समाचारं

चीनदेशे अगस्तमासे विक्रयः प्रायः आर्धः अभवत्, bmw आधिकारिकतया “मूल्ययुद्धे” पुनः आगच्छति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता लियू झाओ

विलासिताकारविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धायाः पृष्ठभूमितः अगस्तमासे बीएमडब्ल्यू-विक्रयः प्रायः आर्धं जातः । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे चीनीयविपण्ये बीएमडब्ल्यू-कम्पनी केवलं ३४,८०० वाहनानि विक्रीतवान्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२% न्यूनम् अस्ति । अधुना एव बीएमडब्ल्यू इत्यनेन सम्बन्धितमाडलस्य मूल्यं न्यूनीकर्तुं निर्णयः कृतः ।

सिक्योरिटीज डेली इत्यस्य संवाददातृभिः साक्षात्कारं कृतवन्तः उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् बीएमडब्ल्यू इत्यस्य "मूल्ययुद्धे" पुनरागमनं विक्रयस्य हाले एव पतनं, विपण्यदबावः, प्रारम्भिकमूल्यवृद्धिरणनीतयः विफलता, विपण्यप्रतिस्पर्धा च इत्यादिभिः बहुभिः कारकैः प्रभावितम् अस्ति

मूल्यनिवृत्तिरणनीतिः स्वीक्रियताम्

बीएमडब्ल्यू इत्यस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य वाहनव्यापारस्य कुलराजस्वं ६३.००९ अरब यूरो आसीत्, यत् पूर्ववित्तवर्षस्य समानकालस्य मोटेन समानम्, यदा तु शुद्धलाभः ५.६५६ अरब यूरो यावत् न्यूनीभूतः, वर्षे वर्षे वर्षे १४.६ प्रतिशताङ्कस्य न्यूनता अभवत् । तेषु चीनीयविपण्ये बीएमडब्ल्यू-संस्थायाः वितरणस्य मात्रा ३७६,४०० वाहनानां कृते न्यूनीभूता, यत् वर्षे वर्षे ४.३% न्यूनता अभवत् ।

चीनीयविपण्ये विक्रयस्य न्यूनतायाः विषये बीएमडब्ल्यू इत्यस्य मतं यत् अन्तिमेषु वर्षेषु चीनस्य स्थानीयविद्युत्वाहननिर्मातारः विद्युत्वाहनानां क्षेत्रे तीव्रगत्या उद्भूताः, स्वलाभानां उपरि अवलम्ब्य विपण्यभागं निरन्तरं जब्धितुं, येन बहवः यूरोपीयकारब्राण्ड्-संस्थाः, सहितं bmw, मूल्यनिवृत्तिरणनीतयः स्वीकर्तुं . तदतिरिक्तं अस्मिन् वर्षे अगस्तमासे चीनीयविपण्ये बीएमडब्ल्यू-संस्थायाः कुलविक्रयः ३४,८०० वाहनानां कृते तीव्ररूपेण न्यूनीकृतः, यत् गतवर्षस्य समानकालस्य प्रायः ६०,००० वाहनानां तुलने प्रायः आर्धं जातम्

प्रतियोगिनः दृष्ट्वा अगस्तमासे मर्सिडीज-बेन्ज् इत्यनेन ४९,००० वाहनानां विक्रयः प्राप्तः, यदा तु आऊडी इत्यनेन घरेलु-नवीन-ऊर्जा-वाहनक्षेत्रे "नवीनशक्तिः" ब्राण्ड्-इत्येतत् ४८,००० वाहनानां विक्रयः अपि प्राप्तः

बीएमडब्ल्यू इत्यनेन घोषणायाम् उक्तं यत् वित्तवर्षे २०२४ तमे वर्षे वितरणस्य मात्रायां किञ्चित् न्यूनता भविष्यति इति अपेक्षा अस्ति, यदा तु पूर्वं ईबीआईटी मार्जिनः ६% तः ७% पर्यन्तं भविष्यति इति अपेक्षां करोति, यत् पूर्वपूर्वसूचनापेक्षया न्यूनम् अस्ति 8% तः 7% पर्यन्तं, यत् 8.37% पर्यन्तं विपण्यप्रत्याशायाः अपेक्षया अपि महत्त्वपूर्णतया न्यूनम् अस्ति, यत् 11% तः 13% पर्यन्तं भविष्यति, यत् 15% तः अपि न्यूनम् अस्ति; २०% ।

एकः वाहन-उद्योगस्य विश्लेषकः यः नाम न ज्ञातुम् इच्छति स्म सः सिक्योरिटीज-डेली-संस्थायाः संवाददातारं अवदत् यत् "सम्प्रति बीएमडब्ल्यू दुविधायां वर्तते। यदि सा "मूल्ययुद्धे" फसति तर्हि निःसंदेहं तस्य ब्राण्ड्-मूल्यं क्षीणं करिष्यति, तस्य प्रभावं च करिष्यति लाभान्तरम्;

उष्णविक्रयणमाडलानाम् सर्वेषां मूल्यं न्यूनीकृतम् अस्ति

ज्ञातव्यं यत् बीएमडब्ल्यू इत्यस्य "मूल्ययुद्धे" पुनरागमनं वाहनविपण्ये तीव्रप्रतिस्पर्धां अपि प्रतिबिम्बयति । "मूल्ययुद्धस्य" पृष्ठतः प्रमुखब्राण्ड्-समूहानां विपण्यभागाय तीव्रप्रतिस्पर्धा उपभोक्तृणां आवश्यकतानां तीक्ष्णदृष्टिः च अस्ति । परन्तु मूल्यप्रतिस्पर्धा दीर्घकालीनसमाधानं नास्ति यत् "मूल्ययुद्धे" ब्राण्डप्रतिस्पर्धां कथं निर्वाहयितुम्, नूतनासु प्रौद्योगिकीषु नूतनेषु उत्पादेषु च सफलतां प्राप्तुं शक्यन्ते, ते विषयाः भविष्यन्ति, येषु भविष्ये बीएमडब्ल्यू इत्यादीनां विलासितानां ब्राण्ड्-संस्थानां ध्यानं दातव्यम् |.

अस्मिन् सन्दर्भे बीएमडब्ल्यू-संस्थायाः विपण्यस्थानस्य, प्रतिस्पर्धायाः रणनीत्याः च पुनः परीक्षणं कर्तव्यम् आसीत् । यद्यपि मूल्यकटनेन ब्राण्डलाभमार्जिनं संपीडितं भवितुम् अर्हति तथापि वर्तमानविपण्यवातावरणे विक्रयं वर्धयितुं विपण्यभागं निर्वाहयितुं च एतत् प्रभावी साधनम् अस्ति ।

विगतकेषु दिनेषु सिक्योरिटीज डेली इत्यस्य संवाददातारः बीजिंगनगरस्य बहुविधं बीएमडब्ल्यूविक्रयभण्डारं गत्वा ज्ञातवन्तः यत् अस्मिन् समये बीएमडब्ल्यू इत्यनेन मूल्येषु अत्यन्तं महत्त्वपूर्णं कटौती कृता अस्ति लोकप्रियमाडलाः यथा प्रमुखशुद्धविद्युत् मॉडल् i7, बीएमडब्ल्यू 3 सीरीजः, 5 सीरीजः च सर्वेषु भिन्नाः सन्ति मूल्येषु न्यूनीकरणस्य डिग्रीः। मूल्यनिवृत्तिपरिहारस्य एषा श्रृङ्खला स्पष्टतया वर्षस्य समाप्तेः पूर्वं विक्रयलक्ष्यं प्राप्तुं पूर्वविक्रयहानिः पूरयितुं च उद्दिश्यते।

बीएमडब्ल्यू इत्यस्य "मूल्ययुद्धे" पुनरागमनं न केवलं विपण्यपरिवर्तनस्य द्रुतप्रतिक्रिया अस्ति, अपितु तस्य पूर्वरणनीतयः प्रतिबिम्बं समायोजनं च अस्ति ईंधनवाहनानां युगे बीएमडब्ल्यू इत्यनेन उत्तमप्रौद्योगिक्याः ब्राण्डप्रभावेन च विलासिताकारविपण्ये अग्रणीस्थानं प्राप्तम् । परन्तु नूतन ऊर्जावाहनविपण्यस्य तीव्रविकासेन उपभोक्तृकारक्रयणप्राथमिकतासु परिवर्तनेन च बीएमडब्ल्यू अपि अपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति विशेषतः आदर्शः वेन्जी च प्रतिनिधित्वं कृत्वा चीनीयस्य नवीन ऊर्जावाहनस्य ब्राण्ड्-संस्थाः स्वस्य प्रौद्योगिकी-नवीनीकरणेन, व्यय-प्रभावि-लाभैः च द्रुतगत्या मार्केट्-मध्ये कब्जां कृतवन्तः, येन बीएमडब्ल्यू-सदृशानां पारम्परिक-विलासिता-ब्राण्ड्-समूहानां कृते खतरा वर्तते

"विभिन्नदेशेषु ईंधनवाहनानां विषये अधिकाधिकं कठोरविनियमानाम् कारणेन तथा च उदयमानविद्युत्वाहनब्राण्डेभ्यः तीव्रप्रतिस्पर्धायाः कारणात् चीनदेशे यूरोपीयबाजारे च बीएमडब्ल्यू इत्यस्य निर्माणव्ययः वर्धितः, येन तस्य जीवितस्य स्थानं, विपण्यभागः च अधिकं संपीडितः। एते कारकाः मिलित्वा बीएमडब्ल्यू इत्यस्य विक्रयं प्रभावितं कृतवन्तः volume and stock price performance.”अन्तर्राष्ट्रीय बुद्धिमान् परिवहनप्रौद्योगिकीसङ्घस्य महासचिवः झाङ्ग क्षियाङ्गः प्रतिभूतिदैनिकस्य संवाददात्रे अवदत् यत्, “अल्पकालीनरूपेण बीएमडब्ल्यू मूल्यनिवृत्तिरणनीत्याः माध्यमेन विक्रयं भागं च वर्धयितुं शक्नोति, परन्तु दीर्घकालीनरूपेण , ईंधनवाहनानां न्यूनतां गच्छन्त्याः विक्रयस्य अनुकूलतायै नूतनानां ऊर्जामाडलानाम् प्रचारं च सुदृढं कर्तव्यं तथा च स्वस्य विपण्यप्रतिस्पर्धात्मकलाभं निर्वाहयितुम् यद्यपि बीएमडब्ल्यू इत्यनेन पूर्वं विलासिताकारबाजारे मूल्यहीनीकरणरणनीत्याः माध्यमेन निश्चिता स्थितिः निर्वाहिता अस्ति नूतन ऊर्जावाहनविपण्यस्य विकासस्य च द्रुतगतिना उदयः, एषा रणनीतिः अधुना सम्भवः नास्ति” इति ।

झाङ्ग क्षियाङ्ग इत्यस्य मतं यत् उपभोक्तारः भविष्ये बृहत्परिमाणेन नूतनानां ऊर्जावाहनानां प्रति मुखं करिष्यन्ति, अतः बीएमडब्ल्यू इत्यनेन सक्रियरूपेण नूतनानां ऊर्जावाहनानां उत्पादानाम् विकासः करणीयः यत् सः मौलिकरूपेण सम्मुखीभूतानां चुनौतीनां समाधानं कर्तुं शक्नोति तथा च उपभोक्तृप्रवृत्तिषु परिवर्तनस्य अनुकूलतां प्राप्नुयात्। "चुनौत्यं पूरयितुं बीएमडब्ल्यू इत्यस्य नूतन ऊर्जाप्रौद्योगिकीषु निवेशं वर्धयितुं, स्वस्य उत्पादपङ्क्तिं समृद्धीकर्तुं, वर्धमानस्य कठोरवैश्विकबाजारवातावरणस्य अनुकूलनं च आवश्यकम् अस्ति।"

उपरि उल्लिखितः अनाम विश्लेषकः अपि अवदत् यत् "अगस्तमासे विक्रयस्य परिमाणस्य न्यूनतायाः कारणात् बीएमडब्ल्यू इत्यस्य विपण्यचुनौत्यस्य सामना कर्तुं 'मूल्ययुद्धे' पुनः आगन्तुं बाध्यता अभवत् । मॉडल्-मूल्यं न्यूनीकृत्य बीएमडब्ल्यू विक्रयं वर्धयितुं, विपण्यभागं निर्वाहयितुम्, तथा च... provide इदं भविष्यस्य विकासाय ठोस आधारं स्थापयिष्यति तथापि अस्मिन् घोरविपण्यप्रतियोगितायां बीएमडब्ल्यू सफलतया स्वलक्ष्यं प्राप्तुं शक्नोति वा इति विपणेन उपभोक्तृभिः च अग्रे परीक्षणस्य आवश्यकता वर्तते।”.