समाचारं

६७० तः अधिकाः सूचीकृताः कम्पनयः ५२८.८ अरबं मध्यकालीनलाभांशं दत्तवन्तः, येन अधिकानि दीर्घकालीननिधिः विपण्यां प्रवेशाय आकर्षितवती

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले ए-शेयर उच्चलाभांशसम्पत्तौ महत्त्वपूर्णः सुधारः अभवत् । अस्मिन् विषये केचन संस्थागताः अन्तःस्थजनाः मन्यन्ते यत् लाभांशक्षेत्रे धनस्य अत्यधिकसान्द्रतायाः कारणात् व्यवहारेषु अतिसङ्ख्या आसीत्, तथा च केषाञ्चन भारीभारयुक्तानां स्टॉकानां अर्धवार्षिकप्रतिवेदनपरिणामाः अपेक्षितापेक्षया न्यूनाः आसन्, येन विपण्यां किञ्चित् प्रमाणं भगदड़ः जातः .

परन्तु ए-शेयरेषु लाभांशरणनीतयः सकारात्मकः प्रभावः क्रमेण गभीरः भवति । बीमासंस्थानां इत्यादीनां बृहत्निधिनां नकदप्रवाहस्य आवश्यकतां पूर्तयितुं सूचीकृतकम्पनयः अपि निरन्तरं स्वस्य भागधारकप्रतिगमनरणनीतिं समायोजयन्ति अधिकाधिकाः कम्पनयः वर्षे लाभांशस्य राशिं वर्धयन्ति, लाभांशस्य संख्यां च वर्धयन्ति।

सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे बहवः मार्केट् प्रतिभागिनः अवदन् यत् यथा यथा लाभांशसम्पत्त्याः विषये मार्केट् इत्यस्य अवगमनं गभीरं भवति तथा तथा सूचीकृतकम्पनयः भविष्ये शेयरधारकाणां प्रतिफलं प्रति अधिकं ध्यानं दास्यन्ति तथा च पूंजीबाजारे निवेशस्य प्रतिफलं वर्धयिष्यन्ति। लाभांशस्य आवृत्तिः, परिमाणं च वर्धयित्वा सूचीकृतकम्पनीनां दीर्घकालीननिधिषु आकर्षणं बहुधा वर्धयितुं शक्यते, अतः अधिकानि निधयः विपण्यां प्रवेशाय आकर्षयितुं शक्यन्ते

लाभांशसम्पत्तयः दीर्घकालीननिवेशकान् आकर्षयन्ति

विपण्यां सर्वेषां पक्षानाम् ध्यानेन गतवर्षस्य मध्यभागात् उच्चलाभांशरणनीतयः अधिकाधिकं लोकप्रियाः अभवन्, जलविद्युत्, अङ्गारः, राजमार्गादिक्षेत्रेषु भण्डारः निरन्तरं वर्धमानः अस्ति यथा, गतवर्षस्य अगस्तमासात् आरभ्य याङ्ग्त्ज़े पावरः १२ मासेषु ११ मासेषु वर्धितः, तस्य स्टॉकमूल्यं ५०% अधिकं वर्धितम् ।

परन्तु अस्मिन् वर्षे जुलैमासे याङ्गत्से पावरस्य शेयरमूल्यं ३१.४४ युआन् यावत् अभवत् ततः परं २० सितम्बर् यावत् तस्य व्यापारः २८.१५ युआन् प्रतिशेयरः आसीत्, यत् प्रायः १०% सुधारः अभवत् ।

यांग्त्ज़ी पावरः केवलम् एकः प्रतिनिधिः अस्ति । यथा एकदा अङ्गारनेता चीनशेनहुआ ​​२०% अधिकं पश्चात् आकर्षितवान् ।

"लाभांशक्षेत्रे वर्तमानसमायोजनस्य कारणेन अधिकः अल्पकालीनव्यापारस्य भीडः, केषाञ्चन उद्योगानां समृद्धौ सम्भाव्यक्षयः इत्यादिभिः कारकैः भवति उच्चलाभांशक्षेत्रे वर्तमानः अल्पकालिकः भीडः तुल्यकालिकरूपेण अधिकः अभवत् उच्चः, लाभांशसूचकाङ्कस्य कारोबारस्य दरस्य वर्तमानः ऐतिहासिकः क्वाण्टाइलः ७०% अधिकः अस्ति, तथा च लेनदेनस्य मात्रा कुल ए-शेयरव्यवहारस्य परिमाणस्य प्रायः ५% भागं भवति धारणानां दृष्ट्या उच्चलाभांशक्षेत्रस्य निधिधारकाणां ऐतिहासिकः क्वाण्टाइलः अपि ८०% अधिकः अस्ति ।

झोंगताई सिक्योरिटीजस्य मुख्यरणनीतिज्ञः जू ची अपि मन्यते यत् पूर्वं लाभांशक्षेत्रे निधिः अत्यधिकं केन्द्रितः आसीत्, यस्य परिणामेण व्यापारः अतिक्रान्तः आसीत् केषाञ्चन भारीभारयुक्तानां स्टॉकानां अर्धवार्षिकप्रतिवेदनपरिणामाः अपेक्षितापेक्षया न्यूनाः आसन्, येन विपणि।

परन्तु लाभांशसम्पत्तयः अद्यापि अनुकूलाः सन्ति । जू ची इत्यनेन उक्तं यत् संस्थागतनिवेशकानां लाभांशसम्पत्त्याः अनुसरणस्य सारः विवेकपूर्णदृष्टिकोणस्य अन्तर्गतं हेजिंग् इत्यस्य आवश्यकता अस्ति इति विचार्य समुच्चयनीतेः वर्तमाननिर्धारणे सशक्तवित्तीयनिरीक्षणस्य दिशा च परिवर्तनं न जातम् इति अपेक्षा अस्ति यत् लाभांशः तथा च... अन्ये विवेकपूर्णाः शैल्याः अद्यापि अग्रिमा प्रवृत्तिः भविष्यन्ति।

गैलेक्सी सिक्योरिटीजस्य मुख्यरणनीतिज्ञः याङ्ग चाओ इत्यस्य मतं यत् वर्तमानस्य स्थूल-आर्थिक-पृष्ठभूमितः वैश्विक-व्याज-दर-कटौती-वातावरणं वास्तवतः लाभांश-सम्पत्त्याः आकर्षणं वर्धयितुं शक्नोति यत् स्टॉक् अथवा सम्पत्तिः यत् अधिकं लाभांशं ददाति, तत् अधिकं आकर्षकं भवति यतोहि ते तुल्यकालिकरूपेण अधिकं उपजं प्रदास्यन्ति . अतः विपण्यां क्षेत्रपरिवर्तनस्य अभावेऽपि लाभांशसम्पत्तयः दीर्घकालीनधारकान् आकर्षयितुं शक्नुवन्ति ।

सूचीकृताः कम्पनयः लाभांशं वर्धयितुं उपक्रमं कुर्वन्ति

ए-शेयर-उपरि लाभांश-रणनीतीनां प्रभावः क्रमेण गभीरः भवति, लाभांश-रणनीत्याः लोकप्रियतायाः अनन्तरं बीमा-संस्थानां इत्यादीनां बृहत्-निधिनां नकद-प्रवाह-आवश्यकतानां पूर्तये, सूचीकृत-कम्पनयः अपि निरन्तरं स्वस्य भागधारक-प्रतिफलन-रणनीतिषु समायोजनं कुर्वन्ति, यथा वर्धनम् वर्षे लाभांशस्य राशिः, वर्धमानः लाभांशः च।

अस्मिन् वर्षे अर्धवार्षिकप्रतिवेदने ६७० तः अधिकाः सूचीबद्धकम्पनयः २०२४ तमस्य वर्षस्य मध्यावधिनगदलाभांशयोजनानि अथवा योजनाः प्रकाशितवन्तः, यत्र कुललाभांशः ५२८.८ अरब युआन् अस्ति पूर्ववर्षत्रयस्य, कुललाभांशः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

डेङ्ग लिजुन् इत्यनेन उक्तं यत्, वर्तमानस्य स्थूलवातावरणस्य नीतिमार्गदर्शनस्य च अन्तर्गतं स्थिरनगदप्रवाहः, अल्पकालीनप्रतिफलस्य उच्चनिश्चयः, पुनर्निवेशः इत्यादीनां लाभयुक्तानां मध्यकालीनलाभांशसमूहानां निवेशकानां अनुकूलतायाः अधिका सम्भावना वर्तते।

सः विश्लेषणं कृतवान् यत् सार्वजनिकनिधिः, पेन्शननिधिः, बीमाकम्पनयः इत्यादयः संस्थागतनिवेशकाः सामान्यतया दीर्घकालीनस्य, स्थिरस्य नकदप्रवाहस्य मूल्यं ददति, मध्यकालीनलाभांशस्य स्टॉक्स् च स्थिरं नकदप्रतिफलं दातुं शक्नुवन्ति तथा च निवेशविभागस्य जोखिमप्रतिरोधं वर्धयितुं शक्नुवन्ति। विशेषतः वर्तमानसमग्रदुर्बलविपण्यस्य सन्दर्भे लाभांशः एकं निश्चितं प्रतिफलस्य गारण्टीं ददाति । मध्यकालीनलाभांशः संस्थागतनिवेशकानां कृते अपि स्वस्य प्रतिफलस्य भागं तुल्यकालिकरूपेण अल्पकाले एव साक्षात्कारं कर्तुं शक्नोति, येन अल्पकालीनप्रतिफलस्य निश्चयः वर्धते तदतिरिक्तं संस्थागतनिवेशकाः लाभांशस्य पुनः निवेशं कृत्वा उच्चगुणवत्तायुक्तानां सम्पत्तिनां सञ्चयं निरन्तरं कर्तुं शक्नुवन्ति ।

जू ची इत्यनेन संवाददातृभ्यः व्याख्यातं यत् संस्थागतनिवेशकाः ये न्यूनजोखिमयुक्तं दीर्घकालीननिवेशं च प्राधान्यं ददति ते स्थिरनगदप्रवाहं नियमितरूपेण आयप्रतिफलं च अधिकं ध्यानं ददति, यदा तु मध्यावधिलाभांशं वा वर्षे बहुलाभांशं वा युक्तेषु स्टॉकेषु अधिकं स्थिरं समग्रं प्रतिफलं भवति तथा च तुल्यकालिकरूपेण अधिकं भवति जोखिमाः न्यूनाः सन्ति, अतः एतादृशनिवेशकानां "ध्वनिता" आवश्यकताभिः सह अधिकं सङ्गतम् अस्ति । तदतिरिक्तं मध्यावधिलाभांशयुक्तानां स्टॉकानां समग्रलाभप्रदतायाः नकदप्रवाहस्वास्थ्यस्य च गारण्टी दातुं शक्यते, तथा च मध्यावधिलाभांशस्य माध्यमेन कम्पनीयाः पूंजीप्रयोगदक्षतायाः अनुकूलनं कर्तुं शक्यते एतादृशानां सूचीकृतकम्पनीनां समग्रगुणवत्ता तुल्यकालिकरूपेण उत्तमः भवति

"अन्तरिमलाभांशः, पूंजीप्रतिफलस्य रूपेण, अधिकवारं नकदप्रवाहं प्रदातुं शक्नोति तथा च निवेशकानां वित्तीयलचीलतां वर्धयितुं शक्नोति। संस्थागतनिवेशकानां कृते नित्यं पूर्वानुमानीयं च नकदप्रवाहं बृहत्-परिमाणस्य निधिप्रबन्धने महत्त्वपूर्णं कारकं भवति। पूंजीविनियोगस्य अनुकूलनार्थं तेषां सहायतां कुर्वन्तु तेषां निवेशविभागानाम्” इति याङ्ग चाओ अवदत् ।

ए शेयर्स् इत्यस्य दीर्घकालीननिवेशमूल्यं वर्धयन्तु

लाभांशरणनीतयः सूचीबद्धकम्पनीव्यवहारश्च परस्परं सुदृढं कुर्वन्ति, येन ए-शेयरपारिस्थितिकीयां अधिकं सुधारः कर्तुं शक्यते तथा च ए-शेयरस्य दीर्घकालीननिवेशमूल्यं वर्धयितुं शक्यते।

जू ची इत्यस्य मतं यत् यथा यथा लाभांशसम्पत्त्याः विषये विपण्यस्य अवगमनं अधिकं गभीरं भवति तथा तथा एकतः सूचीकृतकम्पनयः भविष्ये भागधारकप्रतिफलं प्रति अधिकं ध्यानं दास्यन्ति, सूचनाप्रकटीकरणं सुदृढं करिष्यन्ति, लाभांशानुपातं च वर्धयिष्यन्ति, तस्मात् राजधानीयां निवेशस्य प्रतिफलं वर्धयिष्यन्ति विपणि। अपरपक्षे, यथा यथा सूचीकृतकम्पनीनां लाभांशः वर्धते तथा तथा लाभांशस्य आकर्षणं निवेशकान् वास्तविकनिवेशमूल्येन उच्चगुणवत्तायुक्तानां सूचीकृतकम्पनीनां पहिचानं दीर्घकालीननिवेशं च कर्तुं स्वनिवेशं प्रति अपि स्थानान्तरयिष्यति तथा निवेशस्य जोखिमं न्यूनीकरोति।

"वर्धनं लाभांशं सूचीकृतकम्पनीनां गुणवत्तां सुधारयितुम्, दीर्घकालीननिधिं आकर्षयिष्यति, तथा च स्टॉकमूल्यानां समर्थनं करिष्यति। सूचीबद्धकम्पनयः भागधारकप्रतिफलने अधिकं ध्यानं दातुं शक्नुवन्ति, दीर्घकालीननिवेशकानां अनुपातः च वर्धयितुं शक्नोति लिजुन् इत्यनेन उक्तं यत् यथा यथा लाभांशसम्पत्त्याः अवगमनं अधिकं वर्धते तथा तथा अधिकानि कम्पनयः लाभांशं स्थिरं कृत्वा अथवा क्रमेण वर्धयित्वा भागधारकाणां प्रतिदेयतायां प्राथमिकता दीयते, येन सूचीकृतकम्पनयः नकदप्रवाहप्रबन्धने अधिकं ध्यानं दातुं प्रेरयन्ति तथा च परिचालनप्रबन्धने दीर्घकालीनलाभप्रदतायां च। तस्मिन् एव काले निवेशकसंरचनायाः अनुकूलनं प्रवर्धयिष्यति तथा च दीर्घकालीननिवेशकानां अनुपातं वर्धयिष्यति ए-शेयर-बाजारे लाभांशेन सह आय-आधारित-निवेश-रणनीतिः अधिकव्यापकरूपेण प्रचारिता भविष्यति।

याङ्ग चाओ इत्यनेन इदमपि उक्तं यत् सूचीकृतकम्पनीभिः दत्तस्य लाभांशस्य संख्यायां परिमाणे च समग्रवृद्धिः न केवलं पूंजीबाजारसंरचनायाः अनुकूलनं कर्तुं शक्नोति, अपितु विपण्यप्रतिभागिनां व्यवहारे अपि सुधारं कर्तुं शक्नोति:

प्रथमं विपण्यस्य परिपक्वतां स्थिरतां च सुधारयन्तु। सूचीबद्धकम्पनीभिः नित्यं बृहत्-परिमाणेन च नकद-लाभांश-वितरणं एतत् प्रदर्शयितुं शक्नोति यत् कम्पनीयाः उत्तम-वित्तीय-प्रदर्शनं पर्याप्तं नकद-प्रवाहः च अस्ति, तथा च अधिक-धैर्यपूर्ण-पूञ्जी-स्थिर-निवेशकान् आकर्षयितुं शक्नोति, यथा पेन्शन-निधिः, बीमा-कम्पनयः च निवेशव्यवहारे एतादृशाः परिवर्तनाः सहायकाः भवितुम् अर्हन्ति विपण्यस्य उतार-चढावस्य न्यूनीकरणं कृत्वा विपण्यस्य समग्रस्थिरतां सुधारयितुम्।

द्वितीयं सूचीकृतकम्पनीनां भागधारकप्रतिफलनस्य विषये जागरूकतां वर्धयितुं। लाभांशनीतिषु सुधारः सामान्यतया सूचीकृतकम्पनयः भागधारकाधिकारस्य महत्त्वं प्रतिबिम्बयन्ति तथा च अधिककम्पनीः भागधारकानुकूलशासनसंरचनानि परिचालनरणनीतयः च स्वीकर्तुं धक्कायितुं शक्नुवन्ति।

तृतीयः विपण्यनिधिनां तरलतायाः प्रभावीरूपेण सुधारः भवति । यदा भागधारकाः नगदलाभांशं प्राप्नुवन्ति तदा एते निधयः विपण्यं सक्रियीकरणे आर्थिकजीवनशक्तिं च वर्धयितुं साहाय्यं करिष्यन्ति।

चतुर्थं मूल्यनिवेशसंस्कृतेः निर्माणं प्रवर्धयितुं भवति। लाभांशनीतीनां वृद्धिः विस्तारश्च निवेशकान् कम्पनीयाः मौलिकविषयेषु दीर्घकालीनमूल्येषु च ध्यानं दातुं मार्गदर्शनं करिष्यति, न तु केवलं शेयरमूल्ये उतार-चढावद्वारा आनितस्य अल्पकालिकलाभानां अनुसरणं कर्तुं। एतेन अधिकं तर्कसंगतं परिपक्वं च निवेशवातावरणं निर्मातुं साहाय्यं भविष्यति, अनावश्यकं अनुमानं न्यूनीकरिष्यते, उद्यमानाम् वास्तविकवृद्धौ लाभप्रदतायां च अधिकं ध्यानं दातुं विपण्यं प्रेरितं भविष्यति।