समाचारं

बीजिंग-नगरेण स्पष्टं कृतं यत् साधारण-असामान्य-आवासस्य मानकं समये एव रद्दं भविष्यति, उन्नत-आवासस्य माङ्गल्यं च अधिकं मुक्तं भविष्यति इति अपेक्षा अस्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरं स्वस्य अचल-सम्पत्-नीतीनां अनुकूलनं निरन्तरं कुर्वन् अस्ति । २० सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" कार्यान्वयनस्य विषये कार्यान्वयनमतानि प्रकाशितानि, यस्य उल्लेखः अभवत् साधारण-असामान्यनिवासस्थानानां मानकानि यथाकालं रद्दं भविष्यन्ति इति। अस्य अपि अर्थः अस्ति यत् केषाञ्चन गृहक्रेतृणां कृते येषां कृते सुधारस्य आवश्यकता वर्तते, तेषां भविष्ये आवासव्यवहारस्य करभारः प्रत्यक्षतया न्यूनीकरिष्यते ।
संवाददाता कंघी कृत्वा ज्ञातवान् यत् सम्प्रति २० तः अधिकाः प्रान्ताः अद्यापि नीतयः कार्यान्विताः सन्ति तथा च नगराधारितसाधारणनिवासस्थानानां गैरसामान्यनिवासस्थानानां च भिन्नपरिचयमानकानां कार्यान्वयनम् कुर्वन्ति। उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् अधिकानि नगराणि एतस्य सम्पत्तिविपण्यस्य अनुकूलनस्य उपक्रमस्य अनुसरणं करिष्यन्ति इति अपेक्षा अस्ति ।
संकेतः
सम्पत्तिविपण्यनीतिभिः समायोजनस्य नूतनचक्रस्य आरम्भः भविष्यति इति अपेक्षा अस्ति
अस्मिन् वर्षे जुलैमासे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" इति, यस्मिन् स्पष्टतया उक्तम् कि प्रत्येकं नगरसर्वकारं अचलसम्पत्विपण्यस्य नियमनार्थं, नगरविशिष्टनीतयः कार्यान्वितुं, तथा च प्रासंगिकनगरैः आवासक्रयणप्रतिबन्धनीतिः रद्दीकृता वा न्यूनीकृता वा, साधारण-असामान्यनिवासस्थानानां कृते मानकानि रद्दीकृतानि वा इति अनुमतिं दातुं पूर्णतया सशक्तं भवितुमर्हति। अयं समयः "निर्णयस्य" आवश्यकतानां कार्यान्वयनार्थं बीजिंग-देशेन निर्गतं विशिष्टं कार्यान्वयनमतम् अपि अस्ति ।
चीनस्य साम्यवादीदलस्य बीजिंगनगरसमितेः कार्यान्वयनमतानाम् अनुसारं "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" इति, अनेकानि अचलसम्पत्नीतिः बीजिंगनगरे अधिकं अनुकूलितं भविष्यति इति अपेक्षा अस्ति। यथा, अस्माभिः वाणिज्यिक-आवासीय-भूमि-व्यवहारस्य नियमानाम् अनुकूलनं करणीयम्, अचल-सम्पत्-विकास-वित्तपोषण-विधिषु, वाणिज्यिक-आवास-विक्रय-पूर्व-व्यवस्थायां च सुधारः करणीयः इत्यादि। तेषु "साधारण-असामान्य-आवासीय-भवनानां कृते मानकानां समये रद्दीकरणम्" इति विशेषतया ध्यानं प्राप्तम् अस्ति ।
गतवर्षस्य दिसम्बरमासे बीजिंग-नगरेण २०१४ तः बहुवर्षेभ्यः प्रयुक्तानां साधारणनिवासस्थानानां परिचयमानकानां अनुकूलनं कृतम् ।अनुकूलनस्य अनन्तरं साधारणनिवासस्थानानि त्रीणि शर्ताः पूरयितुं अर्हन्ति : आवासीयक्षेत्रस्य भवनतलक्षेत्रस्य अनुपातः १.० (समावेशी) तः उपरि अस्ति एकस्य यूनिटस्य भवनक्षेत्रं 144 वर्गमीटर् (समाहितं) अधः भवति, यस्य वास्तविकव्यवहारमूल्यं निर्धारितमूल्यमानकात् न्यूनं भवति, यस्य पञ्चमस्य रिंगमार्गस्य अन्तः एककस्य मूल्यं 85,000 युआन/वर्गमीटर् तः न्यूनं भवति, पञ्चमस्य षष्ठस्य च रिंगमार्गयोः मध्ये एककमूल्यं ६५,००० युआन्/वर्गमीटर् इत्यस्मात् न्यूनं भवति, षष्ठस्य रिंगमार्गस्य बहिः एककमूल्यं च ४५,००० युआन्/वर्गमीटर् इत्यस्मात् न्यूनम् अस्ति
केचन संस्थाः भविष्यवाणीं कुर्वन्ति यत् अस्य नूतनस्य मानकस्य कार्यान्वयनानन्तरं विपण्यां विद्यमानस्य वाणिज्यिकगृहस्य प्रायः ७०% भागं साधारणनिवासस्थानरूपेण मान्यतां प्राप्तुं शक्यते अस्य अपि अर्थः अस्ति यत् यदा भविष्ये साधारणनिवासस्थानानां असामान्यनिवासस्थानानां च मानकानि निरस्तानि भविष्यन्ति तदा शेषं ३०% वाणिज्यिकगृहाणि असामान्यनिवासस्थानानि इति न गण्यन्ते
प्रभावः
आवासस्य आवश्यकतासु नूतनपरिवर्तनानां अनुकूलतां कुर्वन्तु
संवाददाता ज्ञातवान् यत् द्वितीयहस्तगृहव्यवहारेषु साधारणनिवासस्थानानां परिचयमानकाः करप्रोत्साहनेन सह सम्बद्धाः सन्ति, येषु महत्त्वपूर्णः मूल्यवर्धककरः अस्ति नियमानाम् अनुसारं यदि कश्चन व्यक्तिः २ वर्षाणाम् अधिकं पुरातनं साधारणं निवासस्थानं विक्रयति तर्हि तस्य मूल्यवर्धनकरात् मुक्तिः भवति यदि कश्चन व्यक्तिः २ वर्षाणाम् अधिकं पुरातनं गैर-सामान्यनिवासस्थानं विक्रयति तर्हि तस्य अन्तरं भवति मूल्यवर्धितकरं ५% करदरेण।
लिन्पिंग रेसिडेन्शियल बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठविश्लेषकः गुआन् रोङ्ग्क्स्यू इत्यनेन उक्तं यत् एकवारं साधारणनिवासस्थानानां गैरसामान्यनिवासस्थानानां च पहिचानस्य मानकानि रद्दीकृत्य केषाञ्चन गृहक्रेतृणां उपरि साधारणनिवासस्थानानां गैरसामान्यनिवासस्थानानां च भारः न्यूनीकरिष्यते same requirements in the process of tax payment and other processes , गृहक्रेतृणां कृते गृहस्वामित्वस्य व्ययस्य न्यूनीकरणे सहायकं भवति।
उदाहरणरूपेण वाङ्गमहोदयं गृह्यताम् यतः तस्य गृहे त्रयः बालकाः सन्ति, तस्मात् सः स्वगृहस्य स्थाने बृहत्तरं गृहं स्थापयितुम् इच्छति, गृहस्य भुक्तिः च प्रायः एककोटियुआन् भवति। यदि निवासस्थानं २ वर्षाणाम् अधिकं कालपर्यन्तं साधारणनिवासस्थानम् इति गण्यते तर्हि मूल्यवर्धनकरः ० युआन् भवति परन्तु यदि निवासस्थानं असामान्यनिवासस्थानम् इति गण्यते तथा च गृहस्वामी तस्मिन् वर्षे ५० लक्षं युआन् मूल्येन क्रीतवान्; वाङ्गमहोदयेन अतिरिक्तं २५०,००० युआन-रूप्यकाणि दातव्यानि भविष्यन्ति, मूल्य-वृद्धिकरस्य अतिरिक्तं भवद्भिः डीड्-करस्य इत्यादीनां अधिकभागः अपि दातव्यः भविष्यति । यदि सः असामान्यनिवासस्थानात् साधारणनिवासस्थानं प्रति परिवर्तते तर्हि वाङ्गमहोदयः न्यूनातिन्यूनं २५०,००० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति ।
"वर्तमानस्य आवासस्य माङ्गलिका परिवर्तिता अस्ति, नूतनानां आवासस्य च पूर्णतया सुधारस्य माङ्गं प्रति स्थानान्तरितम् अस्ति।" आवासस्य उपभोगव्ययस्य प्रति अधिकसंवेदनशीलः, तथा च गैर-सामान्यनिवासस्थानेषु ऋणस्य व्याजदराणि कराः च अधिकाः सन्ति, यत् साधारण-आवासीय-भवनानां तुलने मूल्यं अधिकं भवति तत्सम्बद्धानां नीतीनां समये एव आरम्भः 1999 तमे वर्षे आपूर्ति-माङ्गल्याः नूतन-परिवर्तनानां अनुकूलतां प्राप्तुं साहाय्यं करिष्यति अचलसम्पत्विपण्यं तथा सम्पत्तिविपण्यं वर्धयति।
राष्ट्रव्यापी
विपण्यां वर्धनप्रभावः भविष्यति
संवाददातृणां अपूर्णसांख्यिकीयानाम् अनुसारं देशे २० तः अधिकाः प्रान्ताः नगरपालिकाश्च अद्यापि साधारणनिवासस्थानानां गैरसाधारणनिवासस्थानानां च भिन्नपरिचयमानकान् कार्यान्वन्ति।
अपि च गतवर्षस्य दिसम्बरमासे शङ्घाई-नगरेण साधारणनिवासस्थानानां परिचयमानकानि समायोजितानि, अर्थात् साधारणनिवासस्थानानि ये प्राधान्यनीतीनां आनन्दं लब्धुं शक्नुवन्ति, तेषां पूर्तिः करणीयः: पञ्चाधिकतलाः (पञ्चतलसहिताः) बहु-उच्च-उच्च-आवासाः, तथैव पुरातन- शैल्याः अपार्टमेण्ट्, नवीनशैल्याः लेनः, पञ्चतलात् न्यूनाः पुरातनशैल्याः अपार्टमेण्ट् इत्यादयः एकस्य आवासस्य एककस्य निर्माणक्षेत्रं १४४ वर्गमीटर् (१४४ वर्गमीटर् सहितम्) इत्यस्मात् न्यूनम् अस्ति; शेन्झेन् इत्यनेन गतवर्षे "सामान्यगृहाणां" पहिचानस्य मापदण्डः अपि समायोजितः, अर्थात् समुदायस्य तलक्षेत्रस्य अनुपातः १.० (१.० सहितम्) उपरि अस्ति, एकस्य गृहस्य निर्मितक्षेत्रं १२० वर्गमीटर् ( १२० वर्गमीटर् सहितम्), अथवा एकस्य गृहस्य निर्मितक्षेत्रं १४४ वर्गमीटर् (१४४ वर्गमीटर् सहितम्) भवति ।
सम्प्रति प्रत्येकं नगरस्य स्वकीयस्थित्याधारितं भिन्नाः परिचयमानकाः सन्ति इति द्रष्टुं शक्यते । "चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं साधारण-असामान्यनिवासस्थानानां मानकानां उन्मूलनस्य स्पष्टतया प्रस्तावः कृतः प्रथमं प्रथमस्तरीयं नगरम् अस्ति। अपेक्षा अस्ति यत् अन्यनगराणि अपि तस्य अनुसरणं करिष्यन्ति। " ली युजिया अवदत् ।"
"समग्रतया, राष्ट्रियसम्पत्त्यबाजारस्य वर्तमानपुनर्प्राप्तिः सामान्यतया दबावेन वर्तते, तथा च नीतीनां निरन्तर अनुकूलनं समायोजनं च मार्केटस्य आवश्यकता अस्ति इति गुआन रोङ्ग्क्स्यू इत्यस्य मतं यत् बीजिंगस्य प्रथमवारं "निर्णयस्य" कार्यान्वयनेन विपण्यां निश्चितः वर्धनात्मकः प्रभावः भविष्यति आत्मविश्वास। विशिष्टविपण्यप्रदर्शनस्य निरन्तरनिरीक्षणस्य आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया