समाचारं

चीनदेशस्य एकः चिकित्सकः एकस्याः महिलारोगिणः उत्पीडनस्य कारणेन उजागरः अभवत्, ततः पुलिसैः अन्वेषणार्थं प्रकरणं उद्घाटितम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हाङ्गझौ-नगरस्य सुश्री वाङ्ग-महोदयेन द पेपरस्य सार्वजनिक-अन्तरक्रियाशील-मञ्चे "servicepai" इत्यस्मै सूचना दत्ता यत् अगस्त-मासस्य १३ दिनाङ्कात् सितम्बर्-मासस्य ४ दिनाङ्कपर्यन्तं स्वपरिवारेण परिचयस्य अनन्तरं चीनीयचिकित्सायाः एक्यूपंक्चर-चिकित्सां प्राप्तुं सा हाङ्गझौ-नगरस्य फाङ्ग-हुइचुन्-हॉलस्य क्षियाशा-क्लिनिकं गता अभ्यासकर्ता वू मौमौ. चिकित्साप्रक्रियायाः कालखण्डे वु मौमौ इत्यनेन उपचारस्य नामधेयेन बहुवारं अनुचितव्यवहाराः कृताः । सा प्रबलं संशयं जनयति स्म, वु मौमौ इत्यस्य व्यवहारेण तस्य शारीरिक-मानसिक-स्वास्थ्यस्य गम्भीरं क्षतिः अभवत् इति च मन्यते स्म । अस्य कारणात् सा ४ सितम्बर् दिनाङ्के हाङ्गझौ जिन्शाहूपुलिसस्थानके पुलिसं आहूतवती, "परदिने पुलिसैः प्रकरणं कृतम्" इति ।

सुश्री वाङ्ग इत्यनेन अपि उक्तं यत् स्वस्य सहमतिम् विना फाङ्ग हुइचुन्टाङ्ग् इत्यनेन स्वपरिवारस्य सदस्यैः सह निजीरूपेण सम्पर्कः कृतः, "सा अद्यापि विवाहितः नास्ति, भविष्ये तस्य प्रतिकूलता भविष्यति" इति आधारेण स्वपरिवारस्य सदस्यानां माध्यमेन तस्याः उपरि दबावं स्थापयितुं आशास्ति

१३ सितम्बर् दिनाङ्के द पेपर इत्यनेन फाङ्ग हुइचुन्टाङ्ग् क्षियाशा क्लिनिक इत्यस्य आह्वानं कृतम् । कर्मचारिणः अवदन् यत् तत्र सम्बद्धः वैद्यः वु मौमौ रोगिणां चिकित्सां त्यक्तवान् अस्ति जनसुरक्षाअङ्गाः अस्य विषयस्य अन्वेषणं कुर्वन्ति तथा च चिकित्सालयः अन्वेषणपरिणामानां आधारेण अग्रे प्रक्रियां करिष्यति।

तस्मिन् एव दिने द पेपर इत्यनेन हाङ्गझौ जिनशाहू पुलिस स्टेशनं फ़ोनं कृतम् सम्बन्धितकर्मचारिणः अवदन् यत् केसविवरणं स्टेशने परामर्शं कर्तुं शक्यते, तस्मात् दूरभाषेण प्रकटितुं न शक्यते।

१९ सितम्बर् दिनाङ्के द पेपर इत्यनेन वाङ्गमहोदयात् ज्ञातं यत् १३ सितम्बर् दिनाङ्के तस्याः प्रकरणस्य दाखिलीकरणस्य सूचना प्राप्ता । हाङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य कियान्टाङ्गजियाङ्गशाखायाः मतं यत् एषः प्रकरणः आपराधिकदाखिलीकरणस्य मानकान् पूरयति तथा च अन्वेषणार्थं प्रकरणं दाखिलम् अस्ति।

जिउपाई न्यूज इत्यस्य अनुसारं फाङ्ग हुइचुन्टाङ्ग इत्यस्य आधिकारिकजालस्थले दर्शयति यत् वु मौमोउ ज़ियाशा मण्डपस्य पारम्परिकचीनीचिकित्सायाः एक्यूपंक्चरविभागस्य मुख्यः पारम्परिकः चीनीयः चिकित्साशास्त्रस्य अभ्यासकः अस्ति। सः दशवर्षेभ्यः अधिकं कालात् चिकित्साशास्त्रस्य अभ्यासं कुर्वन् अस्ति तथा च प्रथमे हाङ्गझौ पारम्परिकचीनीचिकित्साप्रतियोगितायां तृतीयस्थानं प्रथमस्थानं च प्राप्तवान् सः आन्तरिक-स्त्रीरोग-रोगाणां चिकित्सायाम् प्राचीन-विधानानाम् उपयोगं कर्तुं कुशलः अस्ति, विशेषतः कण्ठ-स्कन्ध-कटि-पद-वेदनायाः कृते अन्ये च वेदनाः । सम्प्रति वु मौमौ इत्यस्य व्यक्तिगतं प्रोफाइलं फाङ्ग हुइचुन्टाङ्ग इत्यस्य आधिकारिकजालस्थलात् विलोपितम् अस्ति ।

सुश्री वाङ्ग इत्यस्याः चिकित्सापञ्जीकरणस्य अभिलेखः

"निदानं चिकित्साव्यवहारश्च सामान्यचिकित्सायाः व्याप्तेः दूरं गच्छति"।

सुश्री वाङ्गस्य स्मरणानुसारं शारीरिक-असुविधायाः कारणात् सा पारम्परिक-चीनी-चिकित्सायाः माध्यमेन स्वस्य स्वास्थ्यं सुधारयितुम् आशां कुर्वन्ती स्वपरिवारस्य अनुशंसया फाङ्ग-हुइचुन्-ताङ्गस्य क्षियाशा-चिकित्सालयं गता

वाङ्गमहोदयेन उक्तं यत् प्रथमपरामर्शस्य समये वु इत्यनेन "गम्भीरं रक्तस्थिरता, अवरोधः च" इति दावितं, दीर्घकालीन-एक्यूपंक्चर-चिकित्सायाः अनुशंसा च कृता तदनन्तरं निदानचिकित्साप्रक्रियायां वु मौमौ क्रमेण केचन व्यवहाराः कार्यान्वितवान् ये सामान्यनिदानस्य चिकित्सायाश्च व्याप्तेः परे आसन् एक्यूपंक्चर-पारम्परिक-चीनी-चिकित्सा-उपचार-विधि-विषये सीमित-अवगमनस्य, तथैव हुइचुन्-ताङ्ग-वू-योः विश्वासस्य च कारणात् वाङ्ग-महोदयायाः प्रथमं वु-व्यवहारस्य विषये संदेहः नासीत् "तदा मया एतानि चिकित्सायाः भागाः इति चिन्तितम्, वैद्यः च स्थितिः गम्भीरः इति बोधयति स्म । विश्वासात् मया तत्क्षणमेव शङ्का न कृता

४ सितम्बर् दिनाङ्के अन्तिमचिकित्सायाः समये वु इत्यस्य शल्यक्रियायाः कारणात् वाङ्गमहोदया अत्यन्तं असहजतां अनुभवति स्म । गृहं प्रत्यागत्य वाङ्गमहोदया अन्यैः चीनीयचिकित्साचिकित्सकैः सह संवादं कृत्वा ज्ञातवती यत् वु इत्यस्य निदानं चिकित्साव्यवहारः च सामान्यचिकित्साव्याप्तेः दूरम् अतिक्रान्तः अस्ति, अशोभनस्य शङ्का च अस्ति सा तत्क्षणमेव पुलिसं आहूतवती।

सुश्री वाङ्ग इत्यनेन प्रदत्ता प्रशासनिकप्रकरणप्रकरणसूचना दर्शयति यत् ५ सितम्बर् दिनाङ्के हाङ्गझौनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य कियानटाङ्गजिल्लाशाखायाः जिन्शाहूपुलिसस्थानने ग्राहकेन प्रतिवेदितस्य अशोभनतायाः प्रकरणं दाखिलम्।

वाङ्गमहोदयायाः दावान् प्रशासनिकरूपेण दाखिलीकरणस्य सूचना यत् सा उत्पीडनं कृतवती इति

सुश्री वाङ्ग इत्यनेन उक्तं यत् वु मौमौ पूर्वं उक्तवान् यत् तस्य स्थितिः गम्भीरा अस्ति, तस्य दैनिकचिकित्सायाः आवश्यकता वर्तते। "उपचारपरियोजनायां अप्रयुक्तं ब्लेड् एक्यूपंक्चर-उपचारः अपि निर्धारितः आसीत् ।"

तस्मिन् एव काले वाङ्गमहोदया अपि स्वस्य अनुभवं सामाजिकमञ्चेषु प्रकाशितवती । "तदनन्तरं फाङ्ग हुइचुन् हॉलस्य कर्मचारी बहुवारं मया सह सम्पर्कं कृत्वा मम पोस्ट् डिलीट् कर्तुं पृष्टवान्, दबावस्य कारणात् सा ५ सितम्बर् दिनाङ्के सायं प्रासंगिकं सामग्रीं विलोपितवती।

"६ सितम्बर् दिनाङ्के फाङ्ग हुइचुन् हॉलः मम सहमतिम् विना मम व्यक्तिगतगोपनीयतां लीकं कृतवान्, मया सह निपटनं कर्तुं प्रयत्नरूपेण मम परिवारस्य सदस्येषु दबावं कृतवान्" इति वाङ्गमहोदयायाः मतं आसीत् यत् फाङ्ग हुइचुन् हॉलस्य व्यवहारः शे इत्यस्य कृते हानिकारकः अस्ति damage.

तत्र सम्बद्धः वैद्यः रोगिणां चिकित्सां त्यक्त्वा पुलिसैः प्रकरणं उद्घाटितम् अस्ति

प्रकरण दाखिलीकरणस्य अधिसूचना

१३ सितम्बर् दिनाङ्के द पेपर इत्यनेन फाङ्ग हुइचुन् ताङ्ग इत्यस्य क्षियाशा बहिःरोगीविभागकार्यालयं फ़ोनं कृतम् इति कर्मचारिभिः उक्तं यत् तत्र सम्बद्धः वू मौमौ निदानस्य चिकित्सायाश्च कार्यं त्यक्तवान् अस्ति । सम्प्रति सार्वजनिकसुरक्षाअङ्गैः अस्य प्रकरणस्य अन्वेषणं क्रियते, अतः अधिकविवरणं प्रकटयितुं चिकित्सालयः असमर्थः अस्ति ।

फाङ्ग हुइचुन्टाङ्गस्य क्षियाशा-बहिःरोगीविभागस्य कर्मचारिणः पुष्टिं कृतवन्तः यत् वु मौमोउ इत्यस्य चिकित्सायोग्यतायाः सख्यं समीक्षा तदा कृता यदा चिकित्सालया तस्य नियुक्तिः कृता यत् तस्य अनुरूपाः चिकित्सायोग्यताः सन्ति इति सुनिश्चितं भवति।

अन्ये रोगिणः वुविषये शिकायतुं प्रवृत्ताः वा इति विषये उपर्युक्ताः कर्मचारीः प्रकटीकरणस्य असुविधां उद्धृत्य अधिकं व्याख्यातुं न अस्वीकृतवन्तः ।

यथा वाङ्गमहोदयायाः प्रतिवेदनस्य विषये यत् चिकित्साकेन्द्रेण शिकायतां विलोपयितुं तस्याः परिवारजनैः सह सम्पर्कं कृत्वा दबावं स्थापयितुं अनुरोधः कृतः, उपर्युक्ताः कर्मचारीः अवदन् यत् सर्वं सार्वजनिकसुरक्षाअङ्गानाम् अन्वेषणस्य अधीनं भविष्यति।

तस्मिन् एव दिने द पेपरः हाङ्गझौ जिनशाहूपुलिसस्थानकं फ़ोनं कृतवान् सम्बन्धितकर्मचारिणः अवदन् यत् प्रकरणस्य विवरणं पुलिसस्थानके परामर्शं कर्तुं शक्यते, तस्मात् दूरभाषेण प्रकटयितुं न शक्यते।

१९ सितम्बर् दिनाङ्के द पेपर इत्यनेन वाङ्गमहोदयात् ज्ञातं यत् तस्याः कृते १३ सितम्बर् दिनाङ्के प्रकरणस्य दाखिलीकरणस्य सूचना प्राप्ता अस्ति । हाङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य कियान्ताङ्गजियाङ्गजिल्लाशाखायाः मतं यत् एषः प्रकरणः आपराधिकदाखिलीकरणस्य मानकान् पूरयति तथा च अन्वेषणार्थं प्रकरणं दाखिलम् अस्ति।

तस्मिन् एव दिने द पेपरः पुनः फाङ्ग हुइचुन्टाङ्ग क्षियाशा क्लिनिकं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् ते समाचारमाध्यमान् न स्वीकुर्वन्ति, प्रासंगिकप्रश्नानां उत्तरं दातुं न शक्नुवन्ति।