समाचारं

विदेशीयमाध्यमेन उक्तं यत् अमेरिका चीनीयवाहनानां दमनं "वर्धनं" करिष्यति विशेषज्ञाः : वैश्विकवाहनउद्योगशृङ्खलायाः सुरक्षां स्थिरतां च अधिकं क्षीणं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर् नी हाओ] रायटर्स् इत्यनेन २२ तमे दिनाङ्के विषये परिचितौ जनाभ्यां उद्धृत्य उक्तं यत् "राष्ट्रीयसुरक्षा"विचारात् अमेरिकी वाणिज्यविभागः सोमवासरे अमेरिकीमार्गेषु अन्तर्जालसम्बद्धानां वाहनानां प्रतिबन्धं कर्तुं प्रस्तावं करिष्यति इति अपेक्षा अस्ति। काराः स्वायत्तवाहनानि च चीनीयसॉफ्टवेयर-हार्डवेयरयोः उपयोगं कुर्वन्ति । समाचारानुसारं चीनीयकारस्य, सॉफ्टवेयरस्य, भागानां च विषये अमेरिकादेशस्य निरन्तरप्रतिबन्धानां "प्रमुखं वर्धनं" एतत् कदमम् अस्ति । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एतत् एव अमेरिका-देशः चीनीय-विद्युत्-वाहनानां सर्वेषु पक्षेषु दमनार्थं "राष्ट्रीय-सुरक्षा"-अवधारणायाः दुरुपयोगं निरन्तरं कुर्वन् उच्च-प्रौद्योगिकी-क्षेत्रे अधिकं "वियुग्मनं विच्छेदनं च" प्रवर्धयति

रायटर् इत्यनेन उक्तं यत् बाइडेन् प्रशासनेन "अमेरिकनचालकानाम् आधारभूतसंरचनानां च विषये आँकडानां संग्रहणं कुर्वन्तः चीनीयकम्पनयः, तथैव अन्तर्जाल-सञ्चार-प्रणालीभिः सह सम्बद्धानां वाहनानां सम्भाव्य-विदेशीय-हेरफेरस्य" विषये गम्भीराः चिन्ताः प्रकटिताः सन्ति उपर्युक्ताः नूतनाः अमेरिकीविनियमाः अस्मिन् वर्षे फेब्रुवरीमासे आरब्धाः, यदा बाइडेन् इत्यनेन अन्वेषणस्य आदेशः दत्तः यत् चीनीयकारस्य आयातः अन्तर्जालप्रौद्योगिक्याः दृष्ट्या "राष्ट्रीयसुरक्षाजोखिमं" जनयति वा, अमेरिकीमार्गेषु चालयन्तः सर्वेषां वाहनानां चीनीयभाषायाः उपयोगः निषिद्धः भवेत् वा इति प्रौद्योगिकी सॉफ्टवेयर अथवा हार्डवेयर। अमेरिकी-वाणिज्यसचिवः रैमोण्डो मे-मासे दावान् अकरोत् यत् अमेरिकी-सम्बद्धेषु कार-मध्ये चीनीय-सॉफ्टवेयर् अथवा हार्डवेयर्-मध्ये "महत्त्वपूर्णानि जोखिमानि" सन्ति ।

ब्लूमबर्ग् इत्यनेन २२ तमे दिनाङ्के ज्ञापितं यत् नूतनविनियमैः ३० दिवसीयं सार्वजनिकटिप्पणीकालः स्थापितः भविष्यति, यस्य लक्ष्यं २०२५ तमस्य वर्षस्य जनवरीमासे अन्तिमनियमानां निर्माणं भविष्यति । अमेरिकी वाणिज्यविभागेन नूतनाः प्रतिबन्धाः कार्यान्विताः भविष्यन्ति। प्रतिवेदनानुसारं एतेषु नियमेषु "संरक्षणवादी ओवरटोन" अपि अस्ति यतोहि अधिकांशेषु नूतनेषु कारमध्ये इन्टरनेट् आफ् थिङ्ग्स् इति विशेषता अस्ति । नूतननियमानुसारं चीनीयवाहननिर्मातृभिः निर्मितानाम् नूतनानां कारानाम् अमेरिकादेशे विक्रयणं प्रतिषिद्धं भवितुम् अर्हति । ब्लूमबर्ग् इत्यस्य मतं यत् नूतनाः अमेरिकी-विनियमाः चीनीय-आपूर्तिकर्तारः अमेरिका-देशे बृहत्तरं पदस्थानं स्थापयितुं न शक्नुवन्ति, तस्मात् अमेरिकी-वाहन-उद्योगाय स्वकीयां सम्बद्ध-कार-आपूर्ति-शृङ्खलां स्थापयितुं समयः प्राप्यते

चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य च वाहन-अन्तर्राष्ट्रीयकरण-समितेः महासचिवः सन क्षियाओहोङ्गः २२ तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-सर्वकारेण अधुना एव चीनी-देशस्य उपरि शतप्रतिशतम् शुल्कं आरोपयितुं निर्णयः कृतः विद्युत्वाहनानि गतसप्ताहे चीनदेशस्य दमनार्थं शुल्कपरिपाटनानां उपयोगेन। अस्मिन् समये ते अमेरिकादेशे विक्रीयमाणानां कारानाम् चीनसम्बद्धानां प्रणालीनां हार्डवेयरस्य च उपयोगं निषिद्धं कर्तुं प्रशासनिकस्य आदेशस्य उपयोगं कर्तुं योजनां कुर्वन्ति एतत् चीनीयकारानाम् उपरि अधिकं व्यापकं दमनम् अस्ति। सन क्षियाओहोङ्ग इत्यस्य मतं यत् बुद्धिमान् सम्बद्धानां कारानाम् (अथवा स्वयमेव चालितानां कारानाम्) दृष्ट्या, चीनीयकम्पनीनां तकनीकी-लाभ-लाभानां कारणात् चीन-उत्पादित-संवेदकाः, लेजर-रडार-इत्येतत् बहुराष्ट्रीय-कार-कम्पनीनां कृते आदर्श-विकल्पाः अभवन् औद्योगिकशृङ्खलायाः सुरक्षां स्थिरतां च अधिकं क्षीणं कुर्वन्ति।

परन्तु सन क्षियाओहोङ्ग इत्यनेन उक्तं यत् शुल्कबाधानां तुलने निकटसहकारिणां औद्योगिकशृङ्खलानां कटनार्थं प्रशासनिकआदेशस्य उपयोगः सुकरः नास्ति। रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् जनरल् मोटर्स्, टोयोटा, फोक्सवैगन, हुण्डाई इत्यादीनां प्रमुखानां वाहननिर्मातृणां प्रतिनिधित्वं कुर्वन्तः व्यापारसमूहाः चेतवन्तः यत् हार्डवेयर-सॉफ्टवेयर-इत्येतयोः प्रतिस्थापनार्थं समयः भवति इति वाहननिर्मातारः अवलोकितवन्तः यत् तेषां प्रणाल्याः "विस्तृतपूर्व-उत्पादन-इञ्जिनीयरिङ्ग-परीक्षण-सत्यापन-प्रक्रियाभिः गच्छन्ति तथा च सामान्यतया भिन्न-भिन्न-विक्रेतृणां प्रणालीभिः वा हार्डवेयरैः वा सहजतया प्रतिस्थापयितुं न शक्यन्ते