समाचारं

यी ज्ञायते : तियानलै विक्रयणार्थं "ईमानदारी" आदानप्रदानं कर्तुम् इच्छति, मर्सिडीज-बेन्ज सी च स्वस्य अग्रणीलाभं सुदृढं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वाहनविपण्ये मूल्यनिवृत्तेः प्रचारः किमपि नवीनं नास्ति, परन्तु सीमितसमयस्य मूल्यं स्वस्य ए-वर्गस्य कारस्य स्तरं यावत् न्यूनीकर्तुं टीआना-संस्थायाः अभ्यासः अद्यापि अनेकेषु नेटिजनेषु उष्णचर्चाम् उत्पन्नवान् यत् "मया वर्षद्वयात् पूर्वं १३०,००० युआन् मूल्येन क्रीतवन् . सिल्फी" "अविश्वसनीयं यदा अहं सिल्फी क्रीतवन् आसीत् तदा अहं टीआना इत्यस्य सामर्थ्यं न शक्तवान् इति कारणतः।" नूतनस्य teana true heart edition इत्यस्य मूल्यं dongfeng nissan इत्यस्य विक्रयार्थं "निष्कपटतायाः" आदानप्रदानस्य उत्सुकताम् अपि प्रतिबिम्बयति ।
मर्सिडीज-बेन्ज सी-क्लास् उच्चस्तरीय बी-वर्गस्य कारबाजारे एकमात्रं मॉडलं वर्तते यत् एकमासस्य विक्रयणं तथा च संचयीविक्रयवृद्धिः वर्षे वर्षे प्राप्तुं शक्नोति यदा चीन आर्थिकसंजालस्य एकः संवाददाता बीजिंग-विपण्यं गतः तदा तेषां ज्ञातं यत् बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी च क्रमेण "मूल्ययुद्धात्" निवृत्ताः सन्ति, वर्तमानस्य टर्मिनल्-छूटस्य किञ्चित् पुनः प्राप्तिः अभवत् "बीएमडब्ल्यू ३ श्रृङ्खला टर्मिनल् छूटं प्रायः २०,००० युआन् पुनः प्राप्तवती, यस्य विक्रयणस्य उपरि अतीव स्पष्टः प्रभावः अस्ति।"
१३ सितम्बर् दिनाङ्के डोङ्गफेङ्ग् निसान्स् इत्यनेन नूतनं टीआना ट्रू हार्ट् एडिशनं प्रदर्शितम्, यस्य सीमितसमयस्य मूल्यं १२७,८०० युआन् इत्यस्मात् आरभ्यते । अद्यतनस्य वाहनविपण्ये मूल्यनिवृत्तिप्रचारः किमपि नवीनं नास्ति, परन्तु "त्रयजापानीमस्किटियर्स्" इति रूपेण टीआना इत्यनेन स्वस्य सीमितसमयस्य मूल्यं स्वस्य ए-वर्गस्य कारस्य स्तरं यावत् न्यूनीकृतम्, यत् अद्यापि अनेकेषां नेटिजनानाम् मध्ये उष्णविमर्शं जनयति स्म: " वर्षद्वयात् पूर्वं अहं rmb १३०,००० मूल्येन सिल्फी क्रीतवन् आसीत् । "यदा अहं सिल्फी क्रीतवन् आसीत् तदा एतत् कारणं यत् अहं टीआना-वाहनं क्रीतवन् आसीत् । " "अहं विद्युत्-कार-कूपनस्य कृते यथार्थतया कृतज्ञः अस्मि, यत् अन्ततः नेतृत्वं कृतवान् ईंधनवाहनानां मूल्यकमीकरणाय।"...
dongfeng nissan इत्यस्य आधिकारिक weibo मञ्चस्य स्क्रीनशॉट्
नवीनस्य teana true heart edition इत्यस्य प्रक्षेपणात् पूर्वं saic volkswagen passat pro तथा passat 2025 इत्यस्य उत्कृष्टं मॉडलं आधिकारिकतया प्रक्षेपणं कृतम्, यस्य सीमितसमयस्य मूल्यं 159,900 युआन् इत्येव न्यूनम् आसीत्
एकदा संयुक्तोद्यमस्य इन्धनकाराः बी-वर्गस्य कारविपण्ये एकान्ते स्थातुं मुखवाणीं लोकप्रियतां च अवलम्बन्ते स्म । परन्तु यथा यथा नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः वर्धते तथा च स्वतन्त्रब्राण्ड्-वृद्धिः निरन्तरं वर्धते तथा तथा विश्वे वर्चस्वं स्थापयितुं पारम्परिक-इन्धन-वाहनानां उपरि अवलम्बन्ते ये संयुक्त-उद्यम-बी-वर्गस्य काराः अधिकं दबावं अनुभवन्ति
यथा नेटिजन्स् अवदन्, नूतन ऊर्जायाः तरङ्गस्य व्याप्तेः कारणात् वाहन-उद्योगस्य परिदृश्ये पृथिवी-कम्पन-परिवर्तनं जातम् । यात्रीकारसङ्घस्य आँकडानुसारं बी-वर्गस्य यात्रीकारयोः नूतन ऊर्जावाहनविक्रयस्य अनुपातः निरन्तरं वर्धते, २०२२ तमे वर्षे २९%, २०२३ तमे वर्षे ३९% यावत् वर्धितः, जनवरीतः अगस्तमासपर्यन्तं ४९% यावत् अधिकं च वर्धते अस्मिन् वर्षे . मध्य-उच्च-स्तरीय-सेडान्-विपण्ये नूतनानां ऊर्जा-वाहनानां प्रवेशः निरन्तरं वर्धते, ते च पारम्परिक-इन्धन-वाहनैः सह प्रतिस्पर्धां कृतवन्तः
अगस्तमासे १३ मुख्यधारायां ब्राण्ड् बी-वर्गस्य काराः ७८,९७० यूनिट् विक्रीताः, अस्मिन् वर्षे प्रथमाष्टमासेषु सञ्चितविक्रयः ६४१,३९७ यूनिट् आसीत्, यः एकल-वर्षे १३% न्यूनः अभवत् । ७ उच्चस्तरीयब्राण्ड् बी-वर्गस्य कारस्य मासस्य विक्रयः ३८,०१४ यूनिट् आसीत्, यत् जनवरीतः अगस्तपर्यन्तं २३% न्यूनम् आसीत्, यत् वर्षे वर्षे १०% न्यूनम् आसीत् । एकत्र गृहीत्वा मुख्यधारा-ब्राण्ड्-उच्च-स्तरीय-ब्राण्ड्-बी-वर्गस्य कारानाम् समग्र-विक्रय-क्षयः विस्तार-प्रवृत्तिं दर्शयति ।
मुख्यधारा संयुक्त उद्यम बी-वर्गस्य कार ब्राण्ड् इत्यत्र ध्यानं दत्तव्यम्। अगस्तमासे जर्मन-देशस्य "मैपा"-संयोजनं, तदतिरिक्तं कैम्री, अकॉर्ड्, एवलोन् च कुलपञ्च मॉडल्-इत्येतत् १०,००० तः अधिकानि वाहनानि विक्रीतवन्तः । पस्साट् १६,४९९ यूनिट् विक्रीय अस्य खण्डस्य अग्रणीः अस्ति । अस्मिन् वर्षे सञ्चितदत्तांशतः न्याय्यं चेत्, पासैट्-विक्रयः वर्षे वर्षे २०% वर्धितः, १४२,७५८ यूनिट्-पर्यन्तं, यत् गतवर्षस्य समानकालस्य कैमरी-विक्रयणस्य प्रायः समानम् अस्ति अपरपक्षे जनवरी-मासतः अगस्त-मासपर्यन्तं कैमरी-संस्थायाः सञ्चितविक्रयः अद्यापि न अभवत् एकलक्ष-एकक-सीमाम् अतिक्रान्तवान्, वर्षे वर्षे ३६% तीव्रः न्यूनता अभवत् ।
पस्साट् इत्यस्य कृते स्वस्य उत्पादजीवनस्य अन्ते १६,००० तः अधिकं विक्रयणं निर्वाहयितुं सुलभं नास्ति, यत् अपि विपण्यस्य मॉडलस्य मान्यतां प्रतिबिम्बयति १० सितम्बर् दिनाङ्के saic volkswagen passat pro तथा passat 2025 इत्येतयोः आधिकारिकतया प्रारम्भः अभवत्, यस्य सीमितसमयस्य मूल्यं १५९,९०० युआन् तः २२३,९०० युआन् यावत् अभवत् । "समग्रं मध्यतः उच्चस्तरीयं सेडान-विपण्यं दृष्ट्वा वक्तुं शक्यते यत् पस्साट् प्रो-इत्यस्य सर्वत्र कोऽपि दोषः, सशक्त-बिन्दवः च नास्ति।"
पस्साट् इत्यस्य तुलने यद्यपि मगोटनस्य ऊर्ध्वगतिः क्रमेण मन्दः अभवत् तथापि जनवरीतः अगस्तमासपर्यन्तं तस्य सञ्चितविक्रयः अपि सफलतया एकलक्षं यूनिट् अतिक्रान्तवान्, १०६,८०२ यूनिट् यावत् अभवत्
टीआना निरन्तरं दुर्बलं भवति तथा च स्वस्य वैभवं नष्टं करोति अगस्तमासे विक्रयः केवलं २,४५१ यूनिट् आसीत्, जनवरीतः अगस्तपर्यन्तं सञ्चितविक्रयः ४२,२५७ यूनिट् आसीत्, वर्षे वर्षे १५% न्यूनता अभवत् । जापानी-स्तरस्य मध्ये तिआन्लै-नगरस्य सञ्चितविक्रयः केवलं यिङ्ग्शिपाई-इत्यस्मात् अग्रे एव अस्ति । "कारः स्वनामनुसारं जीवति," तथा च नूतनस्य teana true heart edition इत्यस्य प्रक्षेपणं विक्रयार्थं "निष्कपटतायाः" आदानप्रदानार्थं ब्राण्डस्य उत्सुकताम् अपि प्रतिबिम्बयति
तदतिरिक्तं अमेरिकनमाडलस्य "टू किङ्ग्स् एण्ड् वन ट्रेजर" (regal, lacrosse, and malibu) इत्यस्य विक्रयमात्रा अगस्तमासे १०० यूनिट् इत्यस्मात् न्यूनः आसीत्, तस्मिन् मासे मालिबू इत्यस्य विक्रयमात्रा -१ यूनिट् आसीत्
उच्चस्तरीय-बी-वर्गस्य कारानाम् मध्ये मर्सिडीज-बेन्ज-सी-वर्गः अस्मिन् खण्डे एकमात्रं मॉडल् अस्ति यस्य मासिकविक्रयः १०,००० यूनिट्-अधिकः अस्ति, यत् १६,३२४ यूनिट्-पर्यन्तं भवति, जनवरी-मासतः १८% यावत् संचयी-विक्रयः वर्षे वर्षे वर्धितः अगस्तमासे ११२,१९० यूनिट् आसीत्, वर्षे वर्षे १०% वृद्धिः । फलतः मर्सिडीज-बेन्ज् सी इति एकमात्रं मॉडलं जातम् यत् मासिकविक्रये सञ्चितविक्रये च वर्षे वर्षे वृद्धिं प्राप्तवान् ।
तस्य तुलने अगस्तमासे bmw 3 series इत्यस्य वर्षे वर्षे ३७% न्यूनता अभवत्, यत्र audi a4l इत्यस्य अपि तस्मिन् मासे ८,००० तः अधिकाः यूनिट् विक्रीताः, परन्तु अस्मिन् वर्षे तस्य सञ्चितः न्यूनता १४% अभवत्
अस्मिन् वर्षे "जर्मन ट्रॉयका" मध्ये, ऑडी ए ४ एल इत्यस्य तुल्यकालिकं मध्यमं विपण्यप्रदर्शनं विहाय "3सी" इत्यस्य विक्रयस्य मात्रा अतीव कठिना अस्ति अगस्तमासे बीएमडब्ल्यू इत्यस्य विक्रये महती न्यूनता अभवत् इति कारणतः मर्सिडीज-बेन्ज् सी-क्लास् इत्यनेन स्वस्य अग्रणीलाभं सुदृढं कर्तुं अवसरः गृहीतः ।
उल्लेखनीयं यत् चीन आर्थिकजालस्य एकः संवाददाता अद्यैव बीजिंग-विपण्यं गत्वा ज्ञातवान् यत् बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी च क्रमेण "मूल्ययुद्धात्" निवृत्ताः सन्ति, वर्तमानस्य टर्मिनल्-छूटस्य किञ्चित् पुनः प्राप्तिः अभवत् उद्योगस्य अन्तःस्थानां दृष्ट्या बीबीए एकतः परं "मूल्ययुद्धेभ्यः" निवृत्तः अस्ति, एकतः कार्यप्रदर्शनस्य दबावेन बाध्यते, अपरतः व्यापारिणां भारं अपि न्यूनीकरोति "बीएमडब्ल्यू ३ श्रृङ्खला टर्मिनल् छूटं प्रायः २०,००० युआन् पुनः प्राप्तवती, यस्य विक्रयणस्य उपरि अतीव स्पष्टः प्रभावः अस्ति।" (चीन आर्थिकजालस्य संवाददाता झाङ्ग यी)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया