समाचारं

सिचुआन प्रान्तीय उपभोक्तृपरिषदः : ३०% तः अधिकाः उत्तरदातारः “परिपक्वजनानाम् वधं कुर्वन्तः बृहत् आँकडा” इति सम्मुखीभवन्ति स्म ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सिचुआन-प्रान्तीय-उपभोक्तृ-अधिकार-संरक्षण-समित्या "अनलाईन-उपभोक्तृणां ज्ञान-अधिकारस्य संरक्षणस्य अन्वेषण-प्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) प्रकाशितम्, तथा च १७,४११ वैध-प्रश्नावलीः एकत्रिताः प्रश्नावलीयाः विश्लेषणेन ऑनलाइन उपभोक्तृणां ज्ञातुं अधिकारस्य रक्षणे अनेकाः समस्याः दर्शिताः, येषु क्षेत्रेषु ज्ञातस्य अधिकारस्य गम्भीररूपेण उल्लङ्घनं भवति, यथा "मिथ्या आदेशाः", "बृहत् आँकडा धोखाधड़ी", "स्वचालितनवीकरणम्" च। .

१८ सितम्बर् दिनाङ्के सिचुआन प्रान्तीय उपभोक्तृपरिषद्द्वारा प्रकाशितप्रतिवेदने उल्लेखः कृतः यत् विभागेन सिचुआन प्रान्तीयसमितेः नेटवर्कसुरक्षासूचनाप्रौद्योगिकीआयोगस्य कार्यालयेन सह मिलित्वा १५-२६ जुलै २०२४ दिनाङ्के आधिकारिकं वीचैट् खातं कृतम् सिचुआन उपभोक्तृपरिषदः" सार्वजनिकलेखानां वेइबो च विषये वयं ऑनलाइन उपभोक्तृणां ज्ञातुं अधिकारस्य संरक्षणस्य वर्तमानस्थितेः विषये उपभोक्तृसर्वक्षणस्य आयोजनं कृतवन्तः। सर्वेक्षणं ऑनलाइनप्रश्नावलीरूपेण कृतम्, यत् ऑनलाइन उपभोगेन सह सिचुआन उपभोक्तृणां अवगमने केन्द्रितम् आसीत् अनुभवः यत्र "परिचयः" "स्वचालितनवीकरणम्" इत्यादिषु क्षेत्रेषु उल्लङ्घनस्य विशिष्टः विस्तारः ।

"रिपोर्ट्" दर्शयति यत् ऑनलाइन उपभोक्तृणां ज्ञातुं अधिकारस्य रक्षणे मुख्यतया निम्नलिखितचतुर्प्रकारस्य समस्याः सन्ति।

मिथ्याप्रचारः सामान्यः, धोखाधड़ी च प्रमुखा अस्ति । उत्पादस्य सेवायाश्च सूचनायाः प्रामाणिकता मूल्यपारदर्शिता च अपर्याप्तं भवति, तथा च ऑनलाइन उपभोक्तृणां ज्ञातुं अधिकारस्य रक्षणं तीव्रचुनौत्यस्य सामनां करोति ३१% जनाः "चित्रेषु ग्रन्थेषु च मिथ्याप्रचारस्य" सामनां कृतवन्तः, ५०% तः अधिकाः च शॉपिङ्ग् प्रक्रियायाः समये "मूल्येन सह असङ्गतानि चित्राणि शैल्यानि च" "उत्पादकार्यं काल्पनिकं च" इति च अवदन् अतिशयोक्तिः वा" प्रश्नः । ४७.९६% प्रतिवादिनां मतं यत् “मूल्यसूचना स्पष्टा नास्ति”, तथा च ४६.३४% प्रतिवादिनां प्रायः “मिथ्याआदेशाः मिथ्याविश्वासः च” सम्मुखीभवति स्म, सामाजिक-ई-वाणिज्यम्, लाइव-प्रसारणम् इत्यादिषु उदयमानेषु ई-वाणिज्यरूपेषु धोखाधड़ी च -वाणिज्यम् तथा सामग्रीसमुदायस्य ई-वाणिज्यस्य घटना विशेषतया प्रमुखा अस्ति मूल्याङ्कनसमयः केन्द्रितः अस्ति, सामग्रीः समाना अस्ति, सामग्रीः अतिशयोक्तिपूर्णा अस्ति, सामग्रीः च रिक्तः अस्ति "नकली आदेशाः प्रचारः च" इत्यस्य मुख्याः अभिव्यक्तयः ।

द्वितीयं, बृहत् आँकडा विक्रयणं बहुधा भवति तथा च न्यूनमूल्यानि पुनः पुनः शुल्कं प्रेरयन्ति। उपभोक्तृणां मूल्यपारदर्शितायाः निष्पक्षतायाश्च सम्बद्धानां विषयाणां श्रृङ्खलायाः सामना भवति, येषु एकः “बृहत्-आँकडा-हत्या-परिचयस्य” घटना अस्ति । ४९.२८% जनाः "एकमेव उत्पादं वा सेवां वा बहुवारं क्रयणं कृत्वा मूल्यं क्रमेण वर्धितम्", ४५.१% जनाः "क्रयणं रद्दं कृत्वा वा विलम्बं कृत्वा पुनः जाँचं कुर्वन् उत्पादस्य मूल्यं परिवर्तितम्", ३५.७९% जनाः respondents संवाददाता "एकस्मिन् समये भिन्नमूल्येषु एकस्मिन् व्यापारिणे समानवस्तूनि वा सेवां वा क्रीणन्तः भिन्नाः उपयोक्तारः" इति सम्मुखीकृतवान् । यत्र उपभोक्तारः बहुधा उपभोगं कुर्वन्ति, यथा टेकआउट्, ऑनलाइन-यात्रा, ऑनलाइन-शॉपिङ्ग् च, तत्र "बृहत्-आँकडा-हत्या-परिचिततायाः" घटना अधिका भवति न्यूनमूल्यप्रोत्साहनस्य पुनरावृत्तिशुल्कस्य च समस्यायाः अवहेलना कर्तुं न शक्यते प्रस्तावः वा प्रचारसूचनाः". सेवन्तु। सॉफ्टवेयर/अनुप्रयोगक्षेत्रे "कममूल्यप्रोत्साहनस्य पुनः पुनः शुल्कस्य च" बहवः प्रकरणाः सन्ति, येषु ४६.०४% भागः भवति, यत् उपभोक्तृणां अधिकारान् हितं च मञ्च उपभोगवातावरणे तेषां विश्वासं च गम्भीररूपेण क्षतिं करोति

तृतीयम्, उपयोक्तृसम्झौता अपारदर्शी भवति तथा च व्यक्तिगतसूचनायाः रक्षणं महती चिन्ताजनकम् अस्ति । अमानकप्रयोक्तृसमझौताः व्यक्तिगतसूचनासंरक्षणं च उपभोक्तृभ्यः कदापि अप्रत्याशितजोखिमहानियोः सम्मुखीभवितुं शक्नुवन्ति । 40% तः अधिकाः उत्तरदातारः शॉपिङ्ग् तथा वित्तीय एप्स् मध्ये उपयोक्तृसम्झौतानां घटनां सम्मुखीकृतवन्तः तेषां एप्लिकेशनस्य उपयोगाय "ठीकम्" इति क्लिक् करणीयम्, तथा च "उपयोक्तृसमझौता" "पुष्टिकरणात्" पूर्वं पूर्वावलोकनं कर्तुं न शक्यते कठिनं अवगन्तुं" तथा च "फॉन्ट् लघुः पठनीयः च अस्ति।" "उपयोक्तृसमझौते" मुख्यसमस्या अस्ति यत् सम्झौता प्रमुखस्थाने नास्ति तथा च स्पष्टतया प्रेरितः नास्ति, येन उपयोक्तारः सेवाप्रदातुः शिकाराः भवन्ति विवरणं न अवगत्य अयुक्तानि पदानि। मञ्चाः अथवा व्यापारिणः उपभोक्तृणां व्यक्तिगतसूचनाः संग्रहयन्ति 49.32% प्रतिवादिनां मूलव्यापारकार्येषु प्रतिबन्धानां सामना अभवत् यतोहि ते “सर्वतोऽपि “संगृहीताः” वस्तूनि “कॉल-अभिलेखाः/पतेः-पुस्तकानि/पाठसन्देशाः” इति मन्यन्ते स्म “परिचयः” "प्रमाणपत्रसङ्ख्या" तथा "मोबाइलफोनसङ्ख्या", यदा तु "वित्त" तथा "वीडियो" मञ्चेषु "व्यक्तिगतसूचनाः संग्रहणं" इति अधिकतया आरोपः भवति ऑनलाइन-मञ्चाः अथवा एप्-सेवाप्रदातारः व्यक्तिगतसूचनाः सम्यक् न रक्षन्ति, तथा च प्रतिवादिनां प्रायः "परिचयचोरी", "फोन-लीक", "ईमेल-लीक" च इति कारणेन उत्पीडनं वा हानिः वा अभवत्

चतुर्थं, स्वचालितनवीकरणस्य स्पष्टं स्मारकं नास्ति, तृतीयपक्षस्य जालपुटे स्वयमेव कूर्दनं अपर्याप्तम् । ४५% अधिकाः उत्तरदातारः न जानन्ति स्म यत् सेवानां सदस्यतां गृह्णन्ते सति "स्वचालितनवीकरणविकल्पः" अस्ति । तथा केषाञ्चन उपयोक्तृणां तस्य विषये कल्पना अपि नासीत् । ४६.११% प्रतिवादिनां “किमपि स्मारकं न प्राप्तम्” तदा आरोपः कृतः । "रद्दीकरणं मैनुअलग्राहकसेवाकॉलद्वारा अवश्यं करणीयम्", "रद्दीकरणप्रक्रिया जटिला अस्ति तथा च बहुपदार्थानाम् आवश्यकता भवति", "रद्दं कर्तुं न शक्यते अथवा रद्दीकरणस्य शर्ताः सेट् भवन्ति" इत्यादयः "स्वचालितनवीकरणस्य रद्दीकरणं" च सर्वाधिकं कठिनपरिस्थितयः सन्ति अज्ञाततृतीयपक्षजालपृष्ठेषु स्वचालितकूदनानां सूचनासूचने स्पष्टाः अभावाः सन्ति केवलं १६.४१% प्रतिवादिनां मतं यत् व्यापारिणः "तृतीयपक्षीयमञ्चकूदनानां सम्भाव्यपरिणामानां च" उपयोक्तृभ्यः स्पष्टतया सूचयितुं शक्नुवन्ति यत् सदस्यतां ग्रहणकाले सम्मिलितं भवितुम् अर्हति services. एतेषु डिजाइनषु एतादृशाः परिस्थितयः सन्ति ये न प्रेरिताः स्पष्टतया च व्याख्याताः सन्ति, येन उपयोक्तृणां कृते "गुप्तकटौतीनां" "अज्ञातस्य उपभोगस्य" च जोखिमः वर्धते, "पूर्वस्य" "स्पष्टस्मरणस्य" च प्रासंगिकविनियमानाम् उल्लङ्घनं भवति

सिचुआन प्रान्तीय उपभोक्तृपरिषद् इत्यनेन सुझावः दत्तः यत् कानूनानि, नियमाः, उद्योगस्य मानकानि च सुदृढाः भवेयुः, सर्वकारीयपरिवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यं, अधिकारसंरक्षणप्रक्रियाः तन्त्राणि च अनुकूलिताः भवेयुः, मञ्चस्य उत्तरदायित्वं आत्मअनुशासनं च सुदृढं कर्तव्यं, अखण्डतायाः विषये व्यापारिणां जागरूकतां सुदृढं कर्तव्यम् प्रबन्धनं वर्धयितव्यं, उपभोक्तृअधिकारशिक्षां रक्षणं च सुदृढं कर्तव्यम्। तदतिरिक्तं उपभोक्तृभिः स्वस्य कानूनीजागरूकतायाः आत्मरक्षणक्षमतायाः च सुधारः करणीयः, तथा च यदा तेषां अधिकारानां क्षतिः भवति तदा तेषां अधिकारानां रक्षणार्थं समये एव उपायाः करणीयाः। उपभोक्तृभ्यः तर्कसंगतरूपेण उपभोगं कर्तुं मार्गदर्शनं कुर्वन्तु तथा च अन्धसेवनं आवेगपूर्णं उपभोगं च परिहरन्तु।