समाचारं

“पोस्ट-००” यूरोपीय-अमेरिकन-आभूषणयोः “रेट्रो-प्रवृत्तेः” नेतृत्वं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं “००-उत्तरस्य” पीढी एव आभूषण-उद्योगं पुनः सजीवं करिष्यति ? अन्तिमेषु वर्षेषु यूरोपीय-अमेरिकन-आभूषण-विपण्येषु एकः विचित्रः "नॉस्टेल्जिक-प्रवृत्तिः" अभवत्, मुख्यतया "00-दशकस्य" समूहः "जनरेशन जेड्" इति समूहः क्रमेण त्वरितम् "द्रुत-फैशन"-इत्येतत् परित्यज्य निवेशं कर्तुं आरब्धवान् पुरातनं आभूषणं यत् किञ्चित् "पुराणम्" जातम् आभूषणेषु व्यक्तिगततां मूल्यं च अन्वेष्टुम्। मन्द-विक्रय-आभूषण-युक्ताः केचन "काल-सम्मानिताः" व्यापारिणः अपि अन्तर्जाल-माध्यमेन नूतनानि विक्रय-मार्गाणि प्राप्तवन्तः, येन "विजय-विजयः" प्राप्तः ।
22 तमे दिनाङ्के ब्रिटिश "सन्डे टाइम्स्" इति प्रतिवेदनानुसारं ब्रिटिश "ओल्ड डायनेस्टी ज्वेलरी" इति सस्ता आभूषणभण्डारः अस्ति यस्य इतिहासः शताब्दीपुराणः अस्ति आभूषणानाम् एककमूल्यं ३ पाउण्ड् तः २५ पाउण्ड् पर्यन्तं भवति गोदामे संगृहीताः मिलियनं अविक्रयणीयं आभूषणं अधिकांशं वस्तूनि १९८०-१९९० दशकयोः पुरातनवस्तूनि सन्ति । संचालकस्य मते "ओल्ड डायनेस्टी ज्वेलरी" इत्यनेन अनेकेषां लोकप्रियानाम् चलच्चित्रदूरदर्शननाटकानाम् आभूषणप्रोप्स् प्रदत्ताः, परन्तु अद्यापि मुख्यतया "गहना थोकविक्रयणस्य" माध्यमेन धनं अर्जयति
परन्तु लाइव स्ट्रीमिंग् इत्यस्य उदयेन सह अयं काल-सम्मानितः ब्राण्ड् उच्चगुणवत्तायाः न्यूनमूल्यस्य च कारणेन "जनरेशन जेड्" युवानां बहूनां संख्यायां तस्य संरक्षणार्थं आकर्षितवान्, तस्य व्यापार-प्रतिरूपे च पृथिवी-कम्पनं परिवर्तनं जातम् एषः व्यापारी लघु-वीडियो-शूटिंग्-माध्यमेन ग्राहकं प्राप्नोति, इन्स्टाग्राम-मध्ये ३०,००० तः अधिकान् प्रशंसकान् च सङ्गृहीतवान्, यदा तु तस्य टिकटोक्-खाते क्लिक्-सङ्ख्या १३ मिलियन-तः अधिका अभवत् एकदा दुर्बलप्रबन्धनकारणात् बन्दः अयं शताब्दपुराणः भण्डारः "मस्त आभूषणं, उच्चगुणवत्तायुक्तानि उत्पादनानि बृहत्मात्रायां" "बृहत् आदेशाः ऑनलाइन, दीर्घाः पङ्क्तयः अफलाइन" इति स्वर्णयुगं यावत् गतः
उद्योगस्य अन्तःस्थजनानाम् अनुसारं युवानां "रेट्रो" "नॉस्टेल्जिया" इत्येतयोः अनुसरणं किमपि नवीनं नास्ति यथा, "८० तमस्य दशकस्य उत्तरस्य पीढी" अपि त्वरितवास्तविकजीवने किञ्चित् मनोवैज्ञानिकं आरामं प्राप्तुं पुरातनं आभूषणं क्रेतुं उत्सुकः आसीत्
डिजिटल मञ्चेषु वर्धिता पीढी इति नाम्ना "जेनरेशन जेड्" इत्यस्य युवानां पूर्वपीढीनां तुलने संज्ञानस्य मूल्यानां च महत् भेदः अस्ति सम्प्रति, विपण्यां बृहत्-प्रमाणेन सामूहिक-उत्पादित-आभूषण-उत्पादानाम् एकः शैली अस्ति, येन तेषां कृते जनसमूहात् विशिष्टः भवितुं कठिनं भवति, तथा च "पुराणवस्तूनि" प्रायः दुर्लभतां वा "अद्वितीयं" अपि प्रतिनिधियन्ति, यत् एकं युवानां आकर्षणार्थं महत्त्वपूर्णविक्रयबिन्दवः।
अपरपक्षे, "जनरेशन जेड" इत्यस्य क्रयशक्तिः सीमितः अस्ति तथा च तेषां "पूर्ववर्तीनां" तुलने मूल्य-संवेदनशीलः अस्ति, अतः ते उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च "किफायती" आभूषण-उत्पादाः प्राधान्यं ददति तदतिरिक्तं "पीढी जेड" अपि एकः पीढी अस्ति या उपभोगप्रक्रियायाः कालखण्डे उत्पादः पर्यावरणस्य क्षतिं करिष्यति वा इति, तथा च द्रुतगतिना गच्छन्तीनां उपभोक्तृवस्तूनाम् प्रति निश्चितः प्रतिरोधः भवति वा इति .एतत् "प्राचीन" अपि “आभूषणम्” पुनः लोकप्रियतां प्राप्नोति इति कारणेषु अन्यतमम् ।
उद्योगस्य अन्तःस्थजनाः अपि सूचयन्ति यत् व्यापारिणः युवानां पीढीयाः उपभोग-अभ्यासानां पूर्तये मालम् आनेतुं ऑनलाइन-मञ्चानां सदुपयोगं कुर्वन्तु, यतः एषा पीढी अन्तिम-सुविधां कार्यक्षमतां च अनुसृत्य गच्छति, तथा च ऑनलाइन-शॉपिङ्ग्-मञ्चाः द्रुत-रसद-व्यवस्था, लचीला-प्रतिगमनम्, इत्यादीनि कार्याणि प्रदास्यन्ति आदान-प्रदान-नीतयः, तथा च तेषां क्रयण-अभ्यासानां अनुरूपं वास्तविक-समय-प्रगति-पृच्छाः।
अपरपक्षे लघु-वीडियो-मञ्चानां व्यवसायानां प्रचारार्थं अपि बहवः लाभाः सन्ति यथा अमेरिकादेशस्य लॉस एन्जल्स-टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् - "एकः भिडियो लघु-भण्डारस्य भाग्यं परिवर्तयति" इति लघु-वीडियो-युगे सामान्यं जातम् .the british "old dynasty jewelry" केवलं एकं विशिष्टं उदाहरणम्। (लिउ हाओरन)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया