समाचारं

मस्कः मंगलग्रहस्य योजनां प्रकाशयति : आगामिवर्षद्वये पञ्च मानवरहिततारकपोतानां प्रक्षेपणं

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी

ifeng.com technology news 23 सितम्बर् दिनाङ्के बीजिंगसमये spacex इत्यस्य मुख्यकार्यकारी एलोन् मस्कः रविवासरे x इत्यत्र प्रकटितवान् यत् कम्पनी वर्षद्वयस्य अन्तः मंगलग्रहं प्रति प्रायः पञ्च मानवरहिततारकपोतमिशनं कर्तुं योजनां कृतवती अस्ति।

मस्कः रविवासरे अवदत् यत् प्रथमस्य चालकदलयुक्तस्य अभियानस्य समयसूची अचालकदलयुक्तस्य अभियानस्य सफलतायाः उपरि निर्भरं भविष्यति। यदि अचालकयुक्तं मिशनं सुरक्षिततया अवतरति तर्हि चतुर्वर्षेभ्यः अन्तः चालकदलयुक्तं मिशनं प्रारभ्यते। परन्तु यदि स्पेसएक्स् इत्यस्य आव्हानानां सामना भवति तर्हि चालकदलस्य मिशनं वर्षद्वयं यावत् विलम्बितं भविष्यति ।

अस्मिन् मासे प्रारम्भे मस्कः अवदत् यत् मंगलग्रहं प्रति गच्छन्तीनां प्रथमानां तारापोतानां प्रक्षेपणं वर्षद्वयेन अन्तः भविष्यति। तावत्पर्यन्तं "अनन्तरं पृथिवी-मंगलस्य स्थानान्तरणविण्डो उद्घाट्यते।" परन्तु मस्कः प्रायः मंगलग्रहं प्रति तारापोतानां प्रक्षेपणस्य समयसूचीं समायोजयति । सः अस्मिन् वर्षे पूर्वं अवदत् यत् प्रथमं मानवरहितं तारापोतं पञ्चवर्षेभ्यः अन्तः मंगलग्रहे अवतरति, प्रथमाः मानवाः सप्तवर्षेभ्यः अन्तः मंगलग्रहे अवतरन्ति इति।

मस्कः पञ्च तारापोताः मंगलग्रहं प्रति प्रक्षेपयितुम् इच्छति

अस्मिन् वर्षे जूनमासे स्टारशिप् इत्यनेन चतुर्थं परीक्षणविमानं कृतम्, अतिध्वनिवेगेन पृथिव्यां प्रत्यागत्य उच्चतापमानस्य परीक्षणात् जीवितं, हिन्दमहासागरे सफलतया अधः स्फुट्य, सफलतां प्राप्तवती मस्कः स्टारशिप् इत्यत्र बैंकं कृत्वा अग्रिमपीढीयाः विशालं बहुउद्देश्यकं अन्तरिक्षयानं निर्मातुं स्वस्य लक्ष्यं पूरयति यत् जनान् मालवाहनानि च चन्द्रं प्रति अन्ते च मंगलग्रहं प्रति अस्मिन् दशके अन्ते नेतुम् समर्थम् अस्ति

परन्तु अस्मिन् वर्षे पूर्वं नासा-संस्थायाः २०२५ तमस्य वर्षस्य अन्ते मूलयोजनायाः आर्टेमिस् ३ इति मिशनं २०२६ तमस्य वर्षस्य सितम्बरमासपर्यन्तं स्थगितम् । अयं अभियानः अर्धशताब्द्यां अमेरिकादेशस्य प्रथमं मानवयुक्तं चन्द्रावरोहणं भवति, तत्र स्पेसएक्स्-संस्थायाः स्टारशिप्-अन्तरिक्षयानस्य उपयोगः भविष्यति । अस्मिन् वर्षे जूनमासे जापानी अरबपतिः युसाकु माएजावा इत्यनेन स्वस्य मूल्यं दातुं योजनाकृतं निजीचन्द्रमिशनं रद्दं कृतम्, यस्य मूलतः स्पेसएक्स् तारापोतस्य उपयोगः कर्तुं योजना आसीत्, तस्य लिंगस्य विकासस्य प्रगतेः विषये अनिश्चिततां उद्धृत्य (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।