समाचारं

ग्लोबल टाइम्स् सम्पादकीयम् : चीनविरुद्धं "चतुष्पक्षीयतन्त्रम्" दूरं न गन्तुं नियतम् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिका, जापान, भारत, आस्ट्रेलिया च चतुर्णां देशानाम् नेतारः अमेरिकादेशे २१ तः २२ पर्यन्तं स्थानीयसमये "चतुष्पक्षीयसुरक्षासंवाद" इति शिखरसम्मेलनं कृतवन्तः यद्यपि व्हाइट हाउसः दृढतया अङ्गीकुर्वति यत् "चतुष्पक्षीयसुरक्षासंवादः" तन्त्रं अमेरिकादेशस्य कृते चीनदेशं "भारत-प्रशांतक्षेत्रे" प्रतिबन्धयितुं साधनम् अस्ति तथापि अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अपि दावान् अकरोत् यत् "चतुष्पक्षीयशिखरसम्मेलनं" लक्ष्यं न करोति इति a specific country, but reporters at the meeting were सभायाः आरम्भस्य किञ्चित्कालानन्तरं अमेरिकीविदेशसचिवः ब्लिङ्केन् प्रथमविषयस्य घोषणां कुर्वन् कैमरे गृहीतः आसीत् : चीन - उपस्थिताः चिन्तयन्ति स्म यत् संवाददातारः लाइव-श्रव्यं न श्रोतुं शक्नुवन्ति इति। सर्वे जानन्ति यत् "चतुष्पक्षीय शिखरसम्मेलनं" चीनदेशं लक्ष्यं कृत्वा अस्ति, परन्तु प्रतिभागिनः एतावन्तः गुप्ताः गुप्ताः च सन्ति, येन चीनस्य निरोधः अन्तर्राष्ट्रीयरूपेण कियत् अलोकप्रियः इति ज्ञायते।
चतुर्भिः देशैः जारीकृते संयुक्तवक्तव्ये चीनदेशस्य प्रत्यक्षं उल्लेखः नासीत् । वक्तव्ये पूर्वदक्षिणचीनसागरयोः स्थितिविषये "गम्भीरचिन्ता" प्रकटिता, दक्षिणचीनसागरे "बाध्यता-धमकी-कर्मणां" निन्दां च कृता, परन्तु केन कार्याणि कृतानि इति स्पष्टतया न उक्तम्। तदतिरिक्तं चतुर्णां देशानाम् नेतारः अपि घोषितवन्तः यत् ते समुद्रीयसुरक्षाक्षेत्रे सहकार्यं सुदृढं करिष्यन्ति, क्वाड्-सङ्घस्य समुद्रीयसुरक्षासंस्थानां "अन्तरसञ्चालनक्षमता" सुदृढां करिष्यन्ति, अन्येभ्यः "भारत-प्रशांत"देशेभ्यः समुद्रीयनिगरानीप्रौद्योगिकीम् प्रदास्यन्ति, घोषितं च यत् ते आगामिवर्षे quad coast guard-सभां करिष्यन्ति।
यद्यपि पाश्चात्यजनमतेन पूर्वं सभायां "आक्रामकेन चीनेन सह व्यवहारः" इति विषयः उत्थापितः अस्ति तथापि वयं दृष्टवन्तः यत् बन्दद्वारेषु पृष्ठतः "चीनधमकीसिद्धान्तस्य" "भारतप्रशांतसंकटसिद्धान्तस्य" च प्रचारं निरन्तरं कर्तुं अतिरिक्तं... "चतुष्पक्षीय शिखरसम्मेलनं" किं नूतनं सारभूतं च अस्ति? यथा "चतुष्पक्षीयतन्त्रस्य" बाह्यदावः यत् सः क्षेत्रे "स्वतन्त्रतायां मुक्ततायां च" योगदानं ददाति, तथापि तत् अधिकं भ्रमात्मकं, द्रष्टुं कठिनं च अस्ति
अनेके विश्लेषकाः मन्यन्ते यत् अस्य "चतुष्पक्षीय शिखरसम्मेलनस्य" महत्त्वपूर्णः कार्यसूची अस्ति यत् चतुर्णां देशानाम् नेतारः एकत्र मिलित्वा भविष्ये "चतुष्पक्षीयतन्त्रस्य" निरन्तरतायै स्वसमर्थनं प्रकटयितुं शक्नुवन्ति। चतुर्णां देशेषु त्रयः निर्वाचनानां सामना करिष्यन्ति, अयं संवादः चतुर्णां देशानाम् वर्तमाननेतृणां अन्तिमः समागमः अपि भविष्यति । अवश्यं वाशिङ्गटन-नगरं अस्मिन् समये किञ्चित् राजनैतिक-विरासतां त्यक्तुं आशास्ति, अन्ये त्रयः देशाः अपि तस्य अनुसरणं कृत्वा काश्चन टिप्पणीं कृतवन्तः । परन्तु निक्केई एशिया सहितं बहवः विदेशीयमाध्यमाः दर्शितवन्तः यत् भविष्ये अपि चत्वारः देशाः प्रासंगिकतन्त्राणाम् अन्तर्गतं निकटपरस्परक्रियां निरन्तरं कर्तुं शक्नुवन्ति वा इति अद्यापि "प्रचारः क्वाड् संवादस्य अस्तित्वसंकटं गोपयितुं न शक्नोति" इति।
"भारत-प्रशांत-रणनीत्याः" महत्त्वपूर्ण-परियोजनारूपेण अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः मध्ये "चतुष्पक्षीय-सुरक्षा-संवादः" अमेरिका-देशस्य नेतृत्वे वर्षत्रयं यावत् "पुनर्स्थापितः" अस्ति वर्षत्रयानन्तरं कतिपयानि सभानि कृत्वा कतिपयानि वक्तव्यानि निर्गन्तुं विहाय "वैश्विकचुनौत्यैः" निवारणाय स्थापिताः षट् कार्यसमूहाः "प्रायः किमपि ठोसप्रगतिं कृतवन्तः" तथा च संवादः "मार्गं त्यक्तवान् इव दृश्यते तत् सर्वथा सामान्यं चिन्तयितुं अनावश्यकं च। अस्मिन् क्षेत्रे एकः लघुसमूहः यः चीनदेशं सुरक्षादृष्ट्या नियन्त्रयितुं अर्थव्यवस्थायाः दृष्ट्या चीनं बहिष्कृत्य च प्रयतते, "स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतस्य निर्माणम्" इति उच्चैः नारां गायन् क्षेत्रीयकार्येषु स्थूलहस्तक्षेपं कुर्वन् अस्ति, यत् कालस्य प्रवृत्तिविरुद्धं गच्छति तथा च प्रादेशिकदेशानां आकांक्षाणां विरुद्धं अपि चालयति।
"चतुष्पक्षीयतन्त्रस्य" स्थितिः अपि सूक्ष्मविश्वः अस्ति यत् कथं अमेरिकादेशेन चीनदेशस्य परितः अन्तिमेषु वर्षेषु एकं बन्दं अनन्यं च "लघुवृत्तं" कोबलं कृतम् अस्ति। पश्चिमे विशेषतः अमेरिकादेशे जनमतं भारतस्य "स्वतन्त्रतायाः" कारणेन अमेरिकादेशस्य अपेक्षितापेक्षया न्यूनविकासस्य "चतुर्पक्षीयतन्त्रस्य" असफलतायाः कारणं वदति तथा च नवीदिल्ली इत्यस्य उपरि आरोपं करोति यत् सा सर्वदा अमेरिकादेशेन सह स्वसम्बन्धस्य उपयोगं कृत्वा स्वस्य अन्वेषणार्थं करोति स्वहितं, यत् "रणनीतिकगठबन्धनस्य" अवधारणां क्षीणं करोति । वस्तुतः अमेरिकादेशं सहितं चतुर्णां देशानाम् मध्ये कस्य देशस्य चीनस्य सम्मुखे स्वस्य राष्ट्रहितस्य यथार्थविचाराः न सन्ति? कः देशः चीनदेशात् यथार्थतया "वियुग्मनं" कर्तुं शक्नोति अथवा "चीनदेशं बहिष्कृत्य" कर्तुं शक्नोति? चीनदेशः अस्मिन् क्षेत्रे अधिकांशदेशानां मुख्यव्यापारसाझेदारः अस्ति, चीनदेशः क्षेत्रीयशान्तिस्थिरतायां च प्रमुखः योगदानदाता अस्ति, चीनं विना सुरक्षाविकासस्य विषये वक्तुं शून्यवार्तालापं विहाय अन्यः कोऽपि वास्तविकः अर्थः न भविष्यति। अलोकप्रियतां नियतं चीनदेशेन सह कृत्रिमरूपेण तनावस्य निर्माणं, सम्मुखीकरणं च प्रेरयितुं च न वक्तव्यम्।
केचन विश्लेषकाः सूचितवन्तः यत् "चतुर्गुणशिखरसम्मेलनेन" "चीन-उत्प्रेरकं" विना तथाकथितं "चीन-धमकी" विफलं कर्तुं प्रयत्नः कृतः । वस्तुतः अत्र वाशिङ्गटननगरे रजतस्य त्रयः शतानि तालानि नास्ति न केवलं चीनदेशस्य गणना कर्तव्या, अपितु क्षेत्रीयदेशानां, अन्तर्राष्ट्रीयसमुदायस्य अपि प्रतिक्रियाः अपि गृहीतव्याः |. एतावत् चोरीकृत्य अमेरिकादेशः यथाशीघ्रं एशिया-प्रशान्त-देशस्य शान्ति-सहकार्य-प्रवृत्तौ पुनः आगच्छेत् |. अमेरिकादेशः चिरकालात् प्रतिज्ञातवान् यत् "नवीनशीतयुद्धं" न अन्वेषयिष्यति, चीनदेशस्य वचनं कर्म च सुसंगतं वा इति न केवलं चीनदेशः, अपितु अन्तर्राष्ट्रीयसमुदायः अपि पश्यति।
प्रतिवेदन/प्रतिक्रिया