समाचारं

फोक्सवैगनं नूतनं suv पूर्वावलोकनं करोति, चीनी संस्करणं युगपत् विमोचितं भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगनस्य आधिकारिकसामाजिकमाध्यमजालस्थलेन घोषितं यत् नूतनं एसयूवी टेरोन् अक्टोबर् ९ दिनाङ्के प्रदर्शितं भविष्यति। वैश्विकविपण्येषु टिगुआन् आल्स्पेस् इत्यस्य स्थाने नूतनं कारं भविष्यति। अमेरिकादेशे अस्य प्रत्यक्षं नाम टिगुआन् इति भवति, अमेरिकनविनिर्देशेषु द्वितीयपीढीयाः मॉडलस्य उत्तराधिकारी भवति ।

tayron इति विमानं २०१८ तमे वर्षे faw-volkswagen इत्यनेन प्रक्षेपितस्य "tayron" इत्यस्य व्युत्पन्नम् अस्ति । यद्यपि प्रथमपीढीयाः टेरोन् २०२३ तमे वर्षे लघुरूपान्तरणं करिष्यति तथापि वैश्विकसंस्करणरूपेण द्वितीयपीढीयाः टेरोन् चीनदेशे "टेरोन् एल" इति नाम्ना एकत्रैव विक्रीयते

यद्यपि मूलनिर्माता सम्प्रति केवलं पूर्वावलोकनरूपेण पृष्ठभागस्य निकट-चित्रस्य उपयोगं करोति तथापि उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन सह faw-volkswagen "tayron l" घोषणासूचना पूर्वमेव घोषिता अस्ति एप्लिकेशन-फोटोभ्यः भवन्तः थ्रू-टाइप् टेल्-लाइट्-बारं, टेल्-आकारं च द्रष्टुं शक्नुवन्ति यत् मूल-ट्रेलर-सङ्गतम् अस्ति । चीनीयविपण्ये अस्मिन् ३०० टीएसआइ (अर्थात् अन्येषु विपण्येषु २८० टीएसआई) ३३० टीएसआई च समाविष्टाः सन्ति, तथा च ४मोशन चतुर्चक्रचालनविकल्पाः अपि प्रदास्यन्ति । १.५ लीटर इञ्जिन् ११८ किलोवाट् (१६० अश्वशक्तिः) उत्पादनं कर्तुं शक्नोति, २.० लीटर इञ्जिनस्य १३७ किलोवाट् (१८६ अश्वशक्तिः) १६२ किलोवाट् (२२० अश्वशक्तिः) च उत्पादनं भवति ।

tayron इत्यस्य वैश्विकसंस्करणं फोक्सवैगनस्य नूतनपीढीयाः पदचिह्नानि अनुसृत्य mqb evo मञ्चं स्वीकुर्यात्, अतः भविष्ये लघुपेट्रोल-विद्युत् etsi, डीजल tdi, प्लग-इन ehybrid शक्तिः च प्रकटिताः भविष्यन्ति इति अपेक्षा अस्ति

आकारस्य दृष्ट्या टेरोन् इत्यस्य परिमाणं ४,६९५×१,८५४×१,६८४मि.मी., तृतीयपीढीयाः टिगुआन् इत्यस्य ४,५३९×१,८३९×१,६६०मि.मी दीर्घतायाः दृष्ट्या चक्रस्य आधारः चक्रस्य आधारः च द्वौ अपि ११० मि.मी. तस्मिन् एव समूहे स्कोडा कोडियाक् इत्यस्य तुलने अयं अपि मध्ये अस्ति ।

यद्यपि अद्यापि अधिका सूचना नास्ति तथापि सामान्यतया अपेक्षा अस्ति यत् टेरोन् इत्यस्य केबिन् टिगुआन्-पस्साट्-योः अनुरूपं भविष्यति, अत्यन्तं डिजिटल-डिजाइनं स्वीकुर्वन्, यत्र पूर्णतया डिजिटल-यन्त्राणि, बृहत्तरं केन्द्रीय-स्पर्श-पर्दे च सन्ति