समाचारं

अमेरिकादेशः सम्बद्धकारेषु चीनीयसॉफ्टवेयर-हार्डवेयरयोः उपयोगे प्रतिबन्धं प्रस्तावयति इति कथ्यते;

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडस्य नीतिसभायां नीतेः विरुद्धं मतदानं कृतवान् फेडस्य गवर्नर् बोमैन् इत्यनेन उक्तं यत् महङ्गानि पराजयितुं केन्द्रीयबैङ्केन अकालघोषणारूपेण ५० आधारबिन्दुदरेषु कटौतीं द्रष्टुं शक्यते। फेडरल् रिजर्व बोर्ड आफ् गवर्नर्स् इत्यस्य सदस्यः वालरः अवदत् यत् महङ्गायां आँकडासु सुधारः एव मुख्यकारणात् यत् सः तीव्रव्याजदरे कटौतीं समर्थयितुं प्रेरितवान् यत् महङ्गानि अपेक्षितापेक्षया दुर्बलाः इति सः अधिकं चिन्तितः अस्ति।

रात्रौ आवश्यकवस्तूनि

· शुक्रवासरे अमेरिकी-समूहाः मिश्रितरूपेण बन्दाः अभवन्, यत्र नास्डैक्, एस एण्ड पी ५०० च किञ्चित् न्यूनता अभवत् । अमेरिकीकोषस्य उपजः न्यूनः अभवत्, द्विवर्षीयस्य १० वर्षीयस्य च उपजस्य अन्तरं २७ मासेषु विस्तृततमस्य समीपे अस्ति । येन्-विरुद्धं डॉलर-मूल्यं सुदृढं जातम्, सप्ताहद्वये सर्वोच्चस्तरं प्राप्तवान्, यतः जापान-बैङ्केन व्याजदराणि स्थिराः कृताः, पुनः तान् उत्थापयितुं कोऽपि त्वरितता नास्ति इति च अवदत् प्रथमवारं सुवर्णस्य मूल्यं २६०० डॉलरं यावत् अभवत्, येन अमेरिकीव्याजदरे अधिककटाहस्य, मध्यपूर्वे वर्धमानस्य तनावस्य च दावैः प्रवर्धितस्य वृद्धिः अभवत् तैलस्य मूल्यानि न्यूनानि समाप्ताः परन्तु द्वितीयसप्ताहं यावत् लाभं प्राप्तवन्तः, अमेरिकीव्याजदरेषु कटौतीभिः, अमेरिकीआपूर्तिषु पतनेन च साहाय्यं कृतम् ।