समाचारं

दृष्टिकोण|"उड्डयनम्" इति प्रहारं कर्तुं कियत्कालं यावत् समयः स्यात्?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकसंशोधनप्रतिवेदनानि दर्शयन्ति यत् "उड्डयनकाराः" अपस्ट्रीम-अनुसन्धानात् विकासेन च भागानां उपकरणानां च, विशेषसामग्रीणां विमानानाञ्च निर्माणात् आरभ्य, बी-अन्तस्य, सी-अन्तस्य च मध्यप्रवाहव्यापारसेवापर्यन्तं, तथा च ततः अधःप्रवाहस्य अनुरक्षणं, सांस्कृतिकपर्यटनम् इत्यादिषु उद्योगेषु , सशक्त औद्योगिकचालकबलेन सह
वर्तमान समये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् सुरक्षां सुनिश्चित्य यथाशीघ्रं उड्डयनकारानाम् उपयोगस्य व्ययस्य न्यूनीकरणं करणीयम्, येन ते विमानैः, उच्चगतिरेल् इत्यादिभिः यात्रासाधनैः सह मूल्यप्रतिस्पर्धां कर्तुं शक्नुवन्ति
पाठ |."देखते" समाचार साप्ताहिक संवाददाता जिओ वेनफेंग, मा जिओचेंग, झांग चेंगझे
अनुकूलनीतीनां निरन्तरप्रवर्तनेन स्थानीयसर्वकारस्य योजनायाः विपण्यस्तरस्य च अभूतपूर्वलोकप्रियतां प्राप्तवती तेषु "उड्डयनकाराः" महती क्षमता, महती कल्पना च इति मन्यन्ते
"लुकआउट" न्यूज वीकली इत्यस्य संवाददातारः अद्यैव अनेकाः प्रतिनिधिकम्पनयः गत्वा ज्ञातवन्तः यत् "उड्डयनकाराः" इत्यनेन सह सम्बद्धाः कम्पनयः अनुसन्धानं विकासं च व्यावसायिकीकरणं च विषये उत्साहिताः सन्ति तथापि "उड्डयनं टैक्सी" इति व्ययस्य न्यूनीकरणस्य दृष्ट्या च दक्षतासुधारः, आधारभूतसंरचना, सुरक्षाप्रबन्धनम् इत्यादयः आव्हानानि अपि भविष्यन्ति।
उद्योगस्य अन्तःस्थजनाः सूचयन्ति यत् कम्पनीभ्यः अनुसन्धानविकासस्य त्वरिततायै, उड्डयनकारस्य व्ययस्य न्यूनीकरणाय, आधारभूतसंरचनानां औद्योगिकशृङ्खलानां च सुधारं कर्तुं, न्यून-उच्चतायाः आर्थिकजीवनशक्तिं च मुक्तुं प्रोत्साहितव्या
"उड्डयनकाराः" लोकप्रियाः सन्ति
xpeng huitian इत्यस्य संस्थापकः अध्यक्षश्च zhao deli इत्यनेन उक्तं यत् हेलिकॉप्टरस्य तुलने "उड्डयनकाराः" मुख्यतया विद्युत् चालिताः भवन्ति, तेषां लाभाः सन्ति यत् ते अधिकं पर्यावरणस्य अनुकूलाः, न्यूनः कोलाहलः, न्यूनाः उड्डयनस्य अवरोहणस्य च स्थितिः भवति
यथा न्यून-उच्चतायाः अर्थव्यवस्था उष्णनीतिशब्दः अभवत्, तथैव "उड्डयनकाराः" अपि व्यापकं ध्यानं आकर्षितवन्तः । संवाददाता दृष्टवान् यत् "उड्डयनकार" इत्यत्र गभीररूपेण संलग्नाः बहवः कम्पनयः अधुना व्यस्ताः सन्ति, आगन्तुकानां अनन्तधारा अस्य उपक्रमं कुर्वती अस्ति
साक्षात्कारिणः विशेषज्ञानाम् अनुसारं न्यून-उच्चतायां अर्थव्यवस्थायां मुख्यतया त्रयः प्रमुखाः पक्षाः सन्ति प्रथमः उपभोक्तृ-ड्रोन-उद्योगः, द्वितीयः स्मार्ट-निरीक्षणस्य निर्माणार्थं ड्रोन्-इत्यस्य डिजिटल-अर्थव्यवस्थायाः च संयोजनम् परिवहनक्षेत्रे ।
तेषु परिवहनक्षेत्रं उद्योगेन न्यून-उच्चतायाः अर्थव्यवस्थायां बृहत्तमं आर्थिकमूल्यं निर्मातुं शक्नोति इति क्षेत्रेषु अन्यतमं मन्यते, तस्य कार्यान्वयनार्थं "उड्डयनकाराः" महत्त्वपूर्णाः वाहकाः सन्ति
न्यून-उच्चतायाः दर्शनात् आरभ्य त्रि-आयामी-नगरीय-परिवहन-नगर-पार-एक्सप्रेस्-परिवहन-पर्यन्तं... "उड्डयनकाराः" स्मार्ट-नगरनिर्माणे, नगरीय-यातायात-दबावस्य निवारणे, उत्तम-जीवनस्य जनानां आवश्यकतानां पूर्तये च सहायतां कर्तुं अपेक्षिताः सन्ति वर्तमान समये अनेके नगरेषु "उड्डयनकारः" इति पटलस्य विन्यासस्य प्रयासः कृतः, "उड्डयनकारः" न केवलं ग्वाङ्गझौ आटोमोबाइलसमूहः इत्यादयः वाहनविशालकायः सक्रियरूपेण अग्रणीः अस्ति the emergence of ehang intelligent technology co., ltd. , xiaopeng huitian, fengfei aviation इत्यादीनि प्रौद्योगिकीकम्पनयः न्यून-उच्चतायुक्तविमानबाजारे त्वरितरूपेण गच्छन्ति।
कल्पनास्थानं विस्तृतं भवति
८ मार्च दिनाङ्के गुआङ्गझौ-नगरस्य केन्द्रीयव्यापारमण्डले झुजियाङ्ग-नव-नगरात् घरेलुरूपेण विकसितः evtol "उड्डयनकारः" उड्डीयत, पर्ल-नद्याः पारं गोलयात्रा-उड्डयन-प्रदर्शनं सम्पन्नं कर्तुं ६ निमेषाः यावत् समयः अभवत्, अनेके प्रसिद्धेषु स्थलचिह्नेषु गत्वा, प्रदातुं द्रुतगतिना अन्तरनगरविमानयानानि, न्यून-उच्चतायाः भ्रमणं च वाणिज्यिक-सञ्चालनानि कल्पनायाः कृते स्थानं उद्घाटयन्ति ।
"वयं विरलजनसंख्यायुक्तेषु वन्यक्षेत्रेषु उड्डीयन्ते स्म, परन्तु अद्य वयं नगरस्य केन्द्रव्यापारमण्डलस्य उपरि उड्डीयन्ते स्म, येन विमानयानस्य भविष्यं दर्शितम्।"
उदयमानाः कृष्णवर्णीयाः प्रौद्योगिकीः क्रमेण उद्भवन्ति यत् “उड्डयनकाराः” किमर्थम् एतावत् ध्यानं अनुग्रहं च प्राप्य यातायातस्य प्रियाः भवन्ति?
उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा भूमिः अधिकाधिकं संकीर्णः भवति तथा तथा अस्माकं उपरि आकाशः "नीलसागरः" अस्ति यस्य प्रबलतया अन्वेषणं कर्तुं शक्यते । "निम्न-उच्चतायाः अर्थव्यवस्थायाः कारणात् सीमापार-एकीकरणस्य नूतन-पारिस्थितिकी-जन्म भविष्यति। एषा न केवलं नूतन-ऊर्जा-वाहन-सदृशं पटलं उद्घाटयिष्यति, अपितु तया चालितं समर्थन-मूल-संरचना-निर्माणं, विमान-यातायात-आज्ञा-प्रबन्धन-मञ्चः इत्यादयः अपि उद्घाटिताः भविष्यन्ति अपि च मिलित्वा त्रिविमीयं अन्तरिक्षसंसाधनसक्रियीकरणं निर्मातुं कार्यं कुर्वन्ति ehang intelligent इत्यस्य अध्यक्षः hu huazhi अवदत्।
चीनदेशस्य नागरिकविमाननप्रशासनस्य आँकडानुसारं मम देशस्य न्यूनोच्चतायाः अर्थव्यवस्था २०२३ तमे वर्षे ५०० अरब युआन् अधिका भविष्यति, २०३० तमे वर्षे २ खरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति।
अनेकसंशोधनप्रतिवेदनानि दर्शयन्ति यत् "उड्डयनकाराः" अपस्ट्रीम-अनुसन्धानात् विकासेन च भागानां उपकरणानां च, विशेषसामग्रीणां विमानानाञ्च निर्माणात् आरभ्य, बी-अन्तस्य, सी-अन्तस्य च मध्यप्रवाहव्यापारसेवापर्यन्तं, तथा च ततः अधःप्रवाहस्य अनुरक्षणं, सांस्कृतिकपर्यटनम् इत्यादिषु उद्योगेषु , सशक्त औद्योगिकचालकबलेन सह।
औद्योगिकशृङ्खला मूलतः सम्पूर्णा अस्ति । “वाहनानां नूतनचतुर्णां आधुनिकीकरणानां, यथा विद्युत्करणं, बुद्धिः, संजालः, साझेदारी च, न केवलं उड्डयनकारानाम् अत्यन्तं सुरक्षितस्य, न्यूनलाभस्य, बृहत्-परिमाणस्य च घरेलु-आपूर्ति-शृङ्खलायाः आधारं स्थापितवन्तः, अपितु ठोस-आधारं अपि स्थापितवन्तः उड्डयनकारानाम् अनुसन्धानविकासाय निर्माणाय च अस्माकं व्यावसायिकप्रतिभानां विशालः भण्डारः अस्ति।" यदा पृष्टः यत् सः २०२१ तमे वर्षे उड्डयनकारानाम् परिनियोजनं किमर्थं आरब्धवान् तदा जीएसी शोधसंस्थायाः उड्डयनकारनवाचारकार्यस्थानस्य प्रमुखः सु किङ्ग्पेङ्गः अवदत् मम देशस्य स्वदेशीयरूपेण उत्पादितानां बृहत् विमानानाम्, बुद्धिमान् सम्बद्धानां विद्युत्वाहनानां च तकनीकी अनुभवः विशेषज्ञता च अस्ति औद्योगिकशृङ्खलायाः लाभैः सह औद्योगिकनक्शा पहेली मूलतः पूर्णा अस्ति तथा च उड्डयनकारानाम् औद्योगिकप्रक्रियायाः प्रबलतया प्रचारं कर्तुं शक्नोति।
अनुकूलनीतयः बहुधा बहिः आगच्छन्ति। साक्षात्कारिभिः पत्रकारैः उक्तं यत् गतवर्षस्य अन्ते यावत् अनुकूलनीतयः बहुधा प्रवर्तन्ते, येन उदयमानस्य उड्डयनकार-उद्योगस्य रक्षणे भूमिका अस्ति।
गतवर्षस्य दिसम्बरमासे "विश्वस्य प्रथमः मानवरहितविमाननिर्माणस्य अनुज्ञापत्रः" ईहाङ्ग इंटेलिजेण्ट् इत्यनेन स्वतन्त्रतया विकसितस्य उत्पादितस्य च मानवयुक्तस्य evtol इत्यस्य कृते प्रदत्तः, यत् विश्वे एकमात्रं विमानं जातम् यस्य प्रकारप्रमाणपत्रं, मानकविमानयोग्यताप्रमाणपत्रं, उत्पादनस्य अनुज्ञापत्रं च अस्ति evtol मॉडल। तदतिरिक्तं चीनदेशे बहवः evtol-कम्पनयः आद्यरूपस्य प्रथमं उड्डयनं प्राप्तवन्तः, तथा च बृहत्भारैः दीर्घदूरैः च परीक्षणविमानयानानि निरन्तरं करिष्यन्ति, येन न्यून-उच्चतायाः आर्थिक-उद्योगस्य विकासे अपि प्रेरणा-प्रवेशः अभवत्
"नीति-उन्नतिस्य तीव्रता, गतिः च अपेक्षां अतिक्रान्तवती, न्यून-उच्चतायाः अर्थव्यवस्थां परितः विविध-उद्योगानाम् विकासः अपेक्षितापेक्षया बहु शीघ्रं प्रगतिम् अकरोत्।" अनुप्रयोगपरिदृश्यप्रतिमानानाम् विन्यासः निर्माणं च।
अग्रभागः भवतु। साक्षात्कारिणां मते चीनदेशः evtol-क्षेत्रे प्रायः यूरोपीय-अमेरिका-देशयोः आरम्भः अभवत्, येषु स्थल-वायु-उभयचराः "उड्डयनकाराः" विश्वस्य अग्रणीः सन्ति हू हुआझी इत्यनेन परिचयः कृतः यत् चीनदेशस्य अनुसंधानविकासः उत्पादनं च, विमानयोग्यताप्रमाणीकरणे, परिचालनमानकानां स्थापनायां, समर्थनमूलसंरचनायाः च प्रथम-गति-लाभाः सन्ति चीनस्य उन्नतविमानपरिवहनं द्रष्टुं।
पोर्शे मैनेजमेण्ट् कन्सल्टिङ्ग् इत्यस्य पूर्वानुमानस्य अनुसारं २०३० तमे वर्षे तटस्थप्रत्याशानां अन्तर्गतं मम देशस्य evtol मार्केट् वैश्विकबाजारस्य २५% भागं धारयिष्यति, वैश्विकनिम्न-उच्चताक्षेत्रे महत्त्वपूर्णं मार्केट्-भागं धारयिष्यति
गुआङ्गझौ-नगरस्य पन्यु-मण्डले स्थिते क्षियाओपेङ्ग-हुइटियन-मुख्यालये उड्डयनकारः वॉयजर-एक्स२-इत्येतत् उड्डयनप्रदर्शनं कुर्वन् अस्ति (चित्रं १५ मे २०२४ दिनाङ्के गृहीतम्) जू जियायी/इत् जर्नल् इत्यस्य छायाचित्रम्
"उचितमूल्येन उड्डयनं" कदा सम्भवं भविष्यति ?
बहुप्रचारिताः "उड्डयनकाराः" कदा सामान्यजनानाम् गृहेषु "उड्डयनं" कर्तुं शक्नुवन्ति?
"उड्डयनकारानाम्" व्यावसायिकीकरणाय तलरेखा रक्तरेखा च सुरक्षां सुनिश्चित्य अस्ति । संवाददाता ज्ञातवान् यत् सम्प्रति अद्यापि बहवः विवरणाः सन्ति येषां समाधानं तान्त्रिकस्तरेन सुधारयितुम् च आवश्यकम्। "बैटरी-प्रदर्शन-सूचकानाम् उदाहरणरूपेण गृहीत्वा, लिथियम-आयन-बैटरी-ऊर्जा-घनत्वस्य वर्तमान-उच्चसीमा २५०-३००wh/किलोग्रामः अस्ति, परन्तु उद्योगः सामान्यतया मन्यते यत् evtol-कृते आदर्श-बैटरी-ऊर्जा-घनत्वं ४००-५००wh/kg यावत् प्राप्तुं आवश्यकम् अस्ति साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् बैटरी, , मोटरस्य कार्यक्षमतायाः अतिरिक्तं, उड्डयननियन्त्रणप्रणाली इत्यादीनां पक्षेषु सुधारस्य आवश्यकता वर्तते।
"उड्डयनकारानाम्" कार्यान्वयनम् अपि प्रौद्योगिक्याः व्ययस्य च सन्तुलनं कथं करणीयम् इति प्रश्नः अस्ति । झाओ डेली इत्यस्य मतं यत् वर्तमानकाले सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् सुरक्षां सुनिश्चित्य यथाशीघ्रं उड्डयनकारानाम् उपयोगस्य व्ययस्य न्यूनीकरणं करणीयम्, येन ते विमानं, उच्चगतिरेल् इत्यादिभिः यात्रासाधनैः सह मूल्यप्रतिस्पर्धां कर्तुं शक्नुवन्ति। यदि व्यय-प्रभावी न भवति तर्हि "उड्डयनकाराः" एकस्मिन् आलापसमूहे एव सीमिताः भवितुम् अर्हन्ति, येन विपण्यस्य अधिकविस्तारः प्रतिबन्धितः भवति ।
उत्पादस्तरस्य अतिरिक्तं आधारभूतसंरचनायाः स्तरः "उड्डयनकारानाम्" कार्यान्वयनम् अपि प्रभावितं करोति । प्रतिवादिभिः उक्तं यत् उड्डयनकारानाम् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्थानकानि, पार्किङ्गक्षेत्राणि, टर्मिनल्-स्थानानि, संचार-नौकायान-सुविधाः इत्यादयः आवश्यकाः सन्ति । “वर्तमानकाले अन्तर्राष्ट्रीयरूपेण ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्थानकानाम् परिकल्पनायाः केचन प्रारम्भिकाः मानकाः प्रस्ताविताः सन्ति, परन्तु तत्र परिपक्वः व्यवस्थितः समाधानः नास्ति” इति साक्षात्कारकर्ता अवदत्
तदतिरिक्तं वायुक्षेत्रविनियोगः, मार्गप्रबन्धनं, यातायातनियन्त्रणं, उड्डयननिगरानीयं, जोखिमप्रतिक्रिया इत्यादीनि समाविष्टानि न्यून-उच्चता-वायुक्षेत्र-प्रबन्धनक्षेत्रेषु अपि बृहत्-अन्तरालानि सन्ति, येषां तत्कालं अन्वेषणस्य आवश्यकता वर्तते
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् न्यून-उच्चता-अर्थव्यवस्थायाः विकासाय त्रयः पक्षाः प्रयत्नाः आवश्यकाः सन्ति : अनुसंधानविकासः निर्माणं च, उड्डयनसञ्चालनं, आधारभूतसंरचनासमर्थनं च xpeng motors इत्यस्य अध्यक्षः he xiaopeng इत्यादयः सुझावम् अयच्छन् यत् नीतियोजनानि निर्मातुं प्रौद्योगिकी, पूंजी, आधारभूतसंरचनासमर्थनं च सुधारयितुम् अस्माभिः नूतन ऊर्जावाहन-उद्योगस्य नीतिविकास-अनुभवस्य सन्दर्भः करणीयः |. ■
प्रतिवेदन/प्रतिक्रिया