समाचारं

६१ वर्षेषु सर्वाधिकं दुष्टः अनावृष्टिः! १९ इक्वाडोर-प्रान्ताः रेड अलर्ट्-प्रवेशं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
इक्वाडोरदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २२ सितम्बर्-दिनाङ्के देशस्य राष्ट्रिय-आपद-प्रबन्धन-सचिवालयेन घोषितं यत् देशस्य २४ प्रान्तेषु १९ प्रान्तेषु रेड अलर्ट-स्थितौ प्रविष्टाः सन्ति ६१ वर्षेषु देशे सर्वाधिकं दुर्गतिम् अस्ति इति कारणेन जनानां, आधारभूतसंरचनायाः च रक्षणार्थं एषः उपायः कृतः ।
अवगम्यते यत् रेड अलर्ट-राज्यस्य अन्तर्गतं इक्वाडोर-देशः आपत्कालीन-आपातकालीन-सञ्चालन-समित्याः सक्रियीकरणं करिष्यति, यत् आपत्कालीन-आपदा-निवृत्ति-प्रतिक्रिया-कार्यक्रमस्य समन्वयं करिष्यति, आकस्मिक-योजनानि कार्यान्वयिष्यति, संसाधन-अन्तराणां पूर्तिं करिष्यति, सम्भाव्य-प्रमुख-प्रभावानाम् प्रतिक्रियां च करिष्यति |.
अपर्याप्तवृष्टिः इत्यादिभिः कारकैः प्रभावितः इक्वाडोरदेशः सम्प्रति अनावृष्टिः, जलस्य अभावः, वनानां अग्निः इत्यादीनां समस्यानां सामनां कुर्वन् अस्ति, कृषिः, जलविद्युत्, जलप्रदायः, खाद्यसुरक्षा च सर्वाणि प्रभावितानि सन्ति
समाचारानुसारं इक्वाडोरदेशस्य २१ प्रान्तेषु विगत २७ दिवसेषु कुलम् २३,४५३ हेक्टेर् भूमिः वनअग्निप्रकोपेन प्रभाविता अस्ति, कुलम् १,३३७ वनअग्निप्रकोपः अभवत्, यत् समानकालात् २८४ अधिकम् अस्ति गतवर्षे .
सम्पादकः चेन जियावेन्
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया