समाचारं

क्वेइचोव मौटाई १३०० युआन् इत्यस्मात् न्यूनः अभवत्, डुआन् योङ्गपिङ्ग् पुनः उक्तवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने kweichow moutai (sh600519, शेयर मूल्य: 1,263.92 युआन, कुल बाजार मूल्य: 1.588 खरब युआन) इत्यस्य शेयरमूल्यं 1,300 युआन इत्यस्मात् न्यूनं जातम्, येन 2021 तः नूतनं न्यूनतमं स्तरं स्थापितं तथा च बाजारस्य ध्यानं आकर्षितम्।

मौटाई इत्यस्य समर्थकः इति नाम्ना डुआन् योङ्गपिङ्ग् इत्यनेन मौटाई इत्यस्य विषये आशावादः बहुवारं प्रकटितः अस्ति ।

केचन नेटिजनाः अवदन् यत् - "२०२३ तमे वर्षे अर्धवर्षाधिकं प्रतीक्षमाणः माओताई न पतितः। मम समीपे यत् धनं १६०० युआन् मूल्येन आसीत् तत् सर्वं क्रेतुं न शक्तवान्। अधुना एव एतत् सर्वं मार्गं पतितम्, परन्तु मम स्थितिं योजयितुं मम धनं नास्ति ।डुआन् योङ्गपिङ्ग् (the way is intangible is stylish) इत्यनेन तस्मै सावधानं भवितुं सल्लाहः दत्तः यत् सः क्रेतुं धनं ऋणं न गृह्णीयात्, यतः "अहं न जानामि यत् विपण्यं कियत् उन्मत्तं भविष्यति, अपि च अहं न जानामि यत् कियत् दुष्टं भवितुम् अर्हति" इति

ज्ञातव्यं यत् अगस्तमासस्य १८ दिनाङ्के एव केचन नेटिजनाः क्वेइचौ मौटाई इत्येतत् १,८०० युआन्, १५०० युआन् च क्रीतवन्तः इति पोस्ट् कृतवन्तः, परन्तु अधुना मूल्यस्य न्यूनतायाः अनन्तरं ते किञ्चित् आतङ्किताः सन्ति। डुआन् योङ्गपिङ्गः उत्तरितवान् यत् "मौटाई अद्यापि तथैव मौटाई अस्ति! किं न पर्याप्तम्? यावत् भवन्तः एतयोः निवेशयोः बङ्के निक्षेपरूपेण व्यवहारं कुर्वन्ति तावत् भवन्तः अनुभविष्यन्ति यत् भवन्तः १० वा २० वर्षेषु सम्यक् निर्णयं कृतवन्तः।