समाचारं

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनस्य नेतृत्वं "शीर्षत्रयम्" इति मतनिर्वाचनेन ज्ञायते ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २३.जपानस्य सत्ताधारी लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य उल्टागणना यथा प्रविशति तथा तथा नवीनतमेन राय सर्वेक्षणेन ज्ञायते यत् पूर्वलिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवः शिगेरु इशिबा, आर्थिकसुरक्षामन्त्री ताकाइची सनाए, पूर्वपर्यावरणं च मन्त्री सुसुमु कोइजुमी जिरो इत्यस्य समर्थनदरः शीर्षत्रयेषु अस्ति, अन्येषां अभ्यर्थीनां अपेक्षया स्पष्टलाभाः सन्ति ।

१२ सेप्टेम्बर् दिनाङ्के जापानदेशस्य टोक्योनगरे लिबरल् डेमोक्रेटिकपार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य नव उम्मीदवाराः लिबरल् डेमोक्रेटिकपार्टी मुख्यालये राजनैतिकभाषणं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता युए चेन्क्सिंग् इत्यनेन कृतम्

जापानस्य मैनिची शिम्बुन् तथा सामाजिकसर्वक्षणसंशोधनकेन्द्रेण २२ तमे दिनाङ्के प्रकाशितस्य मतदानस्य परिणामेषु ज्ञातं यत् २६% जनाः शिगेरु इशिबा इत्यस्य समर्थनं कृतवन्तः, १७% जनाः ताकाइची सनाए इत्यस्य समर्थनं कृतवन्तः, १७% जनाः शिन्जिरो कोइजुमी इत्यस्य समर्थनं कृतवन्तः विदेशमन्त्री योको कामिकावा, डिजिटलमन्त्री तारो कोनो च इत्यादीनां अन्येषां षट् अभ्यर्थीनां समर्थनदराः ५% तः अधिकाः नास्ति ।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य समर्थनं कुर्वतां प्रतिवादिनां मध्ये २९% जनाः अवदन् यत् तेषां आशा अस्ति यत् सनाए ताकाइची नूतनराष्ट्रपतिरूपेण कार्यं करिष्यति, २४% जनाः शिगेरु इशिबा इत्यस्य चयनं कुर्वन्ति, २३% जनाः च शिन्जिरो कोइजुमी इत्यस्य समर्थनं कुर्वन्ति अधुना जापानीयानां बहवः मीडिया-सर्वक्षणाः दर्शितवन्तः यत् उपर्युक्तत्रयस्य जनानां समर्थनस्य दरः अधिकः अस्ति ।

अस्मिन् मासे २७ दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं भविष्यति। जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः च फुमियो किशिडा इत्यनेन घोषितं यत् सः स्वस्य उम्मीदवारीं त्यक्ष्यति, यस्य अर्थः अस्ति यत् अस्य निर्वाचनस्य अनन्तरं नूतनः राष्ट्रपतिः प्रधानमन्त्रीपदं स्वीकुर्यात्।

निर्वाचननियमानुसारं काङ्ग्रेसस्य ३६७ लिबरल डेमोक्रेटिक पार्टी सदस्येषु प्रत्येकं एकं मतं भवति स्थानीयसदस्यानां, साधारणपक्षस्य सदस्यानां, "पार्टीमित्राणां" (पञ्जीकृतसमर्थकानां) मतं ३६७ मतानाम् बराबरम् अस्ति, कुलम् ७३४ मतं the person यः अर्धाधिकं मतं प्राप्नोति सः राष्ट्रपतिः निर्वाचितः भवति। यदि प्रथमचरणस्य मतदानस्य अर्धाधिकं मतं कोऽपि न प्राप्नोति तर्हि शीर्षद्वयं द्वितीयपरिक्रमं प्रति गमिष्यति, यत् द्वितीयचरणं भवति

जापानीयानां मीडियानां भविष्यवाणी अस्ति यत् निर्वाचनस्य प्रथमचरणस्य अर्धाधिकं मतं कोऽपि न प्राप्स्यति इति संभावना वर्तते। द्वितीयपक्षे कः विजयते इति अवलम्बते यत् ते काङ्ग्रेसस्य अधिकसदस्यानां समर्थनं प्राप्तुं शक्नुवन्ति वा इति। (झाङ्ग जिंग) ९.