समाचारं

सीआरआरसी इत्यस्य १००० किलोवाट् शक्तिवर्गस्य पेट्रोल-विद्युत्-संकर-इञ्जिनं प्रथमवारं विधानसभारेखातः लुठति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, डालियान्, सितम्बर १९ (रिपोर्टर हान जियानुओ) १८ सितम्बर तः १९ सितम्बर पर्यन्तं सीआरआरसी रेल पारगमन तथा स्वच्छ ऊर्जा उपकरण सामान्य श्रृङ्खला कार्यसम्मेलनं तथा डालियान् उन्नत विनिर्माण उद्योग क्लस्टर आदान प्रदान सम्मेलन अस्मिन् कालखण्डे डालियान् मध्ये... प्रथमं १,००० किलोवाट् शक्तिस्तरस्य पेट्रोल-विद्युत्-संकर-इञ्जिनं उत्पादनपङ्क्तौ लुठितम् ।
सीआरआरसी डालियान् लोकोमोटिव् एण्ड् रोलिंग स्टॉक् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकस्य सन शिडोङ्ग इत्यस्य मते इञ्जिनं स्वतन्त्रं कोर हाइब्रिड् नियन्त्रणप्रौद्योगिकीम् अङ्गीकुर्वति, यत्र मुख्यशक्तिस्रोतरूपेण बृहत्क्षमतायाः लिथियम-आयनशक्तिबैटरी, डीजलइञ्जिनं च उपयुज्यते सहायकचार्जिंगार्थं यूनिट्। डीजल-इञ्जिनस्य चालनसमयः २४ घण्टाभ्यः २ घण्टाभ्यः न्यूनीकृतः अस्ति, तस्य ईंधनस्य ४०% अधिकं बचतं भविष्यति इति अपेक्षा अस्ति
"संकरनियन्त्रणप्रणाली डीजलइञ्जिन-एककं केवलं इष्टतम-आर्थिक-वेगेन कार्यं कर्तुं शक्नोति, यत् ऊर्जा-बचने, उत्सर्जन-निवृत्ति-, शोर-निवृत्तेः च लक्ष्याणि प्राप्तुं, इंजन-कर्षणस्य आवश्यकतां पूरयितुं शक्नोति । प्राचीन-आन्तरिक-दहन-इञ्जिनैः सह तुलने कार्बन-मोनोआक्साइड् उत्सर्जनं ८३% न्यूनीकर्तुं शक्यते, हाइड्रोकार्बन उत्सर्जनं ७२.५% न्यूनीकर्तुं शक्यते, नाइट्रोजन आक्साइड् उत्सर्जनं च ४५% न्यूनीकर्तुं शक्यते, येन उपयोक्तृभ्यः पर्याप्तं आर्थिकं पारिस्थितिकं च लाभं प्राप्तुं शक्यते" इति सीआरआरसी डालियान् लोकोमोटिव् एण्ड् रोलिंग् स्टॉक् कम्पनी इत्यस्य डिजाइनरः मेङ्ग हे अवदत् ., लि.
सीआरआरसी रेल पारगमन तथा स्वच्छ ऊर्जा उपकरण संयुक्त श्रृङ्खला क्रिया केन्द्रीय उद्यमानाम् औद्योगिकशृङ्खलायाः एकीकरणाय विकासाय च संयुक्तशृङ्खलाक्रियासु अन्यतमम् अस्ति। इदं सम्मेलनं मुख्यतया औद्योगिकसामान्यशृङ्खला इत्यादिषु केन्द्रितं भवति, औद्योगिकशृङ्खलायाः अनुप्रयोगपरिदृश्यानां तथा प्रमुखलिङ्कानां आपूर्ति-माङ्ग-डॉकिंग्-कार्यं करोति, औद्योगिक-एकीकरणाय उत्तम-पारिस्थितिकीतन्त्रस्य निर्माणं प्रवर्धयति, व्यापकस्य अग्रे प्रचारस्य सामरिक-नियोजनं कार्यान्वयति | नूतनयुगे पूर्वोत्तरचीनस्य पुनर्जीवनं, लघुमध्यम-उद्यमानां विकासं सहकारेण प्रवर्धयति, आधुनिक-औद्योगिक-व्यवस्थां च निर्माति।
सम्मेलने साधारणशृङ्खलाकार्याणां हस्ताक्षरसमारोहः अपि आयोजितः सीआरआरसी इत्यनेन अनशन आयरन एण्ड् स्टील ग्रुप् इत्यनेन सह रणनीतिकसमझौतेषु हस्ताक्षरं कृतम् तथा च डालियान् इन्स्टिट्यूट् आफ् केमिकल फिजिक्स, चीनी अकादमी आफ् साइंसेज इत्यनेन सह औद्योगिकशृङ्खलासहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम्, तथा च चीनस्य औद्योगिकव्यापारिकबैङ्केन सह औद्योगिकशृङ्खलावित्तीयसहकार्यसम्झौते हस्ताक्षरं कृतवान्। सीआरआरसी-सहायककम्पनीभिः आपूर्ति-माङ्ग-मेलनम्, सहकारि-समर्थनम्, अभिनव-सहकार्यं, उद्योगस्य वित्तस्य च एकीकरणं, औद्योगिकसशक्तिकरणं च इति पञ्च विषयेषु उद्योगशृङ्खला-साझेदारैः सह ८० युग्मानां साधारणशृङ्खला-क्रियासहकार-समझौतानां हस्ताक्षरं कृतम् अस्ति
प्रतिवेदन/प्रतिक्रिया