समाचारं

अवैध ई-सिगरेट्-व्यापारः प्रचलितः अस्ति, अतः आस्ट्रेलिया-सर्वकारेण तस्य दमनं कर्तव्यम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता चेन् ज़िन्] २१ तमे दिनाङ्के आस्ट्रेलियादेशस्य "सिड्नी मॉर्निङ्ग् हेराल्ड्" इति प्रतिवेदनानुसारं यतः सम्पूर्णे आस्ट्रेलियादेशे औषधालयानाम् बहिः ई-सिगरेट्-विक्रयणं प्रतिबन्धितं जातम्, अतः अवैध-ई-सिगरेट्-विक्रयः प्रचलितः अभवत् अवैध-ई-सिगरेट्-व्यापारस्य निवारणाय अधिककठोरपरिहाराः क्रियन्ते इति आस्ट्रेलियादेशस्य स्वास्थ्यमन्त्री बटलर् अवदत्।

ऑस्ट्रेलियादेशस्य स्वास्थ्यविभागेन नियमः अस्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् आरभ्य सर्वाणि ई-सिगरेट् (निकोटिनयुक्तानि वा न वा) केवलं औषधालयद्वारा एव विक्रेतुं शक्यन्ते । धूमदुकानानि, ई-सिगरेट्-दुकानानि, सुविधा-भण्डाराः च समाविष्टाः कस्यापि खुदरा-भण्डारस्य ई-सिगरेट्-उत्पादानाम् अथवा ई-सिगरेट्-उत्पादानाम् विक्रयणं अवैधम् अस्ति २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं निकोटीन-युक्तानि ई-सिगरेट्-क्रयणार्थं सर्वेषां कृते वैद्यस्य वा नर्स-अभ्यासस्य वा नुस्खा अवश्यं भवति ।

परन्तु प्रासंगिकनीतीनां कार्यान्वयनम् आशावादी नास्ति। समाचारानुसारं अद्यापि केषुचित् सिड्नी-नगरस्य खुदरा-भण्डारेषु ई-सिगरेट्-विक्रयणं भवति । केचन व्यापारिणः भण्डारस्य विज्ञापनफलकात् "ई-सिगरेट्" इति शब्दं निष्कासितवन्तः, परन्तु यदा ग्राहकाः क्रेतुं याचन्ते तदा ते काउण्टरस्य अधः अन्येभ्यः गुप्तस्थानेभ्यः वा ई-सिगरेट् बहिः निष्कास्य ग्राहकेभ्यः विक्रीयन्ते केचन विक्रेतारः अवदन् यत् ई-सिगरेट् इत्यस्य मूल्यं २०२३ तमे वर्षे यत् मूल्यं आसीत् तस्मात् त्रिगुणं भवति। तदतिरिक्तं अवैध-ई-सिगरेट्-विक्रयणं कुर्वन्तः अधिकांशः भण्डाराः ग्राहकानाम् क्रयणकाले आयुः प्रमाणं दातुं न प्रवृत्ताः भवन्ति ।

ऑस्ट्रेलियादेशे अवैध-ई-सिगरेट्-इत्यस्य प्रतिबन्धः निरन्तरं वर्तते इति मुख्यकारणं विशाललाभः एव । समाचारानुसारं यदा बटलर् २०२४ तमस्य वर्षस्य जनवरीमासे कठोरतरसीमानियन्त्रणनीतीः प्रवर्तयति तदा आरभ्य आस्ट्रेलियादेशस्य चिकित्सासामग्रीप्रशासनेन आस्ट्रेलियादेशस्य सीमासेनायाश्च अद्यावधि ५२ लक्षं ई-सिगरेट् जप्ताः, येषां औसतं कालाबाजारमूल्यं प्रायः ३० ऑस्ट्रेलिया-डॉलर् (ए$१) अस्ति .(प्रायः ४.८ युआन्), यदा तु ई-सिगरेट् कारखाने उत्पाद्यमाणे केवलं ३ ऑस्ट्रेलिया-डॉलर् मूल्यं भवितुम् अर्हति । आस्ट्रेलिया-सीमासेनायाः प्रवक्ता अवदत् यत् अवैध-ई-सिगरेट्-इत्यस्मात् लाभं प्राप्यमाणाः अवैध-तम्बाकू-व्यापारे सम्बद्धाः संगठित-अपराध-समूहाः अपि सन्ति

अवैध-ई-सिगरेट्-विक्रयणस्य निवारणाय, ई-सिगरेट्-प्रतिबन्धस्य प्रभावी-कार्यन्वयनं सुनिश्चित्य बटलर्-महोदयेन कोऽपि प्रयासः न त्यक्तः । समाचारानुसारं आस्ट्रेलियादेशस्य स्वास्थ्यमन्त्रालयेन निर्धारितं यत् ये विक्रेतारः कानूनस्य उल्लङ्घनं कुर्वन्ति तेषां कृते २२ लक्षं आस्ट्रेलिया-डॉलर् यावत् दण्डः ७ वर्षाणां कारावासः च भविष्यति। बटलर् इत्यनेन चेतावनी दत्ता यत् ई-सिगरेट्-इत्येतत् बिग्-तम्बाकू-संस्थायाः "नवीन-पीढीं निकोटिन-व्यसनं कर्तुं दुष्टं युक्तिः" अस्ति । सः अपि अवदत् यत् ई-सिगरेट्-विज्ञापनस्य उपरि सर्वकारेण दमनं कृतम् अस्ति। जुलैमासस्य प्रथमदिनात् आरभ्य ई-सिगरेट्-उत्पादानाम् प्रचारं कुर्वतां विज्ञापनदातृभ्यः ११८ चेतावनीः सर्वकारेण जारीकृताः ।

ई-सिगरेट्-प्रतिबन्धस्य विषये आस्ट्रेलिया-चिकित्सासङ्घस्य अध्यक्षः स्टीव रॉब्सनः अवदत् यत् यद्यपि "व्यक्तिगतविक्रेतारः" कानूनस्य अवहेलनां कुर्वन्ति तथापि ई-सिगरेट्-प्रतिबन्धस्य प्रभावः समीचीनदिशि गच्छति। ऑस्ट्रेलिया-विक्रेता-सङ्घस्य तथा मार्केट-शोध-कम्पनी-रॉय-मोर्गन-इत्यस्य सर्वेक्षण-दत्तांशैः ज्ञायते यत् आस्ट्रेलिया-देशस्य ७.१% वयस्काः (१५ लक्षं जनाः) जुलै-मासे ई-सिगरेट्-इत्यस्य उपयोगं कृतवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ३,००,००० न्यूनम् अस्ति परन्तु ई-सिगरेट्-प्रतिबन्धाः उपभोक्तृभ्यः सिगरेट्-इत्यादीनां तम्बाकू-उत्पादानाम् उपरि परिवर्तनं कर्तुं अपि प्रेरयितुं शक्नुवन्ति इति आस्ट्रेलिया-देशस्य डीकिन्-विश्वविद्यालयस्य अपराधशास्त्रज्ञः डेविड् ब्राइट् अवदत्