समाचारं

लिओनिङ्ग-जहाजेन "वृद्धिशील-रक्षणस्य" अनन्तरं प्रथमवारं स्वस्य युद्ध-प्रभावशीलतायाः परीक्षणं कृतम्! चीनस्य द्वयविमानवाहकयुद्धसमूहः कदा दृश्यते ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय नौसेनायाः "liaoning" इति विमानवाहकं पुनः प्रेषितम् अस्ति!

जापानी रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागस्य प्रतिवेदनानुसारं १७ सितम्बर् दिनाङ्के सायं ७ वादने जापानस्य समुद्रीयस्वरक्षाबलेन पूर्वचीनसागरे दक्षिणदिशि युद्धं कुर्वन् चीनीयनौसेनायाः "लियाओनिङ्ग्" इति विमानवाहकं ज्ञातम् चीनस्य डायओयुद्वीपसमूहस्य वायव्यदिशि प्रायः २१० किलोमीटर् दूरे ।

"लियाओनिङ्ग" जहाजस्य अतिरिक्तं युद्धसमूहे द्वौ प्रकारौ ०५२डी विध्वंसकौ अपि सन्ति, १२० क्रमाङ्कस्य "चेङ्गडु" जहाजः, १२३ क्रमाङ्कस्य "हुआइनान्" जहाजः च उभयम् अपि उत्तररङ्गमञ्चस्य नौसेनायाः विध्वंसकदलस्य अस्ति

१८ तमे दिनाङ्के योनागुनीद्वीपस्य इरिओमोटेद्वीपस्य च मध्ये जलमार्गेण त्रीणि युद्धपोतानि गतानि, पश्चिमप्रशान्तसागरं प्रति गतवन्तः जापानसमुद्रीआत्मरक्षाबलस्य द्वितीयस्य अनुरक्षणसमूहस्य अन्तर्गतं ६ तमे अनुरक्षणदलस्य विध्वंसकं "ताकाहामी", १४ तमे अनुरक्षणं च affiliated to maizuru castle "कवौची" फ्रीगेट् तथा समुद्रीयस्वरक्षाबलस्य प्रथमवायुसमूहस्य पञ्चमवायुसमूहस्य च टोहीविमानेन "लियाओनिङ्ग" विमानवाहकयुद्धसमूहस्य अनुसरणं कृतम्