समाचारं

५ अरब डॉलरस्य निवेशसंकटस्य मध्ये इन्टेल् सहायतायाः स्वागतं कर्तुं शक्नोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल्

ifeng.com technology news 23 सितम्बर् दिनाङ्के बीजिंगसमये ब्लूमबर्ग्-अनुसारं विषये परिचिताः जनाः अवदन् यत् अमेरिकीनिवेशप्रबन्धनकम्पनी अपोलो ग्लोबल मैनेजमेण्ट् इत्यनेन इन्टेल् निगमे अरबौ डॉलरं निवेशयितुं प्रस्तावः कृतः, येन इन्टेल् इत्यस्य पुनर्प्राप्तिरणनीत्यां विश्वासः दृश्यते। सम्प्रति इन्टेल् इत्यस्य स्थितिः कठिना अस्ति, क्वालकॉम् इत्यनेन अपि अधिग्रहीतं भवितुम् अर्हति ।

विषये परिचितानां जनानां मतेअपोलो इत्यनेन अद्यैव इन्टेल् इत्यस्मिन् ५ अब्ज डॉलरपर्यन्तं निवेशं कर्तुं इच्छा प्रकटिता, आदर्शः इक्विटीनिवेशस्य सदृशः अस्ति । इन्टेल्-कार्यकारिणः अपोलो-प्रस्तावस्य तौलनं कुर्वन्ति । अद्यापि किमपि अन्तिमरूपेण न निर्धारितम्, सम्भाव्यनिवेशस्य आकारः परिवर्तयितुं वा वार्तायां भग्नाः भवितुम् अर्हन्ति, यस्य परिणामेण कोऽपि सौदाः न भवितुं शक्नुवन्ति इति विषये परिचिताः जनाः अवदन्।

यद्यपि अपोलो अद्यत्वे बीमा-अधिग्रहण-ऋण-रणनीत्याः कृते सर्वाधिकं प्रसिद्धः भवेत् तथापि कम्पनीयाः आरम्भः १९९० तमे दशके व्यथितनिवेशविशेषज्ञरूपेण अभवत् संकटनिवेशः तदा भवति यदा निवेशकाः कम्पनीं वा तेषां सम्पत्तिं वा क्रीणन्ति ये दुर्बलवित्तीयस्थितौ सन्ति अथवा दिवालियापनस्य समीपे सन्ति ततः यदा कम्पनी पुनः स्थिरतां प्राप्नोति अथवा पुनर्गठनं करोति तदा उच्चं प्रतिफलं प्राप्नुवन्ति

सप्ताहान्ते बहुभिः अमेरिकीमाध्यमैः ज्ञापितं यत् क्वाल्कॉम् इति अन्यः अमेरिकीचिप् दिग्गजः इन्टेल् इत्यस्य मैत्रीपूर्णं अधिग्रहणस्य योजनां कुर्वन् आसीत् (लक्ष्य-अधिग्रहण-कम्पनीयाः सहमत्या), सम्भाव्यतया इतिहासे बृहत्तमेषु विलयेषु अधिग्रहणेषु च एकं सृजति

सीईओ पैट् गेल्सिङ्गर् इत्यस्य अधीनं इन्टेल् महतीं पुनर्प्राप्तियोजनां पूर्णं कर्तुं बहु परिश्रमं कुर्वन् अस्ति, स्वस्य पुनराविष्कारं कर्तुं नूतनानि उत्पादानि, प्रौद्योगिकीम्, बाह्यग्राहकान् च आनेतुं प्रयतते परन्तु योजनायाः कारणात् इन्टेल्-संस्थायाः वित्तस्य क्षयः जातः, योजनायाः विषये विश्वासः क्षीणः अभवत्, तस्याः विपण्यमूल्यात् दशकशः अरब-डॉलर्-रूप्यकाणि अपि मार्जितानि

प्रेससमयपर्यन्तं इन्टेल्, अपोलो च किमपि वक्तुं अनागतवन्तौ । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।