समाचारं

बीओई तथा महलसङ्ग्रहालयेन २०२४ तमे वर्षे "वृद्धेः मार्गं प्रकाशयितुं" जनकल्याणपरियोजनायाः प्रारम्भसमारोहः कृतः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीओई तथा प्रासादसङ्ग्रहालयःयजमानः २024वृद्धिमार्गं प्रकाशयतुजन कल्याण परियोजना अवतरण समारोह
अभिनव प्रौद्योगिक्या शिक्षा सशक्तीकरणसतत विकास
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के बीओई-संस्थायाः "वृद्धेः मार्गं प्रकाशयितुं" स्मार्ट-कक्षायाः समाप्ति-समारोहः, बैताङ्ग-निषिद्ध-नगरस्य पारम्परिक-संस्कृतेः जनकल्याण-वर्गस्य शान्क्सी-क्रियाकलापः च शान्क्सी-प्रान्तस्य ताइयुआन्-नगरे लौफन्-काउण्टी-प्रयोगात्मक-प्राथमिक-विद्यालये भव्यतया आयोजितः . "lighting the road to growth" इति शिक्षादानपरियोजनायाः आधिकारिकस्थापनात् आरभ्य, boe (boe) इत्यनेन दूरस्थक्षेत्रेषु शिक्षा उन्नयनं सशक्तं कर्तुं अभिनवप्रौद्योगिक्याः उपयोगः निरन्तरं कृतः अस्ति 2024 तमे वर्षे दानं कृत्वा आधिकारिकतया स्थापितानां 23 स्मार्टकक्षाणां समाप्तेः use, boe (boe) boe द्वारा दानं प्राप्तानां स्मार्टकक्षाणां कुलसंख्या 126. ते न केवलं शैक्षिकनवाचारस्य, सांस्कृतिकविरासतां, उन्नतप्रौद्योगिक्याः च एकीकरणस्य प्रतिनिधित्वं कुर्वन्ति, अपितु नवीनत्रिंशत् वर्षेषु boe इत्यस्य विकासयात्राम् आरभन्ते तथा च सक्रियरूपेण निगमस्य पूर्तिं कुर्वन्ति सामाजिक उत्तरदायित्वम्।
"वृद्धेः मार्गं प्रकाशयितुं" जनकल्याणपरियोजनायाः महत्त्वपूर्णसाझेदारत्वेन महलसङ्ग्रहालयः चीनस्य उत्तमपारम्परिकसंस्कृतेः लोकप्रियतां प्रसारयितुं च युवानां मध्ये प्रतिबद्धः अस्ति विशेषतः, बीओई प्रौद्योगिकीसमूहेन सह संयुक्तरूपेण आरब्धा "शतनिषिद्धनगरपारम्परिकसंस्कृतिः जनकल्याणवर्गः" परियोजना महलसङ्ग्रहालयस्य शैक्षिकप्रवर्धनस्य अन्यतमा महत्त्वपूर्णा अभ्यासः अस्ति परियोजनायाः आरम्भात् विगतवर्षे २६ विद्यालयेषु २०,००० तः अधिकेभ्यः छात्रेभ्यः ४०० तः अधिकाः ऑनलाइन जनकल्याणपाठ्यक्रमाः प्रदत्ताः सन्ति । योजनायाः कृते शान्क्सी लौफन् प्रयोगात्मकप्राथमिकविद्यालयः, जिंगल् जुन्युमध्यविद्यालयः च अपि अफलाइन् पायलट् विद्यालयाः अभवन् । अस्मिन् कार्यक्रमे लौफन् काउण्टी पार्टी समितिस्य उपसचिवः काउण्टी मजिस्ट्रेट् च जिंग् बो, लौफन् काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यः रेन् यिंग् तथा च लौफन् काउण्टी पार्टी समितिस्य कार्यकारी उपकाउण्टी मजिस्ट्रेटः ली ज़ुबिन् लौफन् इत्यस्य स्थायी समितिः सदस्यः च काउण्टी पार्टी समितिः उपदण्डाधिकारी च, जिंगल काउण्टी इत्यस्य उपदण्डाधिकारी जू लॉन्गपिंगः, चीनग्रामीणविकासप्रतिष्ठानस्य उपायुक्तः च महासचिवः डिंग याडोङ्गः, महलसङ्ग्रहालयस्य उपाध्यक्षः झू होङ्ग्वेन्, बीओई प्रौद्योगिकीसमूहस्य कार्यकारी उपाध्यक्षः यियुनस्य अध्यक्षः च प्रौद्योगिकी याओ क्षियाङ्गजुन्, बीओई प्रौद्योगिकी समूहस्य उपाध्यक्षः मुख्यब्राण्ड् अधिकारी च सी दा अस्य महत्त्वपूर्णस्य क्षणस्य साक्षिणः भवितुं समारोहे भागं गृहीतवान्।
आयोजने बीओई प्रौद्योगिकीसमूहस्य कार्यकारी उपाध्यक्षः याओ क्षियाङ्गजुन् अवदत् यत् "शिक्षायाः डिजिटाइजेशनं शिक्षायाः आधुनिकीकरणस्य प्रवर्धनस्य प्रमुखशक्तिः अस्ति। बीओई (बीओई) इन्टरनेट् आफ् थिङ्ग्स् नवीनतायाः क्षेत्रे स्वस्य विशेषज्ञतायाः पूर्णतया लाभं लभते तथा च uses multiple first-of-its-kind paper-like eye protection display technologies , न्यूननीलप्रकाशस्वास्थ्यप्रदर्शनप्रौद्योगिक्याः कृते अन्तर्राष्ट्रीयमानकानां निर्माणं कृतवान्, तथा च एकस्मिन् समये स्मार्टपरिसरस्य उत्पादानाम् सेवानां च श्रृङ्खलां प्रारब्धवान्, एतत् कम्पनीयाः अपि पूर्णतया लाभं गृहीतवान् औद्योगिकलाभान् विज्ञानं अभियांत्रिकीशिक्षाउत्पादानाम् विकासाय तथा जनकल्याणस्य समर्थनार्थं वैज्ञानिकनवाचारप्रथानां उपयोगाय जीवनस्य सर्वेषां वर्गानां सहकारिणः 'वृद्धेः मार्गं प्रकाशयितुं' शिक्षादानपरियोजनायाः अग्रिमदशवर्षीयं अध्यायं आरभन्ते, in -शिक्षायाः प्रौद्योगिक्याः च गहनं एकीकरणं, चतुरतरं, उज्ज्वलं, उत्तमं च भविष्यं प्रति गच्छन्तु!"
चीनग्रामीणविकासप्रतिष्ठानस्य उपमहासचिवः डिङ्गयाडोङ्गः स्वभाषणे अवदत् यत् "बीओई (बीओई) बहुवर्षेभ्यः अस्माकं भागीदारः अस्ति तथा च ग्रामीणडिजिटलशिक्षायाः विकासे निरन्तरं ध्यानं ददाति। 'लाइटिंग् द रोड् टु growth' education charity project has been transformed and completed 126 एकः स्मार्ट कक्षा, विज्ञानस्य प्रौद्योगिक्याः च सामर्थ्यस्य उपयोगेन शिक्षायाः अन्तरं पूरयितुं सहायतां कर्तुं ग्रामीणछात्राणां विकासमार्गं प्रकाशयितुं च भविष्ये वयं मिलित्वा कार्यं करिष्यामः बीओई, पैलेस म्यूजियम तथा समाजस्य सर्वेषां क्षेत्राणां कृते अस्माकं स्वस्वलाभानां कृते पूर्णं क्रीडां दातुं शैक्षिकसमतां प्रवर्तयितुं च प्रयत्नः करणीयः तथा च व्यापकग्रामीणपुनरुत्थानस्य समर्थनार्थं अदम्यप्रयत्नाः करणीयाः।”.
प्रासादसङ्ग्रहालयस्य उपनिदेशकः झू होङ्गवेन् स्वभाषणे अवदत् यत्, "चीनराष्ट्रस्य ५,००० वर्षीयसभ्यतायाः महत्त्वपूर्णवाहकः चीनदेशस्य उत्तमपारम्परिकसंस्कृतेः समागमस्थानत्वेन च प्रासादसङ्ग्रहालयः सर्वदा उत्तराधिकारं प्रचारं च मन्यते of china’s excellent traditional culture as its own responsibility, and continues to explore and innovate पारम्परिकसंस्कृतेः माध्यमेन ग्रामीणविकासं पुनः सजीवं कर्तुं तथा च दूरस्थक्षेत्रेषु प्रौद्योगिकीम् एकीकृत्य तेषां डिजिटलस्तरस्य उन्नयनार्थं पारम्परिकसांस्कृतिकशिक्षा शिक्षकाणां छात्राणां च सांस्कृतिकविश्वासं वर्धयति, सांस्कृतिकदृष्ट्या शक्तिशाली देशस्य निर्माणं करोति, चीनीराष्ट्रस्य महतीं कायाकल्पं च करोति।”. प्रासादसङ्ग्रहालयेन विद्यालये सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च “अहं निषिद्धनगरं गच्छामि” इति पुस्तकश्रृङ्खला अपि प्रदत्ता ।
अस्मिन् कार्यक्रमे चीनग्रामीणविकासप्रतिष्ठानस्य उपमहासचिवः डिंग याडोङ्गः, बीओई प्रौद्योगिकी समूहस्य उपाध्यक्षः मुख्यब्राण्ड्-अधिकारी च सी दा, लौफन् काउण्टी पार्टी समितिस्य उपसचिवः जिंग बो च काउण्टी मजिस्ट्रेट् जू लोङ्गपिंगः, जिंगल काउण्टी इत्यस्य उपदण्डाधिकारी, तथा च महलसङ्ग्रहालयस्य सामाजिककार्याणां शिक्षायाश्च मन्त्रालयस्य निदेशकः लु क्षियाओगाङ्गः तथा यियुन प्रौद्योगिकी स्मार्ट परिसरविभागस्य महाप्रबन्धकः ली हुइजुन् च संयुक्तरूपेण २०२४ तमे वर्षे निर्मितानाम् २३ नवीनस्मार्टकक्षाणां अनावरणसमारोहं कृतवन्तः वृद्धिमार्गस्य प्रकाशः" परियोजना। समारोहस्य अनन्तरं महलसङ्ग्रहालयस्य सामाजिकशिक्षाकर्मचारिणः नवसम्पन्नस्य स्मार्टकक्षायाः सजीवस्य रोचकस्य च अन्तरक्रियाशीलशिक्षणस्य माध्यमेन महलसङ्ग्रहालये निहितं उत्तमं चीनीयं पारम्परिकसंस्कृतिं बालकान् दर्शितवन्तः कक्षायाः समये बालकाः शिक्षकैः सह सक्रियरूपेण संवादं कृतवन्तः तथा हस्तनिर्मितानि क्रियाकलापाः आसन् विविधानि हस्तनिर्मितसामग्रीपुटकानि निर्माय निषिद्धनगरात् बहुमूल्यं सांस्कृतिकं उपहारं प्राप्नुवन्तु। तस्मिन् एव काले बीओई-स्वयंसेवकाः अपि बालकानां कृते सजीवाः रोचकाः च वैज्ञानिक-अभ्यास-वर्गाः आनयन्ति स्म set up कारखाना-संयोजन-रेखायाः अनुकरणार्थं समूह-अभ्यास-सत्रं आयोजितम्, येन बालकाः स्क्रीन-पिक्सेल-अनुकरण-यन्त्राणां संयोजने सहकार्यं कर्तुं, हस्तगत-अनुभवस्य माध्यमेन ज्ञानस्य अवगमनं गभीरं कर्तुं, अनुभवस्य माध्यमेन ज्ञानं प्राप्तुं, अभ्यास-माध्यमेन वृद्धिं प्राप्तुं च शक्नुवन्ति
२०२४ तमे वर्षे boe "lighting the road to growth" इति शैक्षिकदानपरियोजनायाः सफलकार्यन्वयनं तथा च अस्य आयोजनस्य सुचारुरूपेण आयोजनं शान्क्सीप्रान्तस्य लौफन् काउण्टीसर्वकारस्य तथा महलसङ्ग्रहालयस्य दृढसमर्थनस्य लाभं प्राप्तवान्, तथा च चीनग्रामीणतः अपि अविभाज्यः आसीत् विकासप्रतिष्ठानं सम्पूर्णे परियोजनाप्रक्रियायां सहकार्यं कुर्वन्तु। अस्मिन् कार्यक्रमे सर्वेषां पक्षेभ्यः प्रमुखाः अतिथयः शिक्षाक्षेत्रे विज्ञानस्य प्रौद्योगिक्याः संस्कृतिस्य च एकीकरणस्य अनुप्रयोगस्य च विषये गहनचर्चाम् अकुर्वन्, स्मार्टशिक्षायाः भविष्यस्य प्रवृत्तयः, जनकल्याणकारी उपक्रमानाम् तीव्रविकासः च कृतवन्तः। लौफन् काउण्टी सर्वकारस्य प्रासंगिकनेतारः, प्रतिनिधिरूपेण, "एकशतपरिसरस्य" नूतनदानस्य माइलस्टोन् इत्यस्य विषये बीओई इत्यस्य पुष्टिं कृतवन्तः अभिनन्दनं च कृतवन्तः तथा च कामना कृतवन्तः यत् "वृद्धेः मार्गं प्रकाशयितुं" तथा "एकशतं निषिद्धनगरस्य पारम्परिकसंस्कृतिदानवर्गाः" अधिकं लाभं प्राप्तुं शक्नुवन्ति भविष्ये जनाः बहुविधाः परिसराः दूरस्थक्षेत्रेषु अधिकान् शिक्षकान् छात्रान् च उत्तमं पारम्परिकसंस्कृतिं अवगन्तुं स्मार्टशिक्षायाः अनुभवं कर्तुं च सहायं कुर्वन्ति।
वैश्विकप्रौद्योगिकीकम्पनीरूपेण बीओई ग्रीन+, इनोवेशन+, तथा कम्युनिटी+ इत्येतयोः स्थायिविकाससंकल्पनानां पालनम् करोति, शिक्षा, संस्कृतिः, स्वास्थ्यं अन्येषु च क्षेत्रेषु सक्रियरूपेण जनकल्याणकारीक्रियाकलापं करोति, तथा च हरितं स्थायित्वं च अग्रणीरूपेण प्रौद्योगिकीनवाचारं सशक्तिकरणं च निरन्तरं चालयति विकासः सम्पूर्णः उद्योगः समाजः च। तेषु "वृद्धिमार्गं प्रकाशयितुं" २०१४ तमे वर्षे बीओई-द्वारा आरब्धा शैक्षिकदानपरियोजना अस्ति सामुदायिक दानविकासः ग्रामीणक्षेत्राणि च स्वस्य करियरं पुनः सजीवं कुर्वन्तु। वर्तमान समये बीओई इत्यनेन देशे ८ प्रमुखप्रान्तेषु नगरेषु च १२६ स्मार्टकक्षागृहाणि निर्मिताः, येन ६३,५०० तः अधिकेभ्यः शिक्षकेभ्यः छात्रेभ्यः च सॉफ्टवेयर-हार्डवेयर-शिक्षक-सशक्तिकरण-कार्यक्रमानाम् एकीकृत्य स्मार्ट-शिक्षा-समाधानं प्रदत्तम्, येन दूरस्थक्षेत्रेषु छात्राणां कृते प्रभावीरूपेण उत्तम-गुणवत्ता-शिक्षां प्राप्तुं च... विकासस्य अवसरैः नगरीयग्रामीणक्षेत्रयोः मध्ये डिजिटल-अन्तरस्य संकुचनं, क्षेत्रीयशिक्षायाः आधुनिकीकरणं प्रवर्धयितुं, समग्रसामाजिकप्रगतेः प्रवर्धने च महत्त्वपूर्णं मूल्यं प्रदर्शितम् अस्ति
"वृद्धेः मार्गं प्रकाशयितुं" विशेषपरियोजनारूपेण "शतनिषिद्धनगरपारम्परिकसंस्कृतिजनकल्याणवर्गः" दूरस्थक्षेत्रेषु बालकान् बीओई-स्मार्टशिक्षानवाचारप्रौद्योगिक्याः माध्यमेन समयस्य स्थानस्य च सीमां अतिक्रम्य निषिद्धस्य आकर्षणस्य अनुभवं कर्तुं शक्नोति नगरं निकटतः।पारम्परिकचीनीसंस्कृतेः सारं अवगच्छन्तु। तदनन्तरं दूरस्थक्षेत्रेषु विस्तृतपरिधिषु अधिकानि पाठ्यक्रमाः प्रारब्धाः भविष्यन्ति, २०२५ तमे वर्षे, प्रासादसङ्ग्रहालयस्य स्थापनायाः शतवार्षिकीपर्यन्तं, द्वौ पक्षौ मिलित्वा बीजिंगनगरस्य महलसङ्ग्रहालये बालकानां कृते शततमं विशेषपाठ्यक्रमं आनयिष्यति।
भविष्ये बीओई, पैलेस म्यूजियम च मिलित्वा प्रौद्योगिक्याः संस्कृतियाश्च सह शिक्षां सशक्तं कर्तुं निरन्तरं कार्यं करिष्यन्ति, येन ज्ञानस्य प्रकाशः प्रत्येकस्य बालस्य भविष्यं प्रकाशयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया