समाचारं

विदेशीयमाध्यमाः आश्चर्यचकिताः सन्ति : इजरायलस्य राष्ट्रपतिः लेबनानदेशस्य संचारसाधनविस्फोटे इजरायलस्य संलग्नतां अङ्गीकुर्वति, यत् इजरायलस्य प्रधानमन्त्रिणः वक्तव्यस्य विरुद्धं भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्ट्] ब्रिटिश स्काई न्यूज रिपोर्ट् इत्यस्य अनुसारं २२ तमे स्थानीयसमये इजरायल् राष्ट्रपतिः हर्जोग् इत्यनेन उक्तं यदा सः मीडियाकार्यक्रमे अतिथिः आसीत् यत् सः "शुद्धरूपेण अङ्गीकृतवान्" यत् इजरायल् पेजर्, वाकी-टॉकी इत्येतयोः बम-प्रहारस्य पृष्ठतः अस्ति लेबनानदेशे । ब्रिटिश-"स्वतन्त्र"-पत्रिकायाः ​​लेखः प्रकाशितः यत् उपर्युक्तानि टिप्पण्यानि इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयस्य वक्तव्यैः सह विरुद्धानि सन्ति, इजरायल-देशस्य शीर्ष-राजनैतिक-वृत्तेषु मतभेदाः अपि सन्ति इति

स्काई न्यूज इत्यस्य अनुसारं यदा लेबनानदेशे हिजबुलं लक्ष्यं कृत्वा कथितानां संचारसाधनानाम् विस्फोटस्य विषये पृष्टः तदा हर्जोग् इत्यनेन उक्तं यत्, "अस्य वा एतादृशस्य वा कार्यस्य अपराधिभिः सह किमपि सम्पर्कं कर्तुं अहं स्पष्टतया नकारयामि। स्काई न्यूज् इत्यनेन उक्तं यत् हर्जोग् इत्यस्य वक्तव्यं इजरायल-सर्वकारेण दत्ता आधिकारिकसूचनाभ्यः परं गतम्, यत् अद्यापि अस्मिन् विषये स्पष्टं स्थानं न दत्तवान्। आउटलेट् इत्यनेन अपि उक्तं यत् हर्जोग् इत्यस्य वक्तव्यं तस्य संवाददातृभिः इजरायलराजनैतिकसुरक्षाधिकारिभिः सह अन्तिमेषु दिनेषु पर्दापृष्ठस्य वार्तालापैः सह असङ्गतम् अस्ति।

स्काई न्यूजस्य संवाददाता एलिस्टर बोन्करः लिखति यत् यद्यपि कोऽपि साक्षात् न स्वीकृतवान् यत् इजरायल् एव एतत् कार्यं कृतवान्, तथापि साक्षात्कारिणः सामान्यतया घटनायाः तस्य सम्भाव्यपरिणामानां च चर्चां कुर्वन् रूपकरूपेण वदन्ति स्म , यथा किमपि व्यक्तं कर्तुं शिरः न्यस्य वा निमिषः वा। “वयं सर्वे जानीमः किं भवति, परन्तु तस्य विषये वक्तुं परिहरामः” इति सन्दर्भे सम्भाषणं भवति ।

बोन्करः लिखितवान् यत्, "हर्जोग् इत्यनेन हिज्बुल-सङ्घस्य अन्ये शत्रवः सन्ति इति सूचयति स्यात्, परन्तु अमेरिका-देशात् (यत् पूर्वमेव आक्रमणस्य विषये ज्ञात्वा बहुवारं अङ्गीकृतवान्) इत्येतस्मात् परं, अहं कस्यापि देशस्य विषये चिन्तयितुं न शक्नोमि यस्य क्षमता, इच्छा, उद्देश्यं च अस्ति "एतानि आक्रमणानि कर्तुं कोऽपि, इजरायल् अपि न दोषी भवति।"