समाचारं

आन्तरिकमङ्गोलिया लिआङ्गचेङ्गः सम्पूर्णे काउण्टीमध्ये दलस्य सदस्येभ्यः कार्यकर्तृभ्यः च पत्रं प्रेषितवान् यत् कृषकाणां शरदस्य अनाजस्य कटने सहायतां कुर्वन्तु!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सेप्टेम्बरमासात् आरभ्य नित्यवृष्टेः, निरन्तरवृष्टेः च कारणेन अस्माकं प्रान्ते केचन सस्याः क्षतिग्रस्ताः अभवन्, येन शरदस्य फलानां कटने कृषकाणां कृते अपि महती असुविधा अभवत्। अवसरस्य ग्रहणार्थं, कृषकाणां हानिः न्यूनतमा भवतु इति सुनिश्चित्य, नगरपालिकादलसमितेः मुख्यनेतृणां निर्देशानुसारं तथा च फसलफसलविषये काउण्टीपार्टीसमित्याः आपदाराहतकार्यं काउण्टीमध्ये सर्वेषां दलसदस्यानां कार्यकर्तृणां च निर्देशं ददाति यत् ते आदर्शरूपेण स्वभूमिकायाः ​​पूर्णं प्रदर्शनं कुर्वन्तु तथा च कृषकाणां सहायार्थं समयस्य विरुद्धं दौडं कुर्वन्तु प्रौढसस्यानि कटयन्तु” इति ।

२१ सितम्बर् दिनाङ्के उलाङ्काब्-नगरे, आन्तरिक-मङ्गोलिया-देशस्य लिआङ्गचेङ्ग-काउण्टी-पार्टी-समितेः संगठन-विभागेन सार्वजनिकरूपेण "काउण्टी-मध्ये पार्टी-सदस्यानां कार्यकर्तृणां च कृते पत्रम्" प्रकाशितम्, यत्र काउण्टी-नगरस्य पार्टी-सदस्यानां कार्यकर्तृणां च आह्वानं कृतम् यत् ते कृषकाणां शरद-धान्यस्य फलानां कटने सहायतां कुर्वन्तु,... "asure we win this battle." समग्रजनानाम् शरदस्य फलानां दौडः कृषिऋतुविरुद्धम्।”

लिआङ्गचेङ्ग् काउण्टी पार्टी समितिसङ्गठनविभागेन मुक्तपत्रे अनेकाः उपायाः प्रस्ताविताः, यथा-

काउण्टी इत्यस्मिन् सर्वेषां एजेन्सीनां यूनिटानां च सामान्यदलशाखाः (शाखाः) वर्तमानकाले शरदस्य धान्यकटनीम् अत्यन्तं तात्कालिकं कार्यं मन्यन्ते, तथा च ग्रामीणपुनरुत्थानस्य व्यवस्थानुसारं दलसदस्यस्य स्वयंसेवीसेवादलस्य, फसलकमाण्डोदलस्य च निर्माणं कुर्वन्तु of bao village, they will actively cooperate with the disaster verification team, bao lian townships, and ग्रामे स्थितः कार्यदलः शीघ्रमेव क्षेत्रेषु गतः यत् तेषां कृषकाणां सहायतां प्रदातुं शक्नोति येषां श्रमस्य अभावः आसीत् तथा च फलानां कटनीं कर्तुं तत्काल आवश्यकता आसीत्, तथा च शरदधान्यानां कटने उत्तमं कार्यं कृतवान् यत् धान्यानि गोदामं प्रति प्रत्यागन्तुं शक्नुवन्ति।

अस्माभिः शरद-धान्य-कटनस्य वास्तविक-कार्यस्य आधारेण भवितव्यः, वैज्ञानिक-रूपेण प्रतिक्रियाः करणीयाः, सक्रिय-क्रियाः करणीयाः, कष्टं न जनयितुं साहाय्यं कर्तव्यम्, अफसाइड्-रूपेण विना स्थाने भवितव्यम्, शरद-धान्य-कटनी-कार्ये उत्तमं कार्यं कर्तुं च यथाशक्ति प्रयत्नः करणीयः |. सामाजिककार्यमन्त्रालयः, युवालीगसमितिः, महिलासङ्घः, नवयुगसभ्य अभ्याससेवाकेन्द्रं च शरदऋतुधान्यकटनीयै युवास्वयंसेवकसेवादलानां स्थापनायै स्वयंसेवकान् सक्रियरूपेण संयोजयितुं, शरदऋतुधान्यकटनीकार्ये व्यवस्थितरूपेण भागं गृह्णीयुः नगरदलसमितीनां, सर्वकाराणां च एकीकृतव्यवस्थानां अन्तर्गतं प्रकारेण।

वयं गभीरं गमिष्यामः येषां जनानां गृहेषु शरदस्य फलानां कष्टानि सन्ति, विशेषतः येषां वृद्धाः दुर्बलाः च सन्ति, येषां श्रमस्य अभावः अस्ति, ये च आपदायाः कारणेन भृशं प्रभाविताः सन्ति, तेषां गृहेषु वयं शरदस्य फलानां कटनीदलानां, परस्परसहायकसमूहानां, आयोजनं करिष्यामः |. इत्यादिषु आवश्यकतावशात् जनानां शरदस्य फलानां सत्कार्यं कर्तुं साहाय्यं कर्तुं तथा च धान्यानि गोदामं प्रति प्रत्यागन्तुं सुनिश्चितं कर्तुं। एकीकृतमाध्यमकेन्द्रेण प्रचारक्षेत्रे उत्तमं कार्यं कर्तव्यं, शरदऋतुधान्यकटनीकाले ये उन्नतप्रतिमानाः उद्भूताः तेषां विषये शीघ्रमेव प्रतिवेदनं दातव्यम्।

लिआङ्गचेङ्ग-मण्डलं यिनशान-पर्वतस्य दक्षिणपादे, लोएस्-पठारस्य ईशान-प्रान्ते च स्थितम् अस्ति, अयं त्रयाणां प्रान्तानां सङ्गमस्य केन्द्रम् अस्ति मङ्गोलिया, शान्क्सी, हेबेइ च । २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं लिआङ्गचेङ्ग-मण्डलस्य पञ्जीकृतजनसंख्या २२१,००० अस्ति, यत्र ४१,००० नगरनिवासिनः, १८०,००० ग्रामीणनिवासिनः च सन्ति ।

लिआङ्गचेङ्ग-मण्डलसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं अस्मिन् काउण्टी-क्षेत्रे ९५०,००० एकर् कृषिभूमिः अस्ति, यत्र २४०,२०० एकर् सिञ्चितभूमिः अस्ति, यत्र कुलकृषिभूमिक्षेत्रस्य २५.२८% भागः अस्ति, यः कुलस्य ७४.७२% भागः अस्ति कृषिभूमिक्षेत्रं च प्रतिव्यक्तिं कृषिभूमिः ३.९९ एकर् अस्ति ।

अस्मिन् वर्षे लिआङ्गचेङ्ग-काउण्टी-कृषि-पशुपालन-विज्ञान-प्रौद्योगिकी-ब्यूरो-इत्यस्य कृषि-कार्य-स्थानकस्य निदेशकस्य शेन् झाओफेङ्ग-इत्यस्य मते काउण्टी-संस्थायाः कुल-वजन-क्षेत्रं ९४५,००० एकर्-रूप्यकाणि सम्पन्नम् अस्ति, यत्र ७५५,७०० एकर्-भूमिः अस्ति धान्यसस्यानि, यत्र ४८०,००० एकराणि अनाजाः, ताम्बूलानि च सन्ति ।

पेपर (www.thepaper.cn) इत्यनेन अवलोकितं यत् अन्तिमेषु दिनेषु लिआङ्गचेङ्ग-मण्डलं शरद-धान्यस्य कटनार्थं कार्यं कुर्वन् अस्ति ।

१९ सितम्बर् दिनाङ्के लिआङ्गचेङ्ग-मण्डले आयं सुनिश्चित्य शरदऋतुवृष्टेः प्रबलस्य मौसमस्य प्रतिक्रियायै परिनियोजनसभा आयोजिता । सभायां उप-काउण्टी-दण्डाधिकारी फेङ्ग-जुन्-इत्यनेन नगरपालिका-स्तरस्य शरद-फसल-कार्य-सम्मेलनस्य महत्त्वपूर्ण-भावनायाः संप्रेषणं कृतम्, काउण्टी-वर्तमानस्य शरद-कटनी-कार्यस्य विस्तृत-व्यवस्था च कृता

लिआङ्गचेङ्ग-काउण्टी-पार्टी-समितेः उपसचिवः, काउण्टी-मजिस्ट्रेट् च झेङ्ग-डोङ्गपिङ्ग्-इत्यनेन एतत् बोधितं यत् वैचारिक-समझौ प्रभावीरूपेण सुधारयितुम्, वर्तमान-शरद-फसल-कार्यस्य सम्मुखीभूतायां तात्कालिक-स्थितेः विषये जागरूकः भवितुम्, स्थितिं सम्यक् विश्लेषणं कर्तुं, प्रभावी-प्रतिक्रियाः च कर्तुं आवश्यकम् अस्ति सटीकं आज्ञां प्राप्तुं, कृषियन्त्राणि उपकरणानि च वैज्ञानिकरूपेण प्रेषयितुं, फलानां कटनीदक्षतायां सुधारं कर्तुं, शरदस्य धान्यस्य प्रत्येकं धान्यं सुचारुतया गोदामं प्रति प्रत्यागन्तुं च सुनिश्चितं कर्तुं आवश्यकम् अस्ति शरदऋतुकटनीकार्यस्य दोषाणां विषये निकटतया ध्यानं दातुं, मौसमपूर्वसूचना, कृषकाणां लाभाय नीतिसहायता, कृषिबीमानिधिवितरणं च इत्यादिषु प्रमुखकार्येषु उत्तमं कार्यं कर्तुं, संगठनात्मकनेतृत्वं सुदृढं कर्तुं, परिचालनस्य समन्वयं कर्तुं, तथा च आवश्यकम् अस्ति विविधकार्यपरिहाराः प्रभावीरूपेण कार्यान्विताः इति सुनिश्चितं कुर्वन्तु।

२० सितम्बर् दिनाङ्के लिआङ्गचेङ्ग् काउण्टी पार्टी समितिसचिवः लियू जिन्ताओ इत्यनेन सचिवानां विशेषसभायाः अध्यक्षता कृता यदा सः सस्यस्य कटाई, कृषिविपदानिवारणं राहतं च, ग्रामीणपुनरुत्थानस्य च अन्वेषणं कृतवान् काउण्टी ।

लियू जिन्ताओ इत्यनेन उक्तं यत् पर्याप्तं फलानां कटनयन्त्राणि भवितुं, कटनसाधनानाम् तर्कसंगतरूपेण परिनियोजनं, यन्त्रमरम्मतसेवानिर्गमस्थानानां विन्यासः च आवश्यकः यत् यदि यन्त्राणि उपकरणानि च विकृताः भवन्ति तर्हि तेषां मरम्मतं यथाशीघ्रं कर्तुं शक्यते इति। श्रमसंरक्षणं प्रदातुं रोजगारसेवाकेन्द्रेण विषमकार्यबाजारस्य सूचनामञ्चस्य च भूमिकां पूर्णं क्रीडां दातव्यं, तथा च विभिन्ननगरानां ग्रामाणां च आवश्यकतानुसारं समये श्रमस्य आवंटनं करणीयम्। प्रासंगिकविभागैः कृषकाणां फलानां कटने सहायतार्थं सक्रियरूपेण क्षेत्रेषु गभीरं गन्तुं दलस्य सदस्यानां, कार्यकर्तानां, स्वयंसेवकानां च बहूनां संख्यां संगठितं संयोजितं च करणीयम्। सर्वेषु नगरेषु ग्रामेषु च ग्रामसमित्याः प्राङ्गणानि, सांस्कृतिकचतुष्कोणानि, विद्यालयक्रीडाङ्गणानि इत्यादीनां सर्वेषां उपलब्धस्थानानां पूर्णतया उपयोगः करणीयः, वायुप्रवाहः शोषणं च कुर्वन्तु, पर्याप्तं तदनुरूपाः वर्षारोधकसामग्रीः शोषणयन्त्राणि च सज्जीकर्तव्याः येन सस्यकणाः पुनः प्रत्यागन्तुं सुनिश्चितं भवति गोदामम् । शरदऋतुधान्यक्रयणनीतिषु प्रचारं सक्रियरूपेण कर्तुं, धान्यमूल्यनिरीक्षणे क्रयसांख्यिकीयेषु च उत्तमं कार्यं कर्तुं, कृषकान् समीचीनसमये समीचीनमूल्ये च धान्यविक्रयणार्थं मार्गदर्शनं कर्तुं, कृषकाणां हितस्य प्रभावीरूपेण रक्षणं च आवश्यकम्।