समाचारं

निर्देशकः झेङ्ग जिओलोङ्गः - "द लेजेण्ड् आफ् जेन् हुआन्" इत्यस्य विदेशसंस्करणस्य परिचयः विदेशेषु प्रेक्षकैः स्वयमेव अवगन्तुं शक्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चः आयोजितः आसीत्, विशेषातिथिरूपेण प्रसिद्धः निर्देशकः झेङ्ग् क्षियाओलोङ्गः "सांस्कृतिकसञ्चारः: समयस्य चलच्चित्रं दूरदर्शनं च उत्पादनं अभिव्यक्तिः च" इति समानान्तरमञ्चे भाषणं दत्तवान्, यत्र चलच्चित्रं दूरदर्शनं च कथं भवति इति विषये स्वविचारं साझां कृतवान् कृतीः चीनीयकथाः सम्यक् वक्तुं शक्नुवन्ति।

झेङ्ग् क्षियाओलोङ्गः अवदत् यत् विगत ३० वर्षेषु चीनस्य चलच्चित्र-दूरदर्शन-उद्योगेन अभूतपूर्वविकासस्य अवसराः प्रारब्धाः, परन्तु अनेकानि आव्हानानि अपि सम्मुखीकृतानि। अस्मिन् क्रमे अभ्यासकारिभिः न केवलं अन्तर्राष्ट्रीयप्रभावस्य विस्तारः कथं करणीयः इति विचारणीयम्, अपितु चीनस्य सांस्कृतिकं अर्थं आध्यात्मिकदृष्टिकोणं च चलच्चित्रदूरदर्शनकार्यद्वारा कथं दर्शयितव्यम् इति अपि विचारणीयम् चलचित्रस्य दूरदर्शनस्य च कार्याणां मूलं कथासु अस्ति ।

साहित्यिककलासिद्धान्तेषु बहुधा उक्तं यत् "प्रतिबिम्बं विचारापेक्षया अधिका अस्ति" इति । सः मन्यते यत् यदि बिम्बं सुकृतं न भवति, जनानां कृते ज्ञातुं विश्वासः च कर्तुं न शक्यते, अथवा अद्वितीयं न भवति तर्हि सा जनानां हृदये दीर्घकालं यावत् "जीवितुं" न शक्नोति। यथा, "लाल हवेल्याः स्वप्नः" सामन्तसमाजस्य दर्पणरूपेण प्रसिद्धः अस्ति, परन्तु सः न जानाति स्म यत् सामन्तसमाजः किम् अस्ति, परन्तु सः वस्तुनिष्ठतया यथार्थतया च "लाल हवेल्याः स्वप्नः" इत्यस्मिन् अनेके सजीवपात्राणि निर्मितवान्

उद्योगे दशकशः अनुभवं पश्यन् झेङ्ग् क्षियाओलोङ्गः गहनभावनापूर्वकं अवदत् यत् यथार्थतया उत्तमाः कार्याणि तानि सन्ति ये कालस्य परीक्षां सहितुं शक्नुवन्ति एतानि कार्याणि प्रायः समयं सम्यक् प्रतिबिम्बयितुं अभिलेखयितुं च शक्नुवन्ति। यथा, "इच्छा", "सम्पादकीयकार्यालयस्य कथा", "न्यूयॉर्कनगरे बीजिङ्गर्-जनाः", "सुवर्णविवाहः", "लालज्वारः", "दशसहस्रगृहेभ्यः सुखम्", इत्यादयः तस्मिन् वर्षे निर्मिताः सर्वेषां क... कालस्य स्पष्टं चिह्नम्। "दक्षिणतः उत्तरं यावत्" अस्य वर्षस्य आरम्भे हिट् अभवत् इति कारणं अस्ति यत् चीनीयरेलवेकर्मचारिणां कथाः प्रवेशबिन्दुरूपेण उपयुज्यते यत् चीनीयसमाजः सुधारस्य उद्घाटनस्य च अनन्तरं यत् परिवर्तनं अनुभवितवान् तत् दर्शयितुं, प्रकाशयितुं च कालस्य आत्मा । एतदर्थं चलच्चित्र-दूरदर्शन-निर्माणानां कृते विस्तृतजनसमूहस्य आनन्द-दुःख-आनन्द-आनन्दयोः, तेषां पृष्ठतः प्रतिबिम्बित-सामाजिक-वास्तविकतायाः च सामग्रीं निष्कासयितुं आवश्यकम् अस्ति

सृजनात्मककर्मचारिणः समाजस्य, जीवनस्य, मानवस्वभावस्य च अवलोकनं, अवगमनं च सुधारयितुम्, स्वस्य कथाकथनकौशलं, उत्पादनस्तरं च निरन्तरं सुधारयितुम्, स्वस्य साहित्यिकसाक्षरतायां सौन्दर्यक्षमतायां च निरन्तरं सुधारं कर्तुं च एतत् आन्तरिककौशलस्य अभ्यासं कर्तुं वर्तते। अनेकाः निर्देशकानां कृतयः उत्तमगुणवत्ताः सन्ति, परन्तु तेषां स्वरः दुर्बलः अपि आन्तरिकबलस्य अभावात् ते कदापि उत्तमाः कृतीः निर्मातुं न शक्नुवन्ति । अन्यत् चीनीयमूल्यानां संप्रेषणं, मानवजातेः सामान्यभावनाः मूल्यानि च कार्याणां माध्यमेन दर्शयितुं, येन वैश्विकसन्दर्भे चीनीयसंस्कृतेः प्रभावः वर्धते।

मूल्यानि कथं संप्रेषितव्यानि इति विषये चर्चां कुर्वन् झेङ्ग् क्षियाओलोङ्गः "झेन् हुआन् इत्यस्य आख्यायिका" इति उदाहरणरूपेण गृहीतवान् । सः अवदत् यत् एतस्याः टीवी-श्रृङ्खलायाः अनुकूलनं कुर्वन् सृजनात्मकदलेन किङ्ग्-वंशस्य मूलकाल्पनिक-ऐतिहासिक-पृष्ठभूमिः स्थापिता, सामन्त-विवाह-व्यवस्थायाः क्षयस्य क्रूरतायाः च आलोचनां कर्तुं, उजागरयितुं च कार्यस्य मूल्यं स्थापितं "द लेजेण्ड् आफ् जेन् हुआन्" इत्यस्य विदेशसंस्करणस्य परिचयः "एकः अविश्वासः आत्मा, सम्पूर्णस्य किङ्ग् साम्राज्यस्य विरुद्धं दुर्बलः महिला" इति । एतत् चीनीयदलेन न प्रदत्तं, परन्तु विदेशेषु प्रेक्षकैः स्वयमेव अवगतम् अस्ति एतेन ज्ञायते यत् मूल्यानां सामान्यता अन्तर्राष्ट्रीयसञ्चारस्य मूल्यसम्बद्धतां प्रदाति। "द लेजेण्ड् आफ् जेन् हुआन्" इत्यस्य लोकप्रियता बहुधा तस्य विचाराणां भेदकशक्तिः अस्ति, यया जीवनशक्तिः प्राप्ता अस्ति तथा च अस्य प्रभावः वर्धितः अस्ति , भोजनं, नाटके च सङ्गीतम्।

झेङ्ग जिओलोङ्ग इत्यनेन अन्ततः उक्तं यत् चीनीयचरित्रेण, चीनीशैल्या, चीनीशैल्या च उच्चगुणवत्तायुक्तानि चलच्चित्रदूरदर्शन-उत्पादानाम् निर्माणार्थं निर्मातृभ्यः वास्तविकचीनीकथाभ्यः आरभ्य यथार्थवादस्य रचनात्मकसिद्धान्तानां पालनम्, मूल्येषु ध्यानं दातव्यम् इति आवश्यकता वर्तते कार्यं, तथा च सृष्टिप्रक्रियायाः समये मानवस्वभावस्य कालस्य च गहनतया अन्वेषणं कुर्मः पृष्ठभूमिः, केवलम् एतादृशरीत्या एव वयं यथार्थतया कृतिं निर्मातुं शक्नुमः यत् कालस्य परीक्षां सहितुं शक्नोति, प्रेक्षकैः च स्मर्यते।

संवाददाता : वाङ्ग लिकुई सम्पादकः लु बिङ्ग प्रूफरीडर : फेय वोङ्ग

प्रतिवेदन/प्रतिक्रिया