समाचारं

प्रथमपीढीयाः अन्तर्जाल-प्रसिद्धः यः एकदा वर्षे ३० कोटि-युआन्-रूप्यकाणि अर्जयति स्म, सः स्वस्य दुकानं बन्दं कृतवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता झांग दिची

ई-वाणिज्यस्य महिलावस्त्र-उद्योगः अधिकाधिकं कठिनः भवति । केवलं कतिपयदिनानि पूर्वं झाङ्ग दायी, यः एकदा प्रकाशितवान् यत् सः वर्षे ३० कोटियुआन्-रूप्यकाणि अर्जयति, “ताओबाओ-पत्रिकायाः ​​प्रथमक्रमाङ्कस्य विक्रेता” च अस्ति, सः आधिकारिकतया स्वस्य भण्डारस्य बन्दीकरणस्य घोषणां कृतवान्

१९ सितम्बर् दिनाङ्के रुहान होल्डिङ्ग्स् तथा अन्तर्जालसेलिब्रिटी मॉडल् इत्यस्य सहसंस्थापकः झाङ्ग दायी इत्यनेन वेइबो इत्यत्र दीर्घं पोस्ट् स्थापितं यत् मम हैप्पी वार्डरोब्, स्कर्ट जून, जुपेवेण्डु च भण्डारेषु नूतनानां उत्पादानाम् प्रक्षेपणं अनिश्चितकालं यावत् स्थगितम् भविष्यति यत् तेषां अनुकूलतां प्राप्तुं... मार्केट् कृत्वा अग्रिमं लक्ष्यं अन्वेष्टुम् .

यदा सः सर्वाधिकं लोकप्रियः आसीत् तदा सः प्रकाशितवान् यत् सः वर्षे ३० कोटिरूप्यकाणि अर्जयितुं शक्नोति ।

लाइव-स्ट्रीमिंग्-युगस्य आगमनात् पूर्वं झाङ्ग-दायी "ई-वाणिज्ये मालम् आनयन् प्रथमः व्यक्तिः" इति प्रसिद्धः अन्तर्जाल-प्रसिद्धः आसीत् ।

सार्वजनिकसूचनाः दर्शयति यत् २०१४ तमे वर्षे रुहान होल्डिङ्ग्स् इत्यस्य संस्थापकः अध्यक्षश्च फेङ्ग् मिन्, झाङ्ग दायी च संयुक्तरूपेण "माय हैप्पी वार्डरोब" ताओबाओ भण्डारस्य स्थापनां कृतवन्तौ, झाङ्ग दायी ऑनलाइन भण्डारशैल्याः अन्तर्जालसेलिब्रिटी ब्राण्ड् च आकारयितुं उत्तरदायी अस्ति एकवर्षेण अनन्तरं एषः ऑनलाइन-भण्डारः ताओबाओ-नगरे महिलानां वस्त्रस्य शीर्षस्थः व्यापारी अभवत् ।

२०१६ तः २०१८ पर्यन्तं तदनन्तरं वर्षाणि झाङ्ग दायस्य करियरस्य शिखरं आसन् । यदा सा सर्वाधिकं लोकप्रियः आसीत् तदा सा प्रकाशितवती यत् सा वर्षे ३० कोटिरूप्यकाणि अर्जयति स्म ।

२०१६ तमे वर्षे डबल इलेवेन् इत्यत्र तस्याः ऑनलाइन-भण्डारः ताओबाओ-नगरस्य प्रथमः महिला-वस्त्र-भण्डारः अभवत् यस्य विक्रयः १० कोटिभ्यः अधिकः अभवत् । ततः परं झाङ्ग दायी “ताओबाओ-नगरं मालम् आनयन् प्रथमः व्यक्तिः” इति उपाधिं प्राप्तवान् ।

झाङ्ग दायी इत्यनेन उक्तं यत् वस्त्रव्याजदराणि अल्पानि सन्ति तथा च कोऽपि ताओबाओ-भण्डारः सफलतया मञ्चे स्थानान्तरितवान् नास्ति।

वेइबो इत्यत्र दीर्घकालं यावत् प्रकाशितं पोस्ट् मध्ये झाङ्ग दायी इत्यनेन २०१४ तमे वर्षे रुहान इत्यनेन सह व्यवसायस्य आरम्भात् २०१९ तमे वर्षे सूचीकरणपर्यन्तं समयस्य समीक्षा कृता यत्, "मम ऊर्जा पूर्वमेव उपभोक्तवती इव अनुभूयते" इति "मम परितः जनानां विश्वासघातः, प्रमुखजनमतानाम् प्रक्षालनं, मम शरीरस्य समायोजनं च मया अनुभवितम्" इति झाङ्ग दायी इत्यनेन उक्तं यत् सः स्वपुत्र्या सह अधिकं समयं व्यतीतुं चयनं करिष्यति इति न कोऽपि संदेहः।

सा अपि अवदत् यत् विभिन्नानां अन्तर्जालमञ्चानां विकासेन सह "अधुना यावत् मया कस्यापि ताओबाओ-कम्पनीनां सफलतापूर्वकं मञ्चेषु परिवर्तनं न दृष्टम्, यतः वस्त्रवर्गस्य अल्पः स्थूललाभमार्जिनः विविधसञ्चालनव्ययस्य समर्थनं कर्तुं न शक्नोति, यदि ते धनहानिम् अनुभविष्यन्ति" इति स्विच प्लेटफॉर्म्स।" "सेलिब्रिटी ई-वाणिज्यम् अद्भुतम् अस्ति, परन्तु लघु-सुन्दर-लघु-उत्तम-उत्पादानाम् कृते उपयुक्तम् अस्ति, अन्यथा एतत् असेंबली-लाइन-उत्पादं भविष्यति इति सा अवदत् यत् सा एसेम्बली-लाइन-उत्पादानाम् निर्माणेन स्वप्रशंसकान् निराशं कर्तुम् न इच्छति केवलं अस्मिन् सेकेण्डे एव स्थगयतु।"

दशकशः भण्डाराः बन्दाः अभवन्, महिलानां वस्त्रस्य ई-वाणिज्यभण्डाराः भण्डारस्य बन्दीकरणस्य तरङ्गस्य आरम्भं कृतवन्तः

इदं केवलं झाङ्ग दायस्य भण्डारः एव नास्ति केवलं कतिपयेभ्यः मासेभ्यः पूर्वं, douyin इत्यत्र ५० लक्षप्रशंसकैः सह प्रमुखः महिलावस्त्रभण्डारः “lola code” ६१८ इत्यस्मात् पूर्वं बन्दं कर्तुं चितवान् । जुलैमासे ताओबाओ-महिलावस्त्रभण्डारः "losvlue" इति ५,००,००० तः अधिकाः प्रशंसकाः अपि स्वस्य बन्दीकरणस्य घोषणां कृतवन्तः । तदतिरिक्तं "गर्ल् कायला" इति अन्तर्जाल-प्रसिद्ध-महिलावस्त्र-भण्डारः ताओबाओ-इत्यत्र ५० लक्षाधिकप्रशंसकैः सह अपि अस्मिन् वर्षे शतशः आपूर्तिकर्ताभ्यः भुक्तिं न कृतवान् इति उजागरितम्

अपूर्ण-आँकडानां अनुसारम् अस्मिन् वर्षे आरभ्य दर्जनशः ताओबाओ-महिलानां वस्त्र-भण्डाराः नूतनानां उत्पादानाम् विक्रयणं बन्दं कृतवन्तः वा त्यक्तवन्तः वा तेषु शतशः वा सहस्राणि वा प्रशंसकाः सन्ति, तथैव केचन महिलानां प्रशंसकाः अपि सन्ति वस्त्रभण्डारः ।

किमर्थं महिलानां वस्त्रस्य ई-वाणिज्यव्यापारः अधिकाधिकं कठिनः भवति ?

कदाचित् "उद्यमस्य नीलसागरः" इति गणनीयस्य महिलावस्त्रस्य ई-वाणिज्यस्य व्यापारः किमर्थं अधिकाधिकं कठिनः भवति?

केचन नेटिजनाः सामाजिकमञ्चेषु वार्ताम् अङ्गीकृतवन्तः यत् तेषां एकः मित्रः लाइव् प्रसारणमञ्चे महिलावस्त्रं विक्रीतवान् ६१८ कालखण्डे विक्रयस्य परिमाणं एककोटिः आसीत्, यस्मात् केवलं ३५ लक्षं धनं प्रत्यागतम्, ३८ लक्षं प्रतिफलनार्थं प्रत्यागतम्, तथा च शेषं 2.7 मिलियनं अद्यापि विपण्यस्य प्रतिक्रियां प्रतीक्षते , यस्य अर्थः अस्ति यत् तस्य भण्डारस्य प्रतिफलनस्य दरः 80% समीपे अस्ति।

अन्तिमेषु वर्षेषु taobao, jd.com, pinduoduo इत्यादिभिः मञ्चैः “केवलं धनवापसी” नीतयः आरब्धाः यद्यपि एषा नीतिः उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं निर्मितवती अस्ति तथापि एतेन व्यापारिणां जीवितस्य कठिनताः अनवधानेन अधिकाः अभवन् केचन व्यापारिणः अवदन् यत् महिलानां वस्त्रस्य उच्चप्रतिफलनस्य दरेन बहु गुप्तव्ययः आगतवान् इति अवगम्यते यत् महिलानां वस्त्रस्य आदेशस्य प्रतिगमनव्ययः प्रायः १५-२० युआन् भवति।

अधुना प्रतिफलनस्य कारणेन बहवः समस्याः महिलानां वस्त्रस्य ई-वाणिज्यविक्रेतृणां कृते प्रमुखचिन्ता अभवत् । अस्मिन् वर्षे जूनमासे अन्तर्जालमाध्यमेन "अनलाईनक्रयणानन्तरं ४०० तः अधिकाः प्रदर्शनवेषाः सामूहिकरूपेण प्रत्यागताः" इति वार्ता व्यापकरूपेण ध्यानं प्राप्तवती भण्डारस्य स्वामिना उक्तं यत् क्रेता प्रथमं छात्राणां समूहप्रदर्शनार्थं स्वस्य ऑनलाइन-भण्डारे ४०० तः अधिकानां वेषभूषाणां आदेशं दत्तवान्, एकसप्ताहस्य अन्तः ते सर्वे पुनरागमनाय आवेदनं कृतवन्तः प्रत्यागतस्य स्कर्टस्य न केवलं विचित्रः गन्धः आसीत्, अपितु तस्य उपयोगस्य अत्यन्तं स्पष्टाः लक्षणाः अपि आसन्, पुनः विक्रेतुं न शक्यते स्म, केवलं स्क्रैप् कर्तुं शक्यते स्म, यस्य परिणामेण ८,००० युआन् अधिकं प्रत्यक्षं हानिः अभवत्

यद्यपि महिलावस्त्रस्य ई-वाणिज्यविक्रेतारः प्रायः उच्चप्रतिफलदरस्य विषये शिकायतुं प्रवृत्ताः सन्ति तथापि केचन उपभोक्तारः मन्यन्ते यत् प्रासंगिकदायित्वं पूर्णतया मञ्चे क्रेतृभ्यः च न प्रसारयितव्यम् इति। केचन उपभोक्तारः सामाजिकमञ्चेषु अवदन् यत् पूर्वं महिलानां वस्त्रं क्रीणन्ते सति केवलं चिन्ता भवति स्म यत् एतत् उपयुक्तं वा, परन्तु अधुना महिलावस्त्रं क्रीणन्ते सति तेषां पूर्वविक्रयणस्य, वस्त्रस्य, प्रतिमानस्य, आकारस्य, वर्णान्तरस्य च चिन्ता भवति स्म , workmanship... अस्य minesweeper इति क्रीडायाः च किं भेदः ?

नेटिजन्स् मन्यन्ते यत् अधिकं पारदर्शकं, कुशलं, उपयोक्तृ-अनुकूलं च शॉपिंग-अनुभवं प्रदातुं केवलं महिलानां वस्त्र-ई-वाणिज्य-विक्रेतारः भयंकर-विपण्य-प्रतिस्पर्धायां प्रतिस्पर्धां कुर्वन्तः तिष्ठन्ति, उपभोक्तृणां विश्वासं निष्ठां च प्राप्तुं शक्नुवन्ति।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया