समाचारं

xiaopeng mona m03: यदि भवान् ए-वर्गस्य काराः सम्यक् विक्रेतुं इच्छति तर्हि केवलं सस्तेन भवितुं अवलम्बितुं न शक्नोति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दूरीxiaopeng mona m03आधिकारिकतया प्रारम्भात् प्रायः एकमासः व्यतीतः अस्ति एतत् आदर्शं किम्?क्षियाओपेङ्गअस्मिन् काले युवानां कृते विशेषरूपेण निर्मितस्य प्रथमस्य कारस्य विक्रयप्रदर्शनं "उन्मत्तः" इति वर्णयितुं शक्यते ।

मोना एम०३ इत्यस्य प्रक्षेपणात् एकघण्टायाः अपि न्यूनतया अनन्तरं डेडिंग्-इकायानां संख्या १०,००० यूनिट्-अधिका अभवत्, डेडिंग्-इकायानां संख्या ३०,००० यूनिट्-अधिका अभवत्;

सः क्षियाओपेङ्ग् इत्यनेन अपि उक्तं यत् mona m03 इत्यस्य उत्पादनक्षमता १० दिवसेषु द्विवारं विस्तारिता अस्ति।

एतावत् यत् इदानीं यदा भवान् कञ्चन पुस्तकं वा सङ्गीतं वा उद्घाटयति तदा सर्वत्र mona m03 इत्यस्य कार-पिकअप-सामग्री द्रष्टुं शक्नोति, यत् पूर्वेभ्यः न्यूनं लोकप्रियं नास्ति ।शाओमी su7

अतः, xiaopeng द्वारा निर्मितस्य अस्य mona m03 इत्यस्य जादुशक्तिः का अस्ति यत् युवानः तस्मै स्वधनं दानं कृत्वा प्रथमं काररूपेण चयनं कुर्वन्ति?

भवन्तः अपि मया सह तस्य कार्ड-कुंजीम् उद्धृत्य मिलित्वा ज्ञातुं शक्नुवन्ति।

रूपं न्यायः एव

यस्मिन् काले सर्वे "रूपं न्यायः" इति विषये वदन्ति, तस्मिन् काले mona m03 इत्यस्य स्वरूपं तस्य कृते अतीव महत्त्वपूर्णः बिन्दुः भवितुमर्हति यत् सः युवानां उपयोक्तृणां सफलतया "कटनी" कर्तुं शक्नोति।

तस्य पुरतः स्थित्वा द्विचक्रीय "010" इत्यनेन प्रेरितम् इदं हेडलाइट् अतीव ज्ञातुं शक्यते, दूरतः च एतत् mona इति ज्ञातुं शक्नोति ।

कारस्य अग्रभागे शक्तिशालिनः रेखाः, परिवर्तनशीलवायुप्रवेशः च तस्मिन् बहु क्रीडालुतां योजयन्ति ।

एतादृशेन गुणेन सह यदि भवान् मूल्यस्य विषये न वदति स्म तर्हि सामान्यजनानाम् अनुमानं कर्तुं कठिनं भवेत् यत् एतत् ११९,८०० प्रारम्भिकमूल्यं वाहनम् अस्ति इति।

तस्य पार्श्वे आगत्य भवान् द्रष्टुं शक्नोति यत् mona m03 लोकप्रियं गुप्तद्वारहस्तकं "स्लिप्-बैक्" आकारं च स्वीकुर्वति, अत्यन्तं सुव्यवस्थितरेखाभिः सह ।

अस्मिन् समये वयं यत् अनुभवामः तत् ६२० अतिदीर्घपरिधिसंस्करणम् अस्ति, यत् १९ इञ्च् बृहत् चक्रैः, मिशेलिन् टायरैः च सुसज्जितम् अस्ति ।

यद्यपि इदं बैटरी-जीवनस्य ५%-६% बलिदानं करिष्यति तथापि इदं स्वस्य सद्रूपस्य समक्षं स्थातुं न शक्नोति यदि भवान् एतत् कारं तस्य रूपस्य कृते क्रीणाति तर्हि अहम् अद्यापि दृढतया अनुशंसयामि यत् भवान् एतत् चिन्वितुं ४,००० युआन् योजयतु ४ मिशेलिन् टायराः एव तस्य मूल्यं दद्युः ।

xpeng इत्यस्य आधिकारिकदत्तांशस्य अनुसारं mona m03 इत्यस्य ड्रैग गुणांकः 0.194cd अस्ति, यत् अस्य वर्गे सर्वाधिकं न्यूनं भवति, तस्य सुव्यवस्थिताकारः, चरवायुसेवनम् इत्यादीनां विशेषविन्यासानां च बहु योगदानं भवति स्म

कारस्य पृष्ठभागं प्रति गत्वा भवान् द्रष्टुं शक्नोति यत् mona 03 इत्यस्य पृष्ठभागस्य रेखाः अद्यापि सुस्पष्टाः पूर्णाः च सन्ति, तथा च एतत् अधिकं व्यावहारिकं हैचबैक् टेल्गेट् डिजाइनं स्वीकुर्वति, व्यावहारिकतायाः दृष्ट्या च केचन विचाराः कृताः सन्ति

चित्रं दृष्ट्वा भवतः किमपि विचारः अस्ति वा इति न जानामि किम् अयं पुच्छप्रकाशः अग्रमुखवत् सुन्दरः अस्ति वा?

यथा शाब्दिकार्थः, तथैव mona m03 इत्यस्य पुच्छप्रकाशाः अग्रे प्रकाशानां समानाः सन्ति, ते च "आदौ अन्त्यपर्यन्तं प्रतिध्वनितुं" महता चातुर्येन निर्मिताः सन्ति

10 इत्यस्य सम्यक् स्कोरः xpeng mona m03 इत्यस्य रूपं कथं मूल्याङ्कयिष्यति?

स्मार्ट काकपिट् लोकप्रियः भविष्यति वा ?

कारमध्ये उपविश्य भवन्तः क्षियाओपेङ्ग् इत्यस्य अनुसरणं द्रष्टुं शक्नुवन्तिटेस्लादुर्गन्धं ज्ञात्वा mona m03 अपि तथैव स्वीकुर्वतिआदर्शः ३y इत्यस्य डैशबोर्ड-रहितस्य डिजाइनस्य सदृशं प्रायः सर्वाणि कार्याणि केन्द्रीयनियन्त्रणपर्दे एकीकृतानि सन्ति ।

परन्तु xpeng इत्यनेन नूतनं tesla इव कट्टरपंथी किमपि न कृतम् अस्ति mona m03 इत्यनेन अद्यापि भौतिकं गियर लीवरं, स्टीयरिंग् लीवरं च धारितम् अस्ति, तथा च सर्वेषां कृते अतिरिक्तं आधिकारिकं इन्स्ट्रुमेंट् पैनलम् अपि प्रदत्तम् अस्ति

आशासे यत् टेस्ला अपि तत् सम्यक् अवलोक्य तस्मात् शिक्षितुं शक्नोति यदि उपयोक्तृ-अभ्यासं परिवर्तयितुं एतादृशं परिवर्तनं कर्तुम् इच्छति तर्हि उपयोक्तृभ्यः चयनार्थं किञ्चित् स्थानं अपि त्यक्तव्यम् ।

उल्लेखनीयं यत् mona m03 इत्यस्य कार ui अपि अतीव उत्तमम् अस्ति तथा च मुखपृष्ठे वाहनस्य मॉडलिंग् इत्यस्य माध्यमेन वाहनस्य द्वारस्य तालान्, पृष्ठभागस्य, अन्यकार्यं च नियन्त्रयितुं शक्नोति।

कारस्य खिडकीनां उत्थापनं अवरोहणं च मॉडलिंग् इत्यत्र दर्शयितुं शक्यते, यत् "detail maniac" इत्यस्य कृते वास्तविकं सफलता अस्ति ।

तथापि लेपस्य एकमात्रं मक्षिका अस्ति यत् पटलस्य गुणवत्ता अद्यापि किञ्चित् अभावः भवितुम् अर्हति ।

mona m03 15.6-इञ्च् 1080p स्क्रीन् इत्यनेन सुसज्जितम् अस्ति यदि भवान् सामान्य-वाहन-मुद्रातः पश्यति तर्हि समग्रं रूपं, भावः च कष्टेन स्वीकार्यः भवति ।

परन्तु यदि भवान् समीपतः अवलोकयति तर्हि भवान् पश्यति यत् फन्ट् किञ्चित् मन्दः अस्ति तथा च मॉडलिंग् दन्तयुक्तः अस्ति, येन "बृहत् फलम्" इति भावः प्राप्यते ।

अग्रिमे समये यदा xpeng स्वस्य मॉडलं परिवर्तयति तदा एतत् प्रदर्शनपटलं प्रतिस्थापयितुं दृढतया अनुशंसितम् अन्यथा, एतत् दुःखदं स्यात् यत् यत् ui निर्मातुं प्रणालीदलेन महत् प्रयत्नः कृतः तत् सम्यक् प्रस्तुतं कर्तुं न शक्यते।

कारस्य पटलस्य पृष्ठतः क्षेत्रं कपधारकः, वायरलेस् चार्जरः, usb विद्युत् आपूर्तिः, तुल्यगहनः आर्मरेस्ट् पेटी च अस्ति ।

चार्जिंग-पैनलस्य अधः क्षेत्रं लघु-भण्डारण-कक्षं निर्मातुं खोखलितम् अस्ति, येषां महिलानां कृते प्रायः बहिः गच्छन्तीव उच्च-एड़ि-पट्टिकाः धारयन्ति, तेषां कृते भवन्तः वाहनचालनकाले धारयितुं स्नीकर्-आदयः अपि सज्जीकर्तुं शक्नुवन्ति, यत् अतीव विचारणीयं भवति

अग्रपङ्क्तौ सवारी-अनुभवस्य दृष्ट्या mona m03 इत्यस्य प्रदर्शनम् अपि अतीव आश्चर्यजनकम् अस्ति । आसनानि स्थूलगद्दीकृतानि सन्ति, तेषां वेष्टनस्य भावः प्रबलः भवति ।

ज्ञातव्यं यत् mona m03 मध्य-परिधितः उच्चतर-ट्रिम्-पर्यन्तं सर्वाणि आसन-वायुप्रवाहं, तापनं, स्मृति-कार्यं च प्रदास्यन्ति ।

अनुभवस्य समये अहं निःश्वसितुं न शक्तवान् अद्यत्वे एकलक्षं युआन्-मूल्येन लघुकाराः बृहत्-सोफा-पर्यन्तं लुठितुं आरब्धाः सन्ति ।

यदा वयं पुनः तस्य पृष्ठपङ्क्तौ उपविशामः तदा वयं स्पष्टतया अनुभवितुं शक्नुमः यत् mona m03 इत्यनेन पूर्वं पुनः स्थापितंxpeng p5ऊर्ध्वपीठकुशनस्य दीर्घता अतिलघुः, परन्तु ऊरुस्य आश्रयः पर्याप्तः ।

मम १.८ मीटर् "लघुपदानि" उदाहरणरूपेण गृहीत्वा, अहं अग्रपङ्क्तिं उपयुक्ते उपविष्टस्थाने समायोजितस्य अनन्तरं, मम अद्यापि २ मुष्टिप्रहारात् न्यूनं स्थानं भवितुम् अर्हति यदि भवान् यदा कदा स्वचालनयात्रायै मित्रैः सह वाहनचालनं कर्तुम् इच्छति तर्हि पृष्ठभागे स्थितैः मित्रैः अन्यायः न अनुभूयते ।

अन्ते वयं भवतः सन्दर्भार्थं अस्य स्तरस्य अन्येषां मुख्यधारा-माडलानाम् अपि शरीरस्य आयामान् अत्र संलग्नं कुर्मः ।

"रक्तस्य मुखं रॉक्"?

भवान् पृच्छति, xiaopeng mona m03 इत्यस्य अपि अन्येषां शुद्धविद्युत्माडलानाम् इव अग्रे ट्रंकः भवितुम् अर्हति, किम्?

परन्तु वस्तुतः सम्भवतः यतोहि एतत् अग्रचक्रचालितं विद्युत्वाहनं अस्ति तथा च अन्तरिक्षे मोटरस्य कृते मार्गं कल्पनीयं भवति, अतः mona m03 इत्यस्य एतत् विन्यासः नास्ति

हुडः जलीय-स्ट्रट्-युक्तः नास्ति यदि महिलाकार-स्वामिनः एकं गिलासं जलं वा किमपि योजयितुम् इच्छन्ति तर्हि तत् अधिकं कठिनं भवितुम् अर्हति ।

सम्भवतः "अन्तर्धानं" कुर्वतः अग्रभागस्य ट्रंकस्य पूर्तिं कर्तुं mona m03 इत्यस्य ट्रंकः विशेषतया निष्कपटः अस्ति ।

mona m03 इत्येतत् हैचबैक् डिजाइनं स्वीकुर्वति तथा च तस्य विशालः उद्घाटनः अस्ति यत् suv इत्यस्मात् न्यूनं नास्ति।

अतः अधिकं महत्त्वपूर्णं यत्, "beggars edition" मॉडल् अपि 119,900 युआन् प्रवेशमूल्येन सह विद्युत् tailgate सह मानकरूपेण आगच्छति। मध्य-निम्न-अन्त-विलासिता-ब्राण्ड्-माडलं क्रीतवन्तः कार-स्वामिनः एतत् दृष्ट्वा किं चिन्तयिष्यन्ति इति अहं न जानामि |

पुनः ट्रंक ढक्कनं उत्थाप्य भवन्तः द्रष्टुं शक्नुवन्ति यत् पारम्परिकं "स्पेयर टायरपिट्" क्षेत्रम् अपि भण्डारणस्थानं कृत्वा सङ्घटनं कृतम् अस्ति

भवन्तः अत्र कारेन सह आगच्छन्ति टायरमरम्मतसाधनं त्रिकोणं च प्राप्नुवन्ति, परन्तु यदि भवतः समीपे विकल्पः अस्ति तर्हि अहं व्यक्तिगतरूपेण मन्ये यत् यदि भवान् भौतिकं स्पेयर टायरं ददाति तर्हि टायरमरम्मतद्रवात् बहु श्रेष्ठं भवितुमर्हति।

यदि भवन्तः पर्याप्तं स्थानं नास्ति इति अनुभवन्ति तर्हि पृष्ठासनानि अपि अधः कृत्वा स्थापयितुं शक्नुवन्ति ।

आसनस्य अधः कृत्वा विशालं, प्रायः समतलं स्थानं निर्मितुं शक्यते अवकाशकाले यदा कदा शिविरं गत्वा बहिः शयनं कर्तुं समस्या नास्ति ।

अन्ते लिखन्तु

xiaomi इत्यस्य नारस्य किं अर्थः ?

"प्रौद्योगिक्याः मज्जां सर्वे आनन्दं लभन्तु"।

xiaopeng mona m03 उपभोक्तृभ्यः सीमितव्ययस्य अन्तः यथासम्भवं बुद्धिमत्तां प्रौद्योगिकीविन्यासं च ददाति यदा redmi इत्यनेन स्मार्टफोनाः लोकप्रियाः कृताः तदा तस्य स्वादः अस्ति वा।

भविष्ये अधिकाधिकाः कारकम्पनयः अस्मिन् पटले कार्यं कुर्वन्ति इति अपि वयं प्रतीक्षामहे यत् ते अधिकानि उत्तमाः उत्पादाः आनेतुं शक्नुवन्ति ये अस्माकं युवानां हृदयेषु गभीररूपेण निहिताः सन्ति।

xpeng mona m03 इत्यस्य विषये भवतः किं मतम्? टिप्पणीक्षेत्रे एकत्र संवादं कर्तुं स्वागतम्।