसी-विफलतायाः प्रतिवेदनपत्रस्य" विषयवस्तुविषये आधिकारिकतया अन्वेषणं प्रारभ्यते । घोषणायाम् एतत् प्रकटितम् यत् एकदा लेखा-वित्तीय-रिपोर्टिंग-परिषद्-अध्यादेशस्य कोऽपि दुराचारः वा उल्लङ्घनं वा ज्ञायते चेत्, वयं तत्र सम्बद्धानां फर्माणां व्यक्तिनां च विरुद्धं कठोरप्रवर्तनकार्याणि कर्तुं न संकोचयिष्यामः। नियामकाः प्रथमवारं pwc विरुद्धं कठोरशब्दानां प्रयोगं कृतवन्तः।

एवरग्राण्डे इत्यस्य वित्तीयप्रतिवेदनानां आधारेण "द्रुतविकासस्य इतिहासं" दृष्ट्वा किञ्चित् विचित्रम् अस्ति । चीनस्य अचलसम्पत्-उद्योगेन २०१६ तमे वर्षे एकं कूर्दनं प्रारब्धम्, यत्र प्रथमवारं विक्रयः १० खरब-युआन्-अङ्कं अतिक्रान्तवान्, यत्र कुलविक्रयः ११,७६२.७ अरब-युआन्-पर्यन्तं जातः, यत् वर्षे वर्षे ३४.८% वृद्धिः अभवत् २०१३ तमे वर्षे एवरग्राण्डे इत्यस्य विक्रयः केवलं १०० अरब युआन् इत्येव अतिक्रान्तवान् । तस्मिन् एव काले एवरग्राण्डे इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०१४ तः २०१८ पर्यन्तं पञ्चवर्षेषु राजस्वं क्रमशः १११.४ अरब युआन्, १३३.१ अरब युआन्, २११.४ अरब युआन्, ३११ अरब युआन्, ४६६.२ अरब युआन् च अभवत्, यत्र १८.९२%, १९.५१% वृद्धिः अभवत् । तथा क्रमशः ५८.८३% , ४७.०८% तथा ४९.८९%, अस्मिन् काले राजस्वं ३५४.८ अरब युआन् वर्धितम्, येन "द्रुतवृद्धिः" इति मिथकं निर्मितम् ।

पर्यवेक्षणमूल्यांकनब्यूरो इत्यस्य आधिकारिकजालस्थले सूचनानुसारं प्राइसवाटरहाउसकूपर्स् तथा तस्य गुआंगझौ शाखा २०१८ तः २०२० पर्यन्तं एवरग्राण्डे रियल एस्टेट् इत्यस्य वित्तीयविवरणानां लेखापरीक्षायाः समये जानन्ती ज्ञातवन्तः यत् एवरग्राण्डे रियल एस्टेट् इत्यस्य वित्तीयविवरणेषु भौतिकदोषविवरणानि सन्ति किन्तु असफलाः अभवन् तेषां पहिचानं कृत्वा अनुचितवक्तव्यं प्रकाशितं कृत्वा मिथ्या लेखापरीक्षाप्रतिवेदनानि निर्गन्तुं शक्नुवन्ति। "एकः रिक्तः भूभागः भवनस्य समर्पणस्य शर्तानाम् अनुपालनेन इति मन्यते स्म । यदि तस्य गन्तुं न अनुमतं भवति तर्हि एवरग्राण्डे भ्रमणं त्यक्तवान्

परन्तु anhui xinqi logistics equipment co., ltd. इत्यस्य मुख्यलेखाधिकारी wu qiannan इत्यस्य मतं यत् pwc इत्यस्य अग्रिमः आर्थर एण्डर्सन् इत्यस्य सम्भावना अधिका नास्ति “इदं काल्पनिकं यत् pwc इत्यस्य कठोरदण्डः भविष्यति, परन्तु दण्डस्य तीव्रता shows that राज्यस्य लेखासंस्थानां पर्यवेक्षणं सुदृढं भविष्यति, तथा च चतुर्णां प्रमुखानां लेखासंस्थानां मध्ये pricewaterhousecoopers एकमात्रं न अस्ति यस्य अचलसंपत्तिकम्पनीभिः सह निकटसंपर्कः अस्ति यदि pricewaterhousecoopers इत्यस्य evergrande इत्यस्य लेखापरीक्षायाः विशालाः समस्याः सन्ति तर्हि अन्येषां कतिपयानां लेखासंस्थानां अपि सम्पर्कः भविष्यति स्थावरजङ्गमकम्पनीभिः सह निकटसंपर्कं कुर्वन्तु, इदानीं पीडब्ल्यूसी इत्यस्य दण्डः वानरान् भयभीतान् कर्तुं कुक्कुटं मारयितुं इव अनुभूयते” इति ।

किं वस्तुतः लेखापरीक्षायाः समस्या अस्ति ?

अस्मिन् समये पीडब्ल्यूसी इत्यस्य घोरः दण्डः दत्तः अस्ति।

२०२१ तमे वर्षे एवरग्राण्डे गर्जना आहतः, एवरग्राण्डे इत्यनेन २०२१ तमे वर्षे अपि स्वस्य लेखासंस्थाः परिवर्तिताः ।एवरग्राण्ड् इत्यनेन स्वस्य लेखाधिकारिणः परिवर्तनानन्तरं उत्तराधिकारी लेखाधिकारी अपि नूतनं लेखापरीक्षाप्रतिवेदनं जारीकृतवान्, लेखापरीक्षामतवर्गः च "मतं व्यक्तुं असमर्थः" इति नूतने वार्षिकप्रतिवेदने उत्तराधिकारी लेखाधिकारी प्रत्यक्षतया लेखानीतिषु परिवर्तनं न सूचितवान्, परन्तु काश्चन समस्याः दर्शितवान् ।

उपरि उल्लिखितः pwc-कर्मचारिणः, यः नाम न वक्तुं याचितवान्, सः मन्यते यत् बृहत्-चतुर्णां लेखा-संस्थाः स्वस्य लेखापरीक्षासु विश्वसनीय-तृतीय-पक्ष-साक्ष्येषु बहुधा अवलम्बन्ते |. "वास्तवतः उद्योगे एतादृशी दृष्टिः अस्ति यत् स्थावरजङ्गम-उद्योगस्य मन्दतायाः अनन्तरं अचल-सम्पत्त्याः पुनर्वित्तपोषणस्य क्षमता अपि दुर्गता अभवत् । तदतिरिक्तं एवरग्राण्डे-इत्यस्य स्तम्भः अतीव विशालः अस्ति । धान्यं, तैलं, हिमस्रोताः, वाहनानि च सर्वे धनम् एव सन्ति -व्यापाराणां दहनं, वित्तपोषणक्षमता च अधिका अभवत् एवरग्राण्डे इत्यस्य गरजः, एवरग्राण्डे यत् वस्तुतः कृतवान् तत् न आसीत्” इति ।

बीटी फाइनेन्स इत्यनेन २०१६ तः २०२३ पर्यन्तं राष्ट्रियभूमिव्यवहारराजस्वस्य समीक्षा कृता तथा च ज्ञातं यत् २०२१ तमे वर्षे राष्ट्रियभूमिव्यवहारस्य राशिः ८,७०५.१ अरब युआन् यावत् अभवत्, परन्तु २०२२ तमे वर्षे शीघ्रमेव ६,६८५.४ अरब युआन् यावत् पतिता, २०२३ तमे वर्षे पुनः ५,७९९.६ अरब युआन् यावत् पतिता इति स्पष्टम् । २०१६ तः २०२० पर्यन्तं ३,७५४.७ अर्ब युआन् तः ८,४१४.२ बिलियन युआन् यावत् वृद्धिः अभवत्, केवलं ५ वर्षेषु दुगुणाधिका ।

सीसीटीवी इत्यनेन १३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्राइसवाटरहाउसकूपर्स् इत्यनेन २०१९ तमे वर्षे २०२० तमे वर्षे च एवरग्राण्डे इत्यस्य लेखापरीक्षायां लेखापरीक्षामानकानां उल्लङ्घनं बहुवारं कृतम्, कार्यपत्राणि विकृतानि, स्थलगतभ्रमणं विफलं कृतम्, नमूनाचयनस्य नियन्त्रणं त्यक्तम्, दस्तावेजनिरीक्षणं च असफलम् अभवत्, यस्य कृते प्रसिद्धम् अस्ति तस्य क्षमता व्यावसायिकता च, एवरग्राण्डे इत्यस्य विषये यदा आगतं तदा मानकात् न्यूनम् अभवत् ।

चीनप्रतिभूतिनियामकआयोगस्य शब्दावली अपि कठोरतरः आसीत् “प्राइजवाटरहाउसकूपर्स् इत्यनेन केवलं लेखापरीक्षायाः लापरवाही असफलता च न कृता, अपितु एकस्मात्पर्यन्तं एवरग्राण्डे रियल एस्टेट् इत्यस्य वित्तीयधोखाधड़ीं, निगमबन्धानां धोखाधड़ीपूर्णं निर्गमनं च आच्छादितम् अपि च अनुमोदितम्, येन कानूनी, अखण्डता च आधारः गम्भीररूपेण क्षीणः अभवत् , तथा च कानूनस्य अखण्डतायाः च आधारं गम्भीररूपेण क्षीणं करोति।” ब्लूमबर्ग् इत्यस्य मते अस्मिन् विषये परिचितानाम् उद्धृत्य वित्तमन्त्रालयः शीघ्रमेव प्राइसवाटरहाउसकूपर्स् इत्यस्य विषये प्रशासनिकदण्डनिर्णयस्य घोषणां कर्तुं शक्नोति। समाचारानुसारं pwc न्यूनातिन्यूनं १ अर्ब युआन् दण्डस्य सामनां कर्तुं शक्नोति, अधुना घोषिताः दण्डाः केवलं आरम्भः एव भवितुम् अर्हन्ति ।

किं त्रयः प्रमुखाः फर्माः pwc इत्यस्य बृहत्ग्राहकानाम् विभाजनं करिष्यन्ति?

ifeng.com इत्यस्य अनुसारं एवरग्राण्डे विस्फोटात् पूर्वं २०२१ तमस्य वर्षस्य प्रथमार्धपर्यन्तं प्राइसवाटरहाउसकूपर्स् इत्यनेन तस्मिन् समये १८ प्रतिनिधिभिः चीनीय-अचल-सम्पत्-कम्पनीभिः सह सहकार्यं प्राप्तम् आसीत्, यत् चतुर्णां प्रमुखानां लेखा-संस्थानां मध्ये सहकार्यस्य परिमाणे द्वितीयस्थानं प्राप्तवान्

एवरग्राण्डे वज्रपातेन सह pwc इत्यस्य सद्भावनायाः क्षयः अभवत्, तस्य विश्वसनीयतायाः अभावेन pwc इत्यस्य ग्राहकाः बहुसंख्याकाः नष्टाः अभवन् । बीटी फाइनेन्स इत्यनेन २०२४ तः प्राइसवाटरहाउसकूपर्स् इत्यनेन सह अनुबन्धं समाप्तं कृतवन्तः कम्पनीनां संख्यायाः विषये पृच्छितवती ।अत्र केवलं ३० तः अधिकाः राज्यस्वामित्वयुक्ताः केन्द्रीय उद्यमाः च सन्ति प्रतिनिधिषु पेट्रोचाइना, चाइना रेलवे, चाइना मर्चेन्ट्स् बैंक्, चाइना लाइफ्, पीआईसीसी इत्यादयः सन्ति ।तेषु नष्टग्राहिषु सम्बद्धानां आदेशानां राशिः प्रायः ३० कोटि युआन् इति आँकडानि दर्शयन्ति

(पेट्रोचाइना घोषणायाः स्क्रीनशॉट्)

हाङ्गकाङ्ग-लेखा-वित्त-ब्यूरो, यत् पूर्वं घोषितवान् यत् सः प्राइसवाटरहाउसकूपर्स्-विषये अन्वेषणं प्रारभते, यदि एतत् ज्ञायते यत् प्राइसवाटरहाउसकूपर्स्-संस्थायाः दुराचारः कृतः अथवा लेखा-वित्तीय-रिपोर्टिंग-परिषदः अध्यादेशस्य उल्लङ्घनं कृतम् अस्ति प्रवर्तन कार्याणि। मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः संस्थाभ्यः पीडब्ल्यूसी-सङ्घस्य द्विगुणदण्डस्य सामना कर्तुं बहु सम्भावना वर्तते ।

चीन केन्द्रीयप्रसारणजालस्य प्रतिवेदनानुसारं चीनप्रतिभूतिनियामकआयोगेन अवलोकितं यत् चीनदेशस्य हाङ्गकाङ्गनगरे प्रासंगिकनियामकसंस्थाः अद्यैव अवदन् यत् ते एवरग्राण्डेसमूहस्य लेखापरीक्षासंस्थायाः प्रासंगिकलेखापरीक्षासु स्वतन्त्रजागृतिं कुर्वन्ति। यदि चीनदेशस्य हाङ्गकाङ्गदेशे सम्बन्धितपक्षैः तदनन्तरं अनुरोधाः क्रियन्ते तर्हि चीनप्रतिभूतिनियामकआयोगः सीमापारकानूनप्रवर्तनसहकार्यतन्त्रैः मार्गैः च वित्तमन्त्रालयेन सह कार्यं करिष्यति यत् प्रासंगिकैः अवैधक्रियाकलापानाम् अन्वेषणाय निवारणाय च सम्बन्धितपक्षैः सह सक्रियरूपेण सहकार्यं करिष्यति .

वर्तमान समये पीडब्ल्यूसी इत्यत्र अल्पसंख्याकाः भागिनः स्वेच्छया वा निष्क्रियरूपेण वा प्रस्थिताः सन्ति सम्प्रति प्रायः २०,००० कर्मचारीः सन्ति ये गन्तुं चयनं कुर्वन्ति, अधिकांशः कर्मचारी सामान्यरूपेण कार्यं करोति । पवनदत्तांशैः ज्ञायते यत् pwc इत्यस्य लेखापरीक्षाग्राहकाः २०२३ तमे वर्षे बृहत्रूपेण एव तिष्ठन्ति, यत्र १०७ ए-शेयर-सूचीकृताः कम्पनयः, ४१४ हाङ्गकाङ्ग-सूचीकृताः कम्पनयः च तस्य ग्राहकाः भविष्यन्ति नकारात्मकजनमतस्य सम्मुखे अपि केचन कम्पनयः अद्यापि pwc इत्यस्य चयनं कुर्वन्ति उदाहरणार्थं शङ्घाई जाहवा इत्यनेन २०२४ तमे वर्षे pwc zhongtian इत्यस्य पुनः लेखापरीक्षा एजेन्सीरूपेण नियुक्तिः कृता ।

केवलं नवीकरणापेक्षया अधिकानि समाप्तयः सन्ति इति एव । अपूर्णसांख्यिकीयानाम् अनुसारं न्यूनातिन्यूनं ४८ सूचीकृतकम्पनयः प्राइसवाटरहाउसकूपर्स् इत्यनेन सह स्वनियुक्तिम् परिवर्तयन्ति अथवा नवीकरणं रद्दं कृतवन्तः, येषु ३० तः अधिकानां कम्पनीनां पूर्ववर्षे ५० लक्षं युआन् अधिकं लेखापरीक्षाशुल्कं आसीत् एते ४८ अन्तर्धानं कृतवन्तः ग्राहकाः प्रतियोगिनां ग्राहकाः अभवन् तेषु ११ कम्पनयः अर्नस्ट् एण्ड् यङ्ग् इति संस्थां प्रति, १० कम्पनयः केपीएमजी इति संस्थायां, ८ कम्पनयः च डेलोइट् इति संस्थां प्रति परिवर्तनं कृतवन्तः ।

एवरग्राण्डे-घटनायाः कारणेन पीडब्ल्यूसी-सङ्घस्य कृते विशिष्टदण्डानां, व्यावसायिकहानिपरिमाणस्य च अन्तिमनिर्धारणाय किञ्चित् समयः भवितुं शक्नोति परन्तु pwc इत्यस्य प्रमुखग्राहकाः स्वस्य अनुबन्धं समाप्तं कृत्वा ernst & young, kpmg इत्यादीनां प्रतियोगिनां कृते गतवन्तः, येन "बृहत् चतुष्टयस्य" विपण्यसंरचना प्रभाविता भवितुम् अर्हति प्रतिभूतिविपण्यस्य "द्वारपालस्य" तदा एव भवन्तः अन्तिमं हास्यं कर्तुं शक्नुवन्ति।

लेखक |.मेंग जिओ