समाचारं

कैमरी इत्यस्य विदेशेषु दुर्घटनापरिणामाः प्रकाशिताः, किं जापानीकाराः अद्यापि चिन्ताजनकाः सन्ति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः नूतन-कार-सुरक्षा-रेटिंग्-प्रणाली ancap-इत्यनेन १९ तमे दिनाङ्के घोषितं यत् नूतन-ऑस्ट्रेलिया-स्पेक्-टोयोटा-कैमरी-श्रृङ्खलायां सर्वेषां मॉडल्-मध्ये पञ्च-तारक-सुरक्षा-रेटिंग्-प्राप्तिः अस्ति

एन्सीएपी इत्यनेन उक्तं यत् टोयोटा कैमरी इत्यनेन दुर्घटनापरीक्षासु उत्तमं प्रदर्शनं कृतम्, विशेषतः वयस्कानाम् आवासीयसंरक्षणे ९५% इति अभिलेखं प्रदर्शनं प्राप्तम्, यत् अन्येभ्यः सर्वेभ्यः मॉडलेभ्यः महत्त्वपूर्णतया अग्रे अस्ति तेषु पार्श्वप्रहारः, झुकावस्तम्भप्रहारः, व्हिप्लेश-चोटः, दूरपार्श्व-आघात-परीक्षा च पूर्णाङ्काः प्राप्ताः, येन निवासिनः उच्चस्तरीयं रक्षणं प्राप्यते कैमरी इत्यस्य सम्मुखे आगच्छन्तानाम् वाहनानां कृते अपि न्यूनं जोखिमं भवति, यत्र एमपीडीबी (अग्रभागस्य टकरावः) परीक्षणे केवलं ०.९६ अंकाः (८ बिन्दुभ्यः) कटौतीः भवन्ति ।

पूर्णविस्तारस्य अग्रभागीयप्रभावपरीक्षायां चालकस्य पृष्ठयात्रिकाणां च शिरः, ऊरुस्य च उपरितनं रक्षणार्थं कैमरी-वाहने सम्यक् स्कोरः प्राप्तः । चालकस्य पृष्ठयात्रिकाणां च वक्षःरक्षणाय परिणामः "पर्याप्तः" आसीत् ।

बाल-आवासिनां रक्षणस्य दृष्ट्या कैम्री-इत्यस्य ८७% रेटिंग् प्राप्तम् । बाल-डमी-द्वयस्य शिरः-संरक्षणं ललाट-ऑफसेट्-इम्पैक्ट्-परीक्षायां "उत्तमम्" इति मूल्याङ्कितम्, यदा तु १० वर्षीयस्य डमी-इत्यस्य कण्ठस्य वक्षःस्थलस्य च रक्षणं फ्रंटल-ऑफसेट्-इम्पैक्ट्-परीक्षायां "उत्तमम्" इति पर्याप्तम् आसीत् . एएनसीएपी द्वारा परीक्षितानां सर्वेषां वाहनानां मूल्याङ्कनं भविष्यति यत् तेषां क्षमतायाः मूल्याङ्कनं भविष्यति यत् ते आस्ट्रेलिया-न्यूजीलैण्ड्-विपण्ये उपलभ्यमानानि विविधानि बाल-आसनानि सुरक्षिततया स्थापयितुं शक्नुवन्ति। कैमरी अधिकांशं बालपीठं सफलतया स्थापयितुं शक्नोति, परन्तु पृष्ठभागस्य बहिः आसनेषु पृष्ठमुखी शिशुपीठाः स्थापयितुं न शक्यन्ते, तथा च पृष्ठस्य केन्द्रपीठे ४ तः ८ वयसः बालकानां कृते बूस्टर आसनानि स्थापयितुं न शक्यन्ते

एएनसीएपी इत्यस्य दुर्बलमार्गप्रयोक्तृसंरक्षणमानकस्य अन्तर्गतं कैमरी इत्यस्य ८४% रेटिंग् प्राप्तम्, यत् पदयात्रिकाणां कृते उत्तमं शरीरसंरक्षणं दर्शयति, यत्र श्रोणि, ऊरु, जानु, शिनसंरक्षणस्य पूर्णचिह्नानि सन्ति कैमरी इत्यस्य स्वचालित-आपातकालीन-ब्रेकिंग्-प्रणाली (aeb) अपि अग्रे परीक्षण-परिदृश्येषु प्रभावी-प्रदर्शनं दर्शितवती, यत्र घुमावः, ओवरटेकिंग्-परिदृश्याः च सन्ति, अधिकांशः टकरावः परिहृतः वा न्यूनीकृतः वा तदतिरिक्तं एएनसीएपी इत्यनेन बोधितं यत् कैमरी-वाहने सुसज्जिते एईबी-प्रणाल्यां पृष्ठीयपदयात्री-परिचय-कार्यं (aeb backover) अस्ति, परन्तु एतत् कार्यं पूर्वनिर्धारितरूपेण सक्षमं नास्ति, अतः विपरीतपरीक्षा न कृता, तदनुरूपं स्कोरं च न प्राप्तम्

सुरक्षासहायतायाः दृष्ट्या कैमरी इत्यस्य लेन असिस्ट् सिस्टम् (lss) कार्येण पूर्णाङ्काः प्राप्ताः, यत्र सर्वेषां एलएसएस मूल्याङ्कनवस्तूनाम् "उत्तम" रेटिंग् प्राप्तम् कैमरी टोयोटा सेफ्टी सेन्स इति नाम्ना प्रसिद्धेन कॅमेरा-आधारित-गति-सहायक-प्रणाल्या सुसज्जिता अस्ति, यत्र एसीसी-क्रूज-नियन्त्रणस्य उपयोगे वाहनस्य वक्राणि ज्ञातुं गतिं न्यूनीकर्तुं च क्षमता सहितम् उन्नत-विशेषताः सन्ति