समाचारं

अमेरिकनयात्रा एजेण्टस्य विमर्शात्मकः अनुभवः “चीनयात्रा”

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शङ्घाई, २२ सितम्बर (रिपोर्टर् चेन् ऐपिङ्ग् तथा झाओ चेन्जी) जेनिफर चेर्नाई एकं प्रियं पाण्डा भरितं खिलौनं धारयित्वा शङ्घाईनगरस्य शास्त्रीय उद्यानस्य यू गार्डन् इत्यस्य घुमावदारस्य गहनस्य च गलियारे उपविश्य चित्राणि गृहीतवती। समीपे मण्डपाः, हरितवृक्षाः, जलं च सन्ति, दूरतः च उच्छ्रिताः लुजियाजुई भवनानि सन्ति - अतीतं वर्तमानं च एकदृष्ट्या पश्यन् शाङ्घाई-नगरस्य एतत् तस्याः प्रियं स्थानम् अस्ति

अमेरिकन-कहाला-यात्रा-कम्पनीयाः यात्रापरामर्शदातारूपेण चेर्नाई-नगरं एकदर्जनाधिकाः अमेरिकन-यात्रा-एजेण्ट्-जनाः च अस्य मासस्य ९ दिनाङ्कात् २० दिनाङ्कपर्यन्तं चीनदेशं गतवन्तः समूहस्य बीजिंग, शीआन्, चोङ्गकिङ्ग्, शङ्घाई इत्यादिषु लोकप्रियस्य "चीनयात्रा" इत्यस्य विमर्शपूर्णः अनुभवः आसीत् तेषु बहवः चीनदेशम् आगतवन्तः ।

"इदं पाण्डा-आलीशान-क्रीडाङ्गणं आयोजकस्य उपहारम् आसीत्, अहं च तस्य नाम केण्डल् इति कृतवान् यत् सा केण्डल् च बीजिंग-नगरस्य स्वर्गस्य मन्दिरे, शीआन्-नगरस्य टेराकोटा-योद्धा-अश्वयोः, थ्री-गॉर्ज्स्-इत्यत्र च सन्ति इति चोङ्गकिङ्ग्-नगरस्य याङ्गत्से-नद्याः, उच्चगति-रेलस्थानकं च एकत्र समूह-चित्रं गृहीत्वा, "चीन-यात्रा"-अनुभवस्य विस्तरेण परिचयं कुर्वन्, सः व्यावसायिक-दृष्ट्या चीन-देशं प्रति अधिक-पर्यटन-उत्पादानाम् विकासस्य क्षमताम् अपि विचारितवान्

"चीनदेशस्य विशालः प्रदेशः अस्ति, प्रत्येकस्य नगरस्य स्वकीयानि लक्षणानि सन्ति; यात्रायाः समये परिवहनं, निवासस्थानं, भोजनम् इत्यादयः अतीव सुलभाः सन्ति। मम विश्वासः अस्ति यत् अस्माकं अमेरिकन-अतिथिभ्यः अतीव रुचिः भविष्यति, भ्रमणस्य अतिरिक्तं the terracotta warriors and horses museum of qin shihuang during this trip, , तथा च व्यक्तिगतरूपेण कुम्भकारस्य मूर्तिनिर्माणस्य अनुभवं कृतवान् । "कुम्भकारशिल्पानि निर्मातुं एतावत् कठिनम्। टेराकोटासेना प्राचीनचीनीजनानाम् बुद्धिः दर्शयति, यत् आश्चर्यजनकम् अस्ति!"

अमेरिकन एलिट् ट्रैवल कम्पनी इत्यस्य विपणनसहायकः काब्रिएल वैलेरियानो इत्ययं कथयति यत् - "अमेरिका इत्यादिषु स्थानेषु यात्रिकाणां सामान्यतया कारं भाडेन ग्रहीतुं आवश्यकता भवति । चीनदेशे नगरस्य अन्तः नगरानां मेट्रोयानानां च मध्ये उच्चगतिरेलमार्गाः सन्ति, सार्वजनिकयानव्यवस्था च अस्ति भविष्यति ' चीनयात्रायाः मुख्यविषयः।”