समाचारं

इजरायल्-देशः उत्तर-गाजा-देशे घेरण-रणनीतीनां अध्ययनं कुर्वन् अस्ति इति प्रकाशितम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य बहुविधमाध्यमानां समाचारानाम् उद्धृत्य रायटर्-पत्रिकायाः ​​अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन २२ तमे दिनाङ्के उक्तं यत् देशः उत्तरे गाजा-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) विरुद्धं "घेरण-रणनीतिः" उपयोक्तुं योजनायाः अध्ययनं कुर्वन् अस्ति प्रेससमयपर्यन्तं हमास-सङ्घस्य प्रतिक्रियाः न प्राप्ताः ।

नेतन्याहू सञ्चिकायाः ​​फोटो स्रोतः : विदेशीयमाध्यमेन रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् एषा योजना केचन सेवानिवृत्ताः इजरायल-सैन्यसेनापतयः प्रकाशिताः, अस्मिन् मासे केभ्यः इजरायल-नेसेट्-सदस्येभ्यः समर्थनं प्राप्तवन्तः। योजनानुसारं प्यालेस्टिनी-नागरिकाणां कृते उत्तर-गाजा-देशं निष्कासयितुं निर्देशः दत्तः भविष्यति, ततः सः क्षेत्रः सैन्यप्रतिबन्धितक्षेत्रः इति घोषितः भविष्यति, ये क्षेत्रे अवशिष्टाः प्रायः ५,००० हमास-योद्धाः आत्मसमर्पणं यावत् "वेष्टिताः" भविष्यन्ति एतस्य विषयस्य सूचनां दत्तवान् सीएनएन-संस्थायाः उल्लेखः अस्ति यत् योजनायां उक्तं नास्ति यत् नागरिकाः उत्तरगाजादेशं प्रति प्रत्यागन्तुं शक्नुवन्ति वा, कदा, कथं च अनुमन्यन्ते इति।

रायटर् इत्यनेन इजरायलस्य सार्वजनिकप्रसारकस्य (kan) उद्धृत्य उक्तं यत् नेतन्याहू योजनां "सार्थकम्" इति उक्तवान् तथा च योजना "विचार्यमाणासु योजनासु अन्यतमः अस्ति, अन्याः योजनाः अपि सन्ति (विचारिता अपि)

उपर्युक्तवार्तायाः प्रतिक्रियारूपेण रायटर्-पत्रिकायाः ​​उल्लेखः अभवत् यत् नेतन्याहू-कार्यालयेन टिप्पणी-अनुरोधानाम् प्रतिक्रिया न दत्ता ।

रायटर्-पत्रिकायाः ​​अनुसारं इजरायल्-देशः गाजा-पट्टिकायां हमास-विरुद्धं प्रायः वर्षपर्यन्तं आक्रमणं कृतवान् अस्ति, तस्य परिणामतः मानवीय-संकटस्य अन्तर्राष्ट्रीय-समुदायेन भृशं आलोचना कृता अस्ति सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २२ सितम्बर् दिनाङ्के प्यालेस्टिनीदेशस्य स्वास्थ्यमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४० प्यालेस्टिनीजनाः मृताः ५८ जनाः च घातिताः। गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,४३१ जनाः मृताः, प्रायः ९५,८१८ जनाः घातिताः च अभवन्

स्रोतः - वैश्विकसंजालः

लेखकः चेन यिटोंग

प्रक्रिया सम्पादक: u022