समाचारं

विमानस्य पृष्ठपीठे एकस्याः महिलायाः अपमानः "mainland girl" इति कृतम्! कैथे पैसिफिक : सहिष्णुता नास्ति, सर्वेषु समूहविमानयानेषु उड्डयनं कर्तुं नकारयन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः

एकः यात्री कस्मिंश्चित् मञ्चे पोस्ट् कृतवान् यत्...

यदा कैथे पैसिफिक इत्यनेन सह उड्डयनं करोति

पृष्ठपङ्क्तौ यात्रिकद्वयेन अपमानितः सन्

अस्मिन् विषये

कैथे पैसिफिक इत्यनेन पत्रकारैः प्रतिक्रिया दत्ता यत्

प्रत्येकस्य ग्राहकस्य सुरक्षायाः अधिकारस्य च रक्षणम् अस्माकं सर्वोच्चप्राथमिकता अस्ति। वयं सर्वदा कस्यापि ग्राहकस्य विमानसुरक्षाविनियमानाम् अनुपालने असफलतायाः विषये शून्यसहिष्णुतायाः मनोवृत्तिः स्थापिताः स्मः तथा च अन्येषां ग्राहकानाम् अधिकारानां अनादरं कृतवन्तः। अतः प्रासंगिक "यात्रिकाणां सामानस्य च सामान्यशर्तानाम्" अनुरूपं वयं...अस्मिन् घटनायां ययोः ग्राहकयोः उपद्रवः अभवत्, तेषां कृते भविष्ये कस्यापि कैथे-पैसिफिक-समूहस्य विमानयानस्य यात्रा नकारिता भविष्यति ।

महिला विडियो स्क्रीनशॉट् पोस्ट करोति

२१ सेप्टेम्बर् दिनाङ्के एकया महिलायाः सामाजिकमञ्चे एकं भिडियो स्थापितं यत् सा "कैथे पैसिफिकविमानयाने ताडितः" इति । तस्मिन् भिडियायां दृश्यते यत्, उड्डयनं, अवरोहणं, भोजनवितरणं वा विहाय अन्येषु अवधिषु सा महिला स्वस्य आसनस्य पृष्ठभागं पृष्ठतः समायोजयति स्म ." अङ्गीकृत्य सा महिला स्वपीठस्य पृष्ठाश्रयं पृष्ठतः समायोजितवती ।न केवलं ते स्वस्य असन्तुष्टिं प्रकटयितुं किक-प्रयोगं कृतवन्तः, अपितु तेषां अपमानार्थं "मुख्यभूमि-कन्या" इत्यादीनां भेदभावपूर्णपदानां प्रयोगं कृतवन्तः ।