समाचारं

ब्रिटिशमाध्यमाः : चीनीयसूक्ष्मलघुनाटकानाम् उद्देश्यं हॉलीवुड् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-रायटर्-पत्रिकायाः ​​समाचारः २१ सितम्बर्-दिनाङ्के अभवत्, मूलशीर्षकं : vulgar and vulgar? सूक्ष्म-लघुनाटकं चीनीयचलच्चित्र-उद्योगं कम्पयति, हॉलीवुड्-नगरं लक्ष्यं करोति उद्योगस्य अन्तःस्थैः, विद्वांसैः, मीडियाविश्लेषकैः च साक्षात्कारद्वारा रायटर्-पत्रिकायाः ​​ज्ञातं यत् चीनस्य सूक्ष्म-लघुनाटक-उद्योगस्य वार्षिकं उत्पादनमूल्यं ५ अरब अमेरिकी-डॉलर्-रूप्यकाणि अस्ति, तस्य च उल्लासः भवति केचन विशेषज्ञाः वदन्ति यत् चीनस्य चलच्चित्र-उद्योगे सूक्ष्म-श्रृङ्खला वर्धमानः प्रतियोगी भवति, यस्य विपण्य-आकारः अमेरिका-देशस्य हॉलीवुड्-पश्चात् द्वितीयः अस्ति चीनीयसूक्ष्मलघुनाटकानाम् उन्मादः अमेरिकादेशे प्रसृतुं आरब्धः अस्ति तथा च चीनदेशस्य सांस्कृतिकनिर्यातस्य पश्चिमे पदस्थापनस्य नूतनः प्रकरणः अभवत्।

आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमत्रिमासे एप्पल् तथा गूगल एप् स्टोर् इत्यत्र चीनदेशस्य प्रमुखाः सूक्ष्म-लघुनाटक-अनुप्रयोगाः ३० मिलियनवारं डाउनलोड् कृताः, अन्तर्राष्ट्रीय-विपण्य-आयः ७१ मिलियन-अमेरिकी-डॉलर् यावत् अभवत् हाङ्गकाङ्ग-नगरस्य एकस्य विपण्यपरामर्शदातृसंस्थायाः संस्थापकः एश्ले डुडारेन्को इत्ययं कथयति यत् – “दर्शकानां ध्यानस्य अवधिः सीमितः भवति यत् ते यथा यथा अधिकं समयं लघु-वीडियो-मध्ये निवेशयन्ति तथा तथा ते टीवी-अन्य-दीर्घ-रूप-कार्यक्रमेषु अधिकं समयं यापयन्ति " " .

कुआइशौ-संस्थायाः उपाध्यक्षः चेन् यियी इत्यनेन उक्तं यत् प्रतिदिनं १० अधिकानि प्रकरणाः पश्यन्तः उपयोक्तारः ९४ मिलियनं यावत् भवन्ति । एषा संख्या जर्मनीदेशस्य जनसंख्यां अतिक्रमति । एतादृशेषु एप्स्-मध्ये लघु-श्रृङ्खलायाः प्रथमाः कतिचन प्रकरणाः प्रायः निःशुल्काः भवन्ति, परन्तु सम्पूर्णं प्रकरणं द्रष्टुं दर्शकानां प्रायः दश-युआन्-रूप्यकाणि दातव्यानि भवन्ति ।

सूक्ष्मलघुनाटकानाम् तीव्रविकासः नियामकविषयान् अपि आनयति । चीनस्य रेडियो, चलचित्र, दूरदर्शनस्य राज्यप्रशासनेन उक्तं यत् २०२२ तमस्य वर्षस्य अन्ते २०२३ तमस्य वर्षस्य आरम्भपर्यन्तं विभागेन विशेषसुधारकार्यं कृत्वा २२५,३०० तः अधिकानि सूक्ष्मलघुनाटकानि निष्कासितानि, येषां कुलम् प्रायः १४ लक्षं प्रकरणं भवति, यतः एते सूक्ष्म... -लघुनाटकेषु "अश्लीलता तथा फूहड़ता, रक्तरंजितहिंसा, निम्नशैली, अश्लीलसौन्दर्यशास्त्रम् इत्यादयः सन्ति।"

झू उपनामकः सूक्ष्मलघुनाटकनटः स्वीकृतवान् यत् सूक्ष्मलघुनाटकस्य कलात्मकं मूल्यं सीमितं भवति यदि दीर्घरूपस्य नाटकानि भव्यभोजनवत् भवन्ति तर्हि सूक्ष्मलघुनाटकानि किञ्चित् फास्टफूड् इव भवन्ति। परन्तु केचन दर्शकाः ये सूक्ष्म-लघु-नाटकानि रोचन्ते ते एवम् न चिन्तयन्ति, हुआङ्ग सियी नामिका २८ वर्षीयः ग्राहकसेवाकर्मचारिणः अवदत् यत् सा विशेषतया रोमान्टिक-सूक्ष्म-लघु-नाटकानि द्रष्टुं रोचते यतोहि “प्रदर्शनानि महान् सन्ति तथा च पुरुषाः च... स्त्रीनायकाः अतीव सुन्दराः भवन्ति” इति ।

मार्केट रिसर्च कम्पनी iresearch इत्यस्य आँकडानुसारं चीनदेशे सूक्ष्म-लघुनाटकानाम् निर्माणव्ययः २,००,००० तः २० लक्ष युआन् पर्यन्तं भवति । चीनदेशस्य बहवः सूक्ष्मलघुनाटकनिर्मातारः पाश्चात्यविपण्येषु दृष्टिः स्थापिताः सन्ति । गतवर्षे नेटईज् इत्यनेन संयुक्तराज्यसंस्थायाः कृते सूक्ष्म-लघुनाटकानाम् निर्माणं आरब्धम्, लवशॉट्स् एप्लिकेशनस्य माध्यमेन प्रासंगिकसामग्रीवितरणं च आरब्धम् । एताः लघुश्रृङ्खलाः सामान्यतया लॉस एन्जल्सनगरस्य स्थानीयदलैः निर्मिताः भवन्ति, स्थानीयतया च चलच्चित्रं गृहीतं भवति । (लेखिका एण्टोनी स्लोडकोव्स्की, अनुवादकः जेन् क्षियाङ्गः)