समाचारं

डिजिटल अर्थव्यवस्थायां कृत्रिमबुद्धौ च केन्द्रीकृत्य बीजिंग-अन्तर्जालन्यायालयः नूतन-उत्पादकतां सशक्तं कर्तुं सुनिश्चितं कर्तुं च सज्जः अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-अन्तर्जाल-न्यायालयेन नूतनानां उत्पादकशक्तीनां विकासाय सेवा-प्रतिश्रुति-विशिष्ट-प्रकरणानाम् सूचना दत्ता, एतेषां प्रकरणानाम् न्यायाधीशत्वेन सर्वेषां पक्षानाम् अधिकारानां दायित्वानाञ्च सीमाः समये स्पष्टीकृताः, येन बीजिंग-नगरं प्रकाशितम् | अन्तर्जालन्यायालयस्य अत्याधुनिकविज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे न्यायिकसेवायाः गारण्टीः सुदृढाः , उच्चगुणवत्तायुक्तेन न्यायेन नूतनानां उत्पादकशक्तीनां विकासं सशक्तं कर्तुं निरन्तरप्रयत्नाः, तथा च नूतनव्यापाररूपाणां नूतनानां च स्वस्थविकासाय व्यवहारमार्गदर्शनं प्रदातुं विधिराज्यस्य पटले अङ्कीय अर्थव्यवस्था, कृत्रिमबुद्धिः इत्यादीनि प्रौद्योगिकीनि।
"दत्तांशबौद्धिकसंपत्तिपञ्जीकरणप्रमाणपत्रम्" प्रमाणीकरणप्रभावः भवति
वादी, एकः प्रौद्योगिकीकम्पनी, १,५०५ घण्टानां मण्डारिन-स्वर-आँकडानां संग्रहणं, अभिलेखनं च कर्तुं बहु जनशक्तिं वित्तीयसम्पदां च व्ययितवान्, आँकडा-सङ्ग्रहं च निर्मितवान् २०२१ तमे वर्षे वादी आविष्कृतवान् यत् प्रतिवादी, यः कृत्रिमबुद्धिक्षेत्रे अपि आँकडासेवासु संलग्नः आसीत्, सः अवैधरूपेण दत्तांशं प्राप्तवान्, तस्य दत्तांशं स्वस्य आधिकारिकजालस्थले जनसामान्यं प्रति प्रसारितवान्, जालप्रयोक्तृभ्यः इच्छानुसारं तत् डाउनलोड् कर्तुं च अनुमतिं दत्तवान् .
वादी मन्यते यत् प्रतिवादी वादी च दत्तांशसंसाधन-उद्योगे अभ्यासकारौ स्तः तथा च परस्परं प्रतिस्पर्धात्मकः सम्बन्धः अस्ति अन्येभ्यः प्रकरणं, यत् अन्यायपूर्णं स्पर्धां भवति।
विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् वादीद्वारा प्रस्तुतं "दत्तांशबौद्धिकसम्पत्त्याधिकारपञ्जीकरणप्रमाणपत्रं" सिद्धं कर्तुं शक्नोति यत् प्रकरणे सम्बद्धः आँकडासमूहः वादीद्वारा एकत्रितः आसीत् अर्थात् आँकडा बौद्धिकसम्पत्त्याः पञ्जीकरणस्य उपयोगः यथा कर्तुं शक्यते वादी दत्तांशसम्पत्त्यधिकारं प्राप्नोति इति प्रारम्भिकं प्रमाणं, तस्य दत्तांशरूपेण अपि उपयोक्तुं शक्यते संग्रहक्रियाणां वा दत्तांशस्य कानूनीमूलस्य प्रारम्भिकसाक्ष्यम्। एकः प्रौद्योगिकी-कम्पनी इति नाम्ना यत् आँकडा-भण्डारणं, टिप्पणी-प्रशिक्षण-सेवाः च प्रदाति, प्रतिवादी प्रत्यक्षतया प्रकरणे सम्बद्धस्य आँकडा-समूहस्य उपसमूहं स्वस्य आधिकारिक-जालस्थल-दत्तांश-उत्पादस्य सेवा-सामग्रीरूपेण अन्तर्जाल-उपयोक्तृभ्यः प्रकटितवान् तथा च उपयोक्तृभ्यः उपयोगाय डाउनलोड्-लिङ्कानि प्रदत्तवान् , यत् आँकडासेवा-उद्योगस्य अखण्डतायाः व्यावसायिकनीतिशास्त्रस्य च उल्लङ्घनं कृतवान्, वादीनां वैध-अधिकारस्य हितस्य च उपभोक्तृ-हितस्य च हानिम् अकरोत्, तथा च आँकडा-सेवा-बाजारे प्रतिस्पर्धा-क्रमं बाधितवान् अतः प्रतिवादीं वादीं आर्थिकहानिस्य एकलक्षं आरएमबी, उचिताधिकारसंरक्षणव्ययस्य च २३०० आरएमबी क्षतिपूर्तिं कर्तुं आदेशः दत्तः।
न्यायाधीशः अवदत् यत् दत्तांशबौद्धिकसम्पत्त्याधिकारः एकः प्रकारः दत्तांशाधिकारः अस्ति यस्य प्रयोगः सम्प्रति प्रसारणव्यवहारार्थं क्रियते। प्रकरणे सम्बद्धस्य आँकडासमूहस्य कृते प्राप्तं "दत्तांशबौद्धिकसंपत्तिपञ्जीकरणप्रमाणपत्रं" न केवलं प्रारम्भिकसाक्ष्यरूपेण उपयोक्तुं शक्यते यत् वादी प्रकरणे सम्बद्धेन आँकडासमूहेन सह सम्बद्धं सम्पत्तिहितं भोजयति , परन्तु दत्तांशसमूहसंग्रहणव्यवहारः अथवा दत्तांशस्रोतः वैधानिकः इति प्रारम्भिकसाक्ष्यरूपेण अपि उपयोक्तुं शक्यते । प्रकरणे सम्मिलितः दत्तांशसमूहः मूलदत्तांशं परिष्कृत्य एकीकृत्य, तथा च विखण्डितदत्तांशसूचनायाः विश्लेषणं कृत्वा संसाधितुं शक्नोति यत् मूलतः एकलम् आसीत् तथा च एल्गोरिदम्द्वारा सीमितमूल्यं भवति स्म, तथा च दत्तांशसम्पत्त्याधिकारः अस्ति
कृत्रिमबुद्ध्या उत्पन्नसामग्रीणां स्वामित्वं प्रकरणान्तरेण न्याय्यं करणीयम्
अन्यस्मिन् प्रकरणे वादी प्रॉम्प्ट् शब्दान् निवेश्य प्रकरणे सम्बद्धानि चित्राणि जनयितुं मुक्तस्रोतसॉफ्टवेयर stabledif⁃fusion इत्यस्य उपयोगं कृतवान्, ततः सामाजिकमञ्चे स्थापितवान् प्रतिवादी अन्तर्जालद्वारा लेखाः प्रकाशितवान् येषु प्रकरणे सम्बद्धानि चित्राणि दृष्टान्तरूपेण उपयुज्यन्ते स्म । वादी इत्यस्य मतं आसीत् यत् प्रतिवादी अनुमतिं विना चित्रस्य उपयोगं कृतवान् तथा च वादीनां हस्ताक्षरजलचिह्नं कटितवान्, येन प्रासंगिकाः उपयोक्तारः भूलवशं मन्यन्ते यत् प्रतिवादी कार्यस्य लेखकः अस्ति, येन वादीनां हस्ताक्षराधिकारस्य सूचनाजालप्रसारस्य अधिकारस्य च गम्भीररूपेण उल्लङ्घनं कृतम्, अतः सः न्यायालये मुकदमान् अङ्गीकृतवान्।
न्यायालयेन न्यायाधीशस्य अनन्तरं ज्ञातं यत् वादी पात्राणां प्रस्तुतिः इत्यादीनां चित्रतत्त्वानां डिजाइनं शीघ्रशब्दानां माध्यमेन कृतवान्, चित्रविन्यासं रचनां च मापदण्डानां माध्यमेन निर्धारितवान्, यत् वादीनां विकल्पान् व्यवस्थां च प्रतिबिम्बयति। वादी अन्ततः शीघ्रशब्दानां मापदण्डानां च परिवर्तनं कृत्वा सम्बद्धं चित्रं प्राप्तवान्, यत् वादीनां व्यक्तिगतव्यञ्जनं प्रतिबिम्बयति स्म अतः प्रकरणे सम्बद्धस्य चित्रस्य "मूलत्वस्य" आवश्यकताः सन्ति, अतः तस्य कार्यरूपेण मान्यतां प्राप्तव्यानि, प्रतिलिपिधर्मकायदानेन च रक्षितव्यानि .सम्बद्धः प्रतिलिपिधर्मः कृत्रिमबुद्धेः उपयोक्तुः भवेत् । प्रतिवादी प्रकरणे सम्बद्धानां चित्राणां कृते वादीनां सूचनाजालप्रसाराधिकारस्य हस्ताक्षराधिकारस्य च उल्लङ्घनं कृतवान्, उल्लङ्घनदायित्वं च वहितुं अर्हति। अतः प्रतिवादी वादीं क्षमायाचनां कृत्वा वादी ली मौमौ इत्यस्मै आर्थिकहानिरूपेण ५०० युआन् क्षतिपूर्तिं करोतु इति निर्णयः कृतः
बीजिंग-अन्तर्जालन्यायालयस्य मतं यत् कृत्रिमबुद्धेः उपयोगेन उत्पन्ना सामग्री कार्यस्य निर्माणं करोति वा इति व्यक्तिगतविवेकस्य आवश्यकता वर्तते, सामान्यीकरणं कर्तुं न शक्यते कृत्रिमबुद्धेः उपयोगेन उत्पन्ना सामग्री यदि कार्यस्य परिभाषां पूरयति तर्हि कार्यरूपेण मान्यतां प्राप्नुयात्, प्रतिलिपिधर्मकायदेन च रक्षिता भवेत् । तस्मिन् एव काले यदि कृत्रिमबुद्ध्या उत्पन्ना सामग्री उपयोक्तुः मूलबौद्धिकनिवेशं प्रतिबिम्बयति तर्हि प्रासंगिकप्रतिलिपिधर्मः सामान्यतया कृत्रिमबुद्धिप्रयोक्तुः एव भवितुमर्हति
कृत्रिमबुद्ध्या उत्पन्नानां चित्राणां "कार्य" विशेषतां ज्ञात्वा उपयोक्तुः "निर्माता" परिचयं च ज्ञात्वा, एषः प्रकरणः उपयोक्तृभ्यः निर्माणार्थं एआइ-उपकरणानाम् उपयोगं कर्तुं प्रोत्साहयितुं अनुकूलः भवति, तस्मात् "कृतीनां निर्माणं प्रोत्साहयितुं" इति निहितं लक्ष्यं प्राप्नोति " प्रतिलिपिधर्मकायदे, तथा च एआइ इत्यस्य उपयोगेन उत्पन्नसामग्रीणां लेबलं कर्तुं प्रासंगिकसंस्थानां प्रचारः नियामकविनियमानाम् कार्यान्वयनं प्रवर्धयिष्यति तथा च जनसमुदायस्य ज्ञातुं अधिकारस्य रक्षणं करिष्यति, यत् मनुष्याणां प्रबलस्थानस्य रक्षणाय सुदृढीकरणाय च अनुकूलं भविष्यति कृत्रिमबुद्धेः विकासः, तथा च कृत्रिमबुद्धिप्रौद्योगिक्याः अभिनवविकासस्य अनुप्रयोगस्य च प्रवर्धनाय अनुकूलः भविष्यति।
सहमतिरहितस्य प्राकृतिकस्य व्यक्तिस्य एआइ-प्रतिबिम्बस्य निर्माणं उल्लङ्घनम् अस्ति ।
प्रतिवादी, कृत्रिमबुद्धिप्रौद्योगिकीकम्पनी, कस्यचित् मोबाईलफोनलेखासॉफ्टवेयरस्य संचालकः अस्ति । वादीनां नाम अवतारं च सः लेखासॉफ्टवेयर् मध्ये पूर्वनिर्धारितः अस्ति यत् उपयोक्तृभ्यः "ai सहचराः" इति चयनं कर्तुं शक्नुवन्ति । आर्टिफिशियल इन्टेलिजेन्स टेक्नोलॉजी कम्पनी लिमिटेड् एआइ-पात्राणां कृते "प्रशिक्षण" एल्गोरिदम्-तन्त्रम् अपि प्रदाति, अर्थात् उपयोक्तारः विविधप्रकारस्य पाठस्य, चित्रचित्रस्य, गतिशील-अभिव्यक्तयः अन्ये च अन्तरक्रियाशील-कोर्पस्-इत्येतत् अपलोड् कुर्वन्ति, तथा च केचन उपयोक्तारः समीक्षायां भागं गृह्णन्ति आर्टिफिशियल इंटेलिजेंस टेक्नोलॉजी कं, लिमिटेड आर्टिफिशियल इंटेलिजेंस इत्यस्य उपयोगं कृत्वा वर्णकोर्पसस्य छाननं, वर्गीकरणं, निर्माणं च करोति । गपशपदृश्यस्य अवतारस्य व्यक्तित्वस्य च आधारेण, सॉफ्टवेयरः बुद्धिमान् एल्गोरिदम् अथवा ai स्वचालित उत्तराणां उपयोगेन उपयोक्तुः सह सम्बद्धाः "चित्रभावनाचिह्नानि" "उष्णशब्दाः" च धक्कायन्ति, येन वास्तविकव्यक्तिना सह अन्तरक्रियायाः अनुभवः निर्मीयते
न्यायालयेन न्यायाधीशस्य अनन्तरं ज्ञातं यत् कृत्रिमबुद्धिप्रौद्योगिकीकम्पनी सामग्री अपलोड् कर्तुं सरलं "चैनल" सेवां न प्रदाति, परन्तु नियमनिर्धारणस्य एल्गोरिदम् डिजाइनस्य च माध्यमेन उपयोक्तृभ्यः उल्लङ्घनसामग्रीणां निर्माणार्थं संगठितवती प्रोत्साहयति च, तेषां सह संयुक्तरूपेण आभासीप्रतिमाः निर्मितवती, तथा च... users' सेवायां कम्पनी तटस्थतांत्रिकसेवाप्रदाता नास्ति, अपितु संजालसामग्रीसेवाप्रदातृरूपेण उल्लङ्घनदायित्वं वहितुं अर्हति एकस्य कृत्रिमबुद्धिप्रौद्योगिकीकम्पन्योः he's name and portrait इत्यस्य व्यावसायिकप्रयोगेन he's अनुमतिः न प्राप्ता, अतः he's name and portrait rights इत्यस्य उल्लङ्घनम् अभवत् तस्मिन् एव काले प्रतिवादीनां व्यवहारेण तस्य सामान्यव्यक्तित्वस्य अधिकारस्य अपि उल्लङ्घनं कृतम् । अतः प्रतिवादी सार्वजनिकरूपेण वादीं क्षमायाचनां कृत्वा २०,००० युआन् मानसिकहानिः १८३,००० युआन् आर्थिकहानिः च क्षतिपूर्तिं करोति इति निर्णयः अभवत्
बीजिंग-अन्तर्जालन्यायालयेन दर्शितं यत् चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदः ९९० स्पष्टतया निर्धारितं यत् विशिष्टव्यक्तित्वअधिकारस्य अतिरिक्तं प्राकृतिकव्यक्तिः व्यक्तिगतस्वतन्त्रतायाः व्यक्तिगतगौरवस्य च आधारेण अन्यव्यक्तित्वाधिकाराः अपि उपभोक्तुं शक्नुवन्ति एतेन वस्तुतः स्पष्टं भवति यत् व्यक्तिगतस्वतन्त्रतायाः व्यक्तिगतगौरवस्य च आधारेण व्यक्तिगतहिताः व्यक्तित्वाधिकारस्य सर्वे अधिकारविषयाः सन्ति । विस्तृतपरिभाषामानकानां अभावात् व्यक्तिगतस्वतन्त्रतायाः व्यक्तिगतगौरवस्य च आधारेण व्यक्तिगतअधिकारहितव्यवस्था मुक्तव्यवस्था अस्ति । अस्मिन् सन्दर्भे आभासीप्रतिबिम्बे सम्बद्धाः असंख्याकाः व्यक्तिगतहिताः अस्य खण्डस्य उद्धृत्य पूर्णतया रक्षितुं शक्यन्ते ।
अनधिकृतं “मुखपरिवर्तनं” व्यक्तिगतसूचनाधिकारस्य उल्लङ्घनं करोति
वादी liao इत्यस्य प्राधिकरणं सहमतिञ्च विना, एकः प्रौद्योगिकी-संस्कृति-कम्पनी ai-प्रौद्योगिक्याः उपयोगेन तृतीय-पक्ष-मुखैः सह विडियो-श्रृङ्खलायां मुखं हृत्वा प्रतिस्थापयति स्म, ततः तकनीकीरूपेण संसाधित-वीडियो-मध्ये the face-changing templates were uploaded प्रकरणे सम्बद्धं सॉफ्टवेयरं प्रति, उपयोक्तृभ्यः च भुक्तप्रयोगाय प्रदत्तं, तेषां उपयोगः लाभं प्राप्तुं च कृतः । वादी मन्यते स्म यत् प्रतिवादी स्वस्य चित्रस्य, व्यक्तिगतसूचनायाः च अधिकारस्य उल्लङ्घनं कृतवान् अतः सः न्यायालये मुकदमान् अङ्गीकृतवान् ।
विवादानन्तरं न्यायालयेन ज्ञातं यत् प्रतिवादी चित्रस्य परिचयात्मकं मूलभागं तान्त्रिकमाध्यमेन निष्कासितवान् यत् टेम्पलेट् मध्ये अवशिष्टाः मेकअपः, केशविन्यासः, वस्त्राणि इत्यादयः तत्त्वानि प्राकृतिकजनानाम् सहजव्यक्तित्वतत्त्वेभ्यः मूलतः भिन्नाः आसन्, ते च परिचययोग्याः न आसन्। न च वादीनां चित्रस्य अपमानं, विकृतं, मिथ्याकरणं वा कृतवान्, न च वादीनां चित्राधिकारस्य उल्लङ्घनं कृतवान् परन्तु प्रतिवादीनां व्यवहारे वादीनां व्यक्तिगतसूचनायाः संसाधनं भवति स्म । वादीनां खातेः वर्णनं "किमपि सशुल्कसॉफ्टवेयरस्य कृते अधिकृतं नास्ति" इति चिह्नितम् अस्ति अतः प्रतिवादी वादीं प्रति लिखितरूपेण क्षमायाचनां कुर्वन्तु, वादीं ५०० युआन् मानसिकहानिः, १५०० युआन् आर्थिकहानिः च क्षतिपूर्तिं कुर्यात्, वादीनां अन्यदावान् अङ्गीकुर्वन्तु इति निर्णयः कृतः
न्यायाधीशः अवदत् यत् "चीनगणराज्यस्य व्यक्तिगतसूचनासंरक्षणकानूनस्य" अनुच्छेदः २७ निर्धारयति यत् "व्यक्तिगतसूचनासंसाधकाः उचितव्याप्तेः अन्तः व्यक्तिगतसूचनाः संसाधितुं शक्नुवन्ति यत् व्यक्तिः स्वस्य उपक्रमेण प्रकटयति अथवा अन्यैः कानूनीरूपेण प्रकटितः अस्ति ; सॉफ्टवेयर-सञ्चालन-संस्थाः मुख-सूचना-युक्तानि विडियो-संसाधितुं कृत्रिम-बुद्धि-गहन-संश्लेषण-प्रौद्योगिक्याः उपयोगं कुर्वन्ति व्यावसायिक-उपयोगस्य व्यक्तिगत-अधिकार-हितयोः महत्त्वपूर्णः प्रभावः भवितुम् अर्हति सम्बद्धस्य सॉफ्टवेयरस्य व्यावसायिकप्रतिरूपस्य व्यक्तिगतसूचनासंसाधनपद्धतीनां च आधारेण, विपण्यसंस्थानां मानकीकृतविकासस्य मार्गदर्शनस्य दृष्ट्या, एतत् निर्धारितव्यं यत् सहमतिविना प्रसंस्करणव्यवहारः व्यक्तिगतसूचनाधिकारस्य हितस्य च उल्लङ्घनं भवति
कम्पनीनां मध्ये व्यक्तिगतसूचनाः साझेदारी कर्तुं व्यक्तिगतसहमतिः आवश्यकी भवेत्
वादी लु इति कारकोटेशनसॉफ्टवेयरस्य पञ्जीकृतः उपयोक्ता, प्रतिवादी च सूचनाप्रौद्योगिकीकम्पनी सॉफ्टवेयरस्य संचालकः अस्ति वादी दावान् अकरोत् यत् यदा सः प्रकरणे सम्बद्धस्य सॉफ्टवेयरस्य उपयोगं कुर्वन् आसीत् तदा सॉफ्टवेयरेन मर्सिडीज-बेन्ज् ई-वर्गस्य उद्धरणस्य पॉप-अप-विण्डो दृश्यते, यस्मिन् "विक्रेता भवन्तं उद्धरणं प्रदातुं आह्वयति, कृपया" इति शब्दाः सन्ति pay attention to answer" in small gray fonts. वादी नेत्रयोः आकर्षकं "अधुना पश्यन्तु" इति क्लिक् कृतवान् बटनं नुदनस्य अनन्तरं ज्ञातं यत् प्रतिवादी वादीनां मोबाईलफोनसङ्ख्यां अन्यं व्यक्तिगतं च सूचनां मर्सिडीज-बेन्ज् इत्यस्मै साझां कृत्वा प्रसारितवान् व्यापारी । तदतिरिक्तं वादी ब्यूक्, गुआङ्गकी होण्डा इत्येतयोः विपणन-कॉल अपि प्राप्तवान् । वादी मन्यते स्म यत् प्रतिवादी वादीनां व्यक्तिगतसूचनाः तृतीयपक्षेभ्यः प्रदातुं, साझां कृत्वा, प्रसारयित्वा, व्यापारं च कृत्वा स्वस्य व्यक्तिगतसूचनाधिकारस्य उल्लङ्घनं कृतवान्
विवादानन्तरं न्यायालयेन ज्ञातं यत् प्रकरणे सम्बद्धं सॉफ्टवेयरं मूल्यजिज्ञासायै विक्रेतृभ्यः मोबाईलफोनसङ्ख्याप्रदानस्य निबन्धनस्य विषये उपयोक्तृभ्यः सूचितवान्, तथा च "निम्नमूल्येन पृच्छा" इति कार्यस्य उपयोगः करणीयः वा इति निर्णयः उपयोक्तृभ्यः एव अस्ति इति अतः प्रतिवादी वादीनां व्यक्तिगतसूचनाः एकत्रितवान् तथा च प्रदत्तवान् मर्सिडीज-बेन्जकारव्यापारिणं दातुं कार्येण वादीनां पृथक् सहमतिः प्राप्ता आसीत् तथा च वादीनां व्यक्तिगतसूचनाधिकारस्य उल्लङ्घनं न कृतम्। परन्तु प्रतिवादी ब्यूक् तथा गुआंगकी होण्डा कारव्यापारिभ्यः वादीनां व्यक्तिगतसूचनाः प्रदत्तवान्, सूचितसहमतेः दायित्वं न पूरितवान्, वादीनां व्यक्तिगतसूचनाधिकारस्य उल्लङ्घनं च कृतवान् अतः प्रतिवादी उल्लङ्घनं स्थगयितुं, क्षमायाचनां कर्तुं, वादीं १ युआन् आर्थिकहानिस्य क्षतिपूर्तिं कर्तुं च आदेशः दत्तः ।
बीजिंग-अन्तर्जालन्यायालयेन दर्शितं यत् अङ्कीय-अर्थव्यवस्थायाः सन्दर्भे व्यक्तिगत-सूचना-साझेदारी, आँकडानां उचित-उपयोगः च आँकडा-तत्त्वानां विपण्य-मूल्यं बहुधा अधिकतमं कर्तुं शक्नोति परन्तु व्यक्तिगतसूचनाः कथं कानूनीरूपेण प्रभावीरूपेण च उपयोक्तव्याः इति न्यायपालिकायाः ​​नियमनस्य आवश्यकता वर्तते । अस्मिन् प्रकरणे निर्णयेन उद्यमानाम् मध्ये व्यक्तिगतसूचनाः साझां कुर्वन् व्यक्तिनां व्यक्तिगतसहमतेः विशिष्टपरिचयमानकानि स्पष्टीकृतानि, तथा च उद्यमानाम् कृते व्यक्तिगतसूचनाः रक्षितुं दत्तांशस्य उपयोगं मानकीकृत्य च स्पष्टव्यवहारमार्गदर्शिकाः प्रदत्ताः
बीजिंग न्यूजस्य संवाददाता मु होङ्गजु
सम्पादक गण हाओ
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया