समाचारं

जापानीयानां मीडियानां कथनमस्ति यत् जापानदेशेन गहनसमुद्रस्य वैज्ञानिकखननस्य नूतनः अभिलेखः स्थापितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, २२ सितम्बर (सिन्हुआ) जापानी मीडिया जापानस्य समुद्री अनुसन्धानविकास एजेन्सी इत्यस्य समाचारस्य उद्धृत्य २२ तमे दिनाङ्के ज्ञापयति यत् जापानस्य "पृथिवी" गहनसमुद्रस्य अन्वेषणजहाजेन ९८० मीटर् यावत् ६,८९७.५ मीटर् जलगहनतायां खननं कृतम् जापान ट्रेन्च, तथा समुद्रपृष्ठतः अन्वेषणगहनता ७,८७७.५ मीटर् यावत् अभवत्, जहाजेन धारितं गहनसमुद्रस्य वैज्ञानिकं खननस्य अभिलेखं ताजगीकृत्य।
जापानस्य "मैनिची शिम्बुन्" इति जालपुटे २२ तमे दिनाङ्के ज्ञापितं यत् पृथिव्याः वैज्ञानिकसंशोधकाः ४० मीटर् दीर्घाः ड्रिलपाइप्स् संयोजयित्वा समुद्रतलं प्राप्य खननं निरन्तरं कुर्वन्ति स्म, २१ तमे दिनाङ्के समुद्रपृष्ठात् ७,८७७.५ मीटर् अधः प्राप्तवन्तः
जापान-समुद्री-अनुसन्धान-विकास-संस्थायाः जालपुटे सूचनाः दर्शयन्ति यत् २०११ तमे वर्षे "३.११"-भूकम्पस्य अनन्तरं पूर्वोत्तर-सागरे पनडुब्बी-दोषाणां नवीनतम-स्थितेः अन्वेषणार्थं "पृथिवी" मियागी-प्रान्तस्य जलं वहितुं गता अन्वेषणं बहिः।
तथ्याङ्कानि दर्शयन्ति यत् २०१२ तमस्य वर्षस्य एप्रिलमासे "पृथिवी" इत्यनेन मियागी-प्रान्तस्य ओशिका-द्वीपसमूहस्य समुद्रात् बहिः प्रमुखस्य भूकम्पस्य कारणभूतस्य दोषस्य विषये खनन-अनुसन्धानं कृतम्, तस्मिन् समये ड्रिल-पाइपस्य कुलदीर्घता ७,७५२.३ मीटर् आसीत्, येन अभिलेखः स्थापितः गहने समुद्र वैज्ञानिक खनन। (उपरि)
प्रतिवेदन/प्रतिक्रिया