समाचारं

आरएमबी-प्रवृत्तेः सुदृढीकरणं विपण्यभावनायाः कृते अपि उत्तमम् अस्ति, यत् १८,५०० अंकानाम् प्रतिरोधं अधिकं चुनौतीं दातुं विपण्यं साहाय्यं करोति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-शेयर-प्रवृत्तिः विश्लेषणं च

अमेरिकी स्टॉक्स् गतशुक्रवासरे व्यक्तिगतरूपेण विकसिताः, यत्र द डाउ नूतनं समापन उच्चतमं स्तरं प्राप्तवान्, यदा तु एस एण्ड पी ५००, नास्डैक च न्यूनतया बन्दौ अभवताम्। अमेरिकी-डॉलरस्य मूल्यं उत्तमं प्रदर्शनं कृतवान्, अमेरिकी-दशवर्षीय-बन्धकव्याजदरः ३.७४% यावत् वर्धितः, सुवर्णस्य मूल्यं तीव्ररूपेण वर्धितवान्, तैलस्य मूल्यं च पुनः पुनः दुर्बलं जातम् हाङ्गकाङ्ग-नगरस्य स्टॉक-निक्षेप-रसीदानां सामान्यतया न्यूनता अभवत्, तथा च दिवसस्य आरम्भे विपण्यं न्यूनतया उद्घाटितं भविष्यति इति अपेक्षा अस्ति । मुख्यभूमि-शेयर-बाजारः गतशुक्रवासरे व्यक्तिगतरूपेण विकसितः, ततः परं पुनः उत्थापितः, शङ्घाई-शेन्झेन्-शेयर-बजारयोः व्यापारस्य मात्रा हल्के एव अभवत्। हाङ्गकाङ्गस्य स्टॉक्स् ऊर्ध्वं भग्नाः अभवन्, सूचकाङ्कः १८,००० बिन्दुषु स्थिरः अभवत्, अन्तिमेषु मासेषु नूतनं उच्चतमं स्तरं प्राप्तवान्, समग्रव्यापारः सक्रियः एव अभवत् वर्षस्य समाप्तेः पूर्वं व्याजदरे कटौतीयाः अवसराः निरन्तरं भविष्यन्ति इति विपण्यम् अपेक्षते, आरएमबी-प्रवृत्तेः सुदृढीकरणं च विपण्यभावनायाः कृते अपि उत्तमम् अस्ति बाजारजोखिमस्य भूखस्य पुनरुत्थानं मार्केट् १८,५०० अंकानाम् प्रतिरोधं अधिकं चुनौतीं दातुं साहाय्यं करिष्यति, यत्र समर्थनं १७,८०० बिन्दुभ्यः न्यूनं भविष्यति।

उद्योग समाचार

चीनदेशस्य जनबैङ्केन पूर्वमेव घोषितं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु नूतनानि ऋणानि १४.४३ खरब युआन् इति । एतस्याः गणनायाः आधारेण अगस्तमासे नूतनानि ऋणानि प्रायः ९०० अरब आरएमबी-रूप्यकाणि आसन् । क्षेत्राणां दृष्ट्या प्रथमाष्टमासेषु गृहऋणेषु १.४४ खरब आरएमबी वृद्धिः अभवत्, येषु अल्पकालीनऋणेषु १३२.४ अरब आरएमबी वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु १.३१ खरब आरएमबी वृद्धिः अभवत्, निगमऋणेषु ११.९७ खरब आरएमबी वृद्धिः अभवत्; यस्मिन् अल्पकालिकऋणेषु 1.31 खरब आरएमबी वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु 8.7 खरब आरएमबी वृद्धिः अभवत्, बिलवित्तपोषणं 759.7 अरब आरएमबी वर्धितम्; कोटि कोटि। अगस्तमासस्य अन्ते आरएमबी-ऋणानां शेषं २५२.०२ खरब-युआन् आसीत्, यत् वर्षे वर्षे ८.५% वृद्धिः अभवत् । अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषं ३०५.०५ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् । संकीर्णमुद्रायाः (m1) शेषं ६३.०२ खरब युआन् आसीत्, यत् ७.३% न्यूनता अभवत् । प्रचलने मुद्रायाः शेषं (m0) ११.९५ खरब युआन् आसीत्, यत् १२.२% वृद्धिः अभवत् । प्रथमेषु अष्टमासेषु आरएमबी-निक्षेपेषु १२.८८ खरब-रूप्यकाणां वृद्धिः अभवत् । तेषु गृहेषु निक्षेपेषु ९.६५ खरब युआन् वृद्धिः अभवत्, अवित्तीयनिगमनिक्षेपेषु २.८८ खरब युआन् न्यूनता अभवत् । अस्मिन् वर्षे प्रथमाष्टमासेषु सामाजिकवित्तपोषणपरिमाणे कुलवृद्धिः २१.९ खरब आरएमबी अभवत्, यत् वर्षे वर्षे ३.३२ खरब आरएमबी न्यूनता अभवत् तेषु वास्तविक अर्थव्यवस्थायाः कृते निर्गतस्य आरएमबी ऋणस्य वृद्धिः १३.४२ खरब आरएमबी अभवत्, यत् वर्षे वर्षे ३.५७ खरब आरएमबी न्यूनीकृतम्; on-year इति । चीनस्य जनबैङ्केन उक्तं यत् सः समर्थकमौद्रिकनीतिवृत्तिम् अनुसृत्य आर्थिकपुनरुत्थानाय उत्तमं मौद्रिकवित्तीयवातावरणं निर्मास्यति। मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भविष्यति, नियमनं नियन्त्रणं च तीव्रं करिष्यति, प्रवर्तितानां वित्तीयनीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां करिष्यति, तथा च निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च अधिकं न्यूनीकरणाय केचन वृद्धिशीलनीतिपरिपाटनानि आरभ्यत इति, तथा च उचितं पर्याप्तं च तरलतां निर्वाहयन्तु। तस्मिन् एव काले मूल्यस्थिरतां निर्वाहयितुं मध्यममूल्यपुनर्प्राप्तिं च प्रवर्धयितुं मौद्रिकनीतिनियन्त्रणे महत्त्वपूर्णविचाराः सन्ति, येन अधिकलक्षितरूपेण उचित उपभोक्तृवित्तपोषणस्य आवश्यकताः पूर्यन्ते वयं स्थूल-आर्थिक-नीति-समन्वयं सुदृढं करिष्यामः, उत्तम-परिणामान् प्राप्तुं सक्रिय-वित्त-नीति-समर्थनं कुर्मः, घरेलु-माङ्ग-विस्तारे केन्द्रीभविष्यामः, उपभोगं निवेशं च प्रवर्धयिष्यामः, उपभोगे अधिकं ध्यानं दास्यामः, पिछड़ा-उत्पादन-क्षमतां समाप्तं करिष्यामः, औद्योगिक-उन्नयनं प्रवर्धयिष्यामः, समग्र-आपूर्तिं च समर्थयिष्यामः तथा च नवीनयुगे मागः उच्चस्तरस्य गतिशीलसन्तुलनं प्राप्तुं। यथा यथा अमेरिका व्याजदरे कटौतीचक्रे प्रविशति तथा तथा आरएमबी-विनिमयदरस्य उत्तमं समर्थनं भवितुमर्हति, तथा च चीनस्य जनबैङ्कस्य स्थूल-आर्थिक-पुनर्प्राप्ति-प्रवर्धनार्थं मौद्रिकनीतिं शिथिलीकर्तुं अधिकं स्थानं भविष्यति |.

(लेखकः प्रतिभूति नियामकआयोगस्य अनुज्ञापत्रधारी व्यक्तिः अस्ति। अहं च सम्बन्धितपक्षेषु उपर्युक्तं भागं न धारयति)

दैनिक हांगकांग शेयर विश्लेषण होंगहुई संपत्ति प्रबन्धन निवेश निदेशक गुओ जियाओ सीएफए

दिनाङ्कः 21 सितम्बर, 2024 शनिवार