समाचारं

“शून्य-पूर्व-देयता” इत्यनेन गृहं क्रेतुं सत्यम् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे यथा यथा स्थावरजङ्गमनीतयः समायोजिताः अनुकूलिताः च भवन्ति तथा तथा अनेके अचलसम्पत्विकासकाः अचलसम्पत्संस्थाः च प्राधान्यनीतीः आरब्धवन्तः, येषां कृते केषुचित् नगरेषु केचन परिणामाः प्राप्ताः परन्तु संवाददाता अवलोकितवान् यत् अद्यतनकाले,केचन विकासकाः मध्यस्थाः च गृहक्रेतृणां आकर्षणार्थं "शून्य-पूर्व-भुगतानम्" "अति-कम-पूर्व-भुगतानम्" इत्यादीनि कार्याणि प्रारब्धवन्तः ।

अस्याः परिस्थितेः प्रतिक्रियारूपेण अधुना एवदेशे झेङ्गझौ, नानिङ्ग्, शाण्डोङ्ग इत्यादिषु स्थानेषु अनेकस्थानेषु प्रासंगिकविभागैः क्रमशः जोखिमचेतावनी जारीकृता अस्तिअतः, “शून्य-पूर्व-भुगतानम्” “अति-निम्न-पूर्व-भुगतानम्” च किं सम्यक् प्रचलति ?

“शून्य डाउन पेमेण्ट्” इत्यनेन गृहं क्रेतुं जोखिमाः सत्यं च ।

तथाकथितं "शून्य-पूर्व-भुगतान" अथवा "अति-कम-पूर्व-भुगतान" गृहक्रयणं सामान्यतया तादृशीं स्थितिं निर्दिशति यत्र गृहक्रेता पूर्व-भुगतानं पूर्वमेव निवेशं न कृतवान् अथवा राशिः द्वारा निर्धारित-पूर्व-भुगतान-अनुपातात् दूरं न्यूना भवति नीति।ऋणं अग्रिमरूपेण दातुं स्थावरजङ्गमविकासकानाम् अथवा मध्यस्थानां उपरि अवलम्ब्य,अस्ति वाततः गृहस्य मूल्यं व्याप्त्य ते बंधकऋणरूपेण बैंकात् पूर्वभुक्तिं प्राप्नुवन्ति ।

अद्यतने झेङ्गझौ नगरपालिका आवाससुरक्षा तथा अचलसंपत्ति प्रशासन ब्यूरो तथा नानिंग नगरपालिका आवास तथा शहरी-ग्रामीण विकास ब्यूरो इत्यनेन विशेषतया "शून्यपूर्वभुगतानम्" इति जोखिमचेतावनी जारीकृतानि सन्ति

सितम्बरमासात् आरभ्य शाण्डोङ्गवित्तीयनिरीक्षणब्यूरो इत्यनेन विशेषस्मारकानि अपि जारीकृतानि, यत्र स्पष्टतया सूचितं यत् केचन अचलसम्पत्विकासकाः मध्यस्थाः च गृहक्रेतृणां आकर्षणार्थं "शून्यपूर्वभुगतान" गृहक्रयणरणनीतिं प्रारब्धवन्तः।परन्तु अस्य आकर्षकप्रतीतस्य प्रस्तावस्य पृष्ठतः प्रायः विशालाः वित्तीयजोखिमाः निगूढाः भवन्ति, ये उपभोक्तृणां सम्पत्तिसुरक्षायाः वैधाधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति

ततः परं सिचुआन्-बैङ्किंग-सङ्घः अपि सम्मेलनरूपेण अपेक्षितवान् यत् उपभोक्तृणां भ्रान्तिं कर्तुं “शून्य-पूर्व-भुगतानं शून्य-मासिक-भुगतानं च” इत्यादीनां विपणन-नौटंकीनां उपयोगः न करणीयः

१७०,००० तः २०,००० यावत् परिवर्तनस्य गुप्तसञ्चालनम् "अति-निम्न-पूर्व-भुगतानम्" ।

अस्मिन् वर्षे मेमासे चीनस्य जनबैङ्केन तथा वित्तीयनिरीक्षणस्य राज्यप्रशासनेन जारीकृते "व्यक्तिगत आवासऋणस्य न्यूनतमं पूर्वभुगतानानुपातस्य समायोजनविषये सूचना" इति नियमः आसीत् यत् ऋणेन सह वाणिज्यिकगृहक्रयणं कुर्वतां गृहेषुप्रथमगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः १५% तः न्यूनः न भवति इति समायोजितः भवति ।

द्रष्टुं शक्यते यत् "शून्य-पूर्व-देयता" अथवा "अति-निम्न-पूर्व-देयता" नीत्या स्पष्टतया निषिद्धा अस्ति । अतः, किं वास्तवमेव "शून्य-पूर्व-भुगतानम्" अथवा "अति-कम-पूर्व-देयता" इत्यनेन गृहं क्रेतुं शक्यते?

अधुना, अनेकेषु सामाजिकमञ्चेषु, यदि भवान् "शून्य-पूर्व-भुगतानेन सह गृहं क्रेतुं" अथवा "अति-कम-पूर्व-भुगतानेन गृहं क्रेतुं" इति अन्वेषयति तर्हि भवान् अनेकानि सम्बद्धानि पृष्ठानि प्राप्नुयात्, येषु देशस्य अनेकनगरेषु अचल-सम्पत्त्याः विषयः अस्ति किं एते "शून्यपूर्वभुक्तिः" "अतिकमपूर्वभुक्तिः" च गृहक्रयणानि वास्तवमेव विद्यन्ते? एतेषां सन्देशानां सत्यापनार्थं संवाददाता ऑनलाइन-परिचयस्य अनुसरणं कृत्वा गृहक्रेतृणां नामधेयेन झेङ्गझौ-नगरस्य अनेकाः अचल-सम्पत्-सम्पत्तयः गतवान्

मम देशस्य वर्तमान आवश्यकतानुसारं प्रथमस्य गृहस्य पूर्वभुक्ति-अनुपातः १५% तः न्यूनः नास्ति तथा च द्वितीयस्य गृहस्य पूर्व-भुगतान-अनुपातः २५% तः न्यूनः नास्ति अधिकांशनगरेषु सम्प्रति एतत् अनुपातं कार्यान्वितं भवति the minimum down payment for the first home in beijing, shanghai and other places is अनुपातः २०% तः न्यूनः नास्ति ।

साक्षात्कारस्य माध्यमेन संवाददाता ज्ञातवान् यत् झेङ्गझौ-नगरे वास्तवमेव केचन अचल-सम्पत्-परियोजनानि सन्ति ये १५% तः न्यूनेन पूर्व-भुगतान-अनुपातेन सह "अति-कम-पूर्व-भुगतानम्" प्रतिज्ञां कुर्वन्ति केचन विक्रयकर्मचारिणः अपि प्रत्यक्षतया २०,००० युआन्-रूप्यकाणां पूर्व-भुक्तिं प्रस्तावितवन्तः यतः सः संवाददाता खलु क्रयणे रुचिं लभते इति ज्ञात्वा ।

विक्रेतुः परिचयानुसारं .२०,००० युआन् इत्यस्य पूर्वापेक्षा अस्ति यत् ९७०,००० युआन् इत्यस्य कुलमूल्येन अस्य अपार्टमेण्टस्य कृते १.१४ मिलियन युआन् इत्यस्य कुलमूल्येन आधारितं अनुबन्धं चालानं च करणीयम् एवं प्रकारेण यिन-याङ्ग-अनुबन्धे हस्ताक्षरं कृत्वा तथा कुलमूल्यं मिथ्यारूपेण व्याप्तं कृत्वा, बैंकऋणसीमा वर्धयितुं शक्यते, यत् प्रत्यक्षतया धनं ऋणं ग्रहीतुं मया पूर्वभुक्तिं "ऋणं" दत्तम्।शल्यक्रियायाः समये कस्यापि समस्यायाः चिन्ता न भवति ।

अचल सम्पत्ति विक्रेता: अन्ये कतिपयवर्षपूर्वं सम्पत्तिप्रमाणपत्राणि प्राप्तवन्तः एव एषा स्थितिः प्रथमवारं न अभवत्। चिन्ता मा कुरुत, यतः भवतः अनुबन्धचालानानि सुसंगतानि सन्ति ।

एकः स्थावरजङ्गमविक्रेता : सः भवतः अधिकं धनं न गृह्णाति, परन्तु यतः सः एतत् कर्तुं साहसं करोति, तथापि सः भवतः कृते चालानपत्रं निर्गच्छति, तथा च एतादृशं उच्चं चालानपत्रं निर्गच्छति यतः सः भवन्तं एतत् वक्तुं साहसं करोति, तस्मात् तस्य सफलाः प्रकरणाः भवितुमर्हन्ति इति अर्थः ।

किं “शून्यपूर्वभुक्तिः” वस्तुतः “शून्यव्ययः” ?

विकासकाः अथवा मध्यस्थाः केवलं गृहक्रेतारः आकर्षयितुं धनसङ्ग्रहार्थं विक्रयं त्वरितुं च छूटं ददति। गृहक्रेतृभ्यः शून्येन न्यूनतमेन वा मूल्येन गृहं क्रेतुं अनुमतिः दत्तः "शून्यपूर्वभुगतानम्" "अतिकमपूर्वभुगतानम्" च इति सर्वाधिकं नौटंकी अस्ति । परन्तु वस्तुतः गृहक्रेतृणां कृते वस्तुतः कोऽपि व्ययः नास्ति वा ?

संवाददाता ज्ञातवान् यत् "शून्य-पूर्व-भुगतानम्" अथवा "अति-कम-पूर्व-भुगतानम्" इत्यस्य उपयोगानन्तरं गृह-क्रेतृषु सर्वाधिक-प्रत्यक्ष-प्रभावः अस्ति :मासिकदेयतायां व्याजदरेषु च महती वृद्धिः अभवत् ।

विक्रेता संवाददात्रे दर्शितस्य गृहमूल्यानुसारं ९७०,००० युआन् मूलमूल्येन १५% पूर्वभुक्तिं दत्त्वा अवशिष्टः ऋणभागः ८२४,५०० युआन् अस्ति, यत् ३० वर्षेषु पुनः दातुं शक्यते, नवीनतमेन एलपीआरव्याजेन सह ५ वर्षाणाम् अधिककालस्य कृते ३.८५% दरं, तथा च समानं मूलधनं व्याजं च पुनर्भुक्तिविधिः मासिकं पुनर्भुक्तिः ३८६५.३२ युआन् अस्ति ।

यदि ९७०,००० युआन् इत्यस्य सम्पूर्णं गृहभुगतानं स्थावरजङ्गमविक्रेतुः अनुशंसितपद्धत्या ऋणरूपेण उपयुज्यते तर्हि समानमूलधनव्याजविधिः प्रतिमासं ४,५४७ युआन् भविष्यति।भवद्भिः प्रतिमासं ६८२ युआन् अधिकं दातव्यं, १७.६% वृद्धिः;

यदि भवान् मूलधनं समानराशिषु परिशोधयति तर्हि सामान्यपूर्वभुगतानं दत्त्वा ३० वर्षेषु दत्तं कुलव्याजं ४७७,४७१ युआन् भविष्यति, ऋणराशिं वर्धयित्वा चकुलव्याजं ५६१,७३१ युआन् आसीत्, यत् ८४,००० युआन् इत्यस्मात् अधिकं वृद्धिः अभवत् ।

तदतिरिक्तं अनुबन्धे चालानपत्रे च चिह्नितं गृहमूल्यं वास्तविकमूल्यात् अधिकं भवति इति कारणतःगृहक्रयणप्रक्रियायां अतिरिक्तकरः अपि भविष्यति।

पेकिङ्ग् विश्वविद्यालयस्य अचलसंपत्तिविधिसंशोधनकेन्द्रस्य निदेशकः लू जियान्बो: "शून्य डाउन पेमेण्ट्" इत्यनेन वास्तवतः गृहक्रेतृणां भुक्तिभारः न्यूनीकरिष्यते यदि ऋणव्याजं योजितं भवति।वस्तुतः अन्तिम-देयता अवश्यमेव पूर्व-भुगतानात् अधिकं भविष्यति ।

"जीरो डाउन पेमेण्ट्" तथा "अल्ट्रा-लो डाउन पेमेण्ट्" इत्येतयोः अनेके जोखिमाः सन्ति

सम्प्रति विकासकैः मध्यस्थैः च प्रचारितं “शून्य-पूर्व-भुगतानम्” “अति-निम्न-अवधि-भुगतानम्” च गृहक्रेतृभ्यः “प्रातः प्रवेशं” कर्तुं साहाय्यं करोति इति भासते, परन्तु वास्तविकव्यवहारे ते जोखिमैः परिपूर्णाः सन्ति

गुआङ्गडोङ्ग-नगरस्य तियानमहोदयः पूर्वं हुइझोउ-नगरस्य एकस्मिन् गृहे आडम्बरपूर्णं नीत्वा आसीत्, परन्तु सः विक्रेतुः सल्लाहं अनुसृत्य "शून्य-पूर्व-भुगतानम्" इत्यस्य उपयोगं कृतवान् यद्यपि तस्य गृहं क्रेतुं क्षमता नासीत्अहं मन्ये अहं "प्रथमं बसयाने उपविश्य ततः टिकटस्य मूल्यं दातुं शक्नोमि",।भविष्ये वयं प्रतिदेयस्य विषयस्य समाधानं करिष्यामः। अतः, वास्तवतः केवलं कतिपयानि सहस्राणि युआन्-रूप्यकाणि दत्त्वा तियानमहोदयः गृहक्रयण-अनुबन्धे हस्ताक्षरं कृतवान् ।

परन्तु यद्यपि पूर्वभुक्तिः नास्ति तथापि मासिकं प्रतिदेयता बहु अधिका भवति । यतो हि मया आवेगपूर्वकं “शून्यपूर्वदेयता”युक्तं गृहं क्रीतवन्, तदनन्तरं प्रतिदेयस्य योजनायाः अभावः च आसीत्,अचिरेण अनन्तरं सः स्वस्य बन्धकस्य अवधिः अतिक्रान्तः अभवत् ।

संवाददातृभिः ज्ञातं यत् “शून्यपूर्वभुक्तिः” इति पद्धतिः गृहक्रेतृणां गृहक्रयणक्षमतायाः विषये दुर्विचारं सहजतया वर्धयितुं शक्नोति, येन चूकस्य जोखिमः बहु वर्धते

अतः, अस्मिन् प्रक्रियाश्रृङ्खले गृहमूल्यानां समस्यानां पहिचानं कर्तुं बैंकेन सम्भवति वा, येन एतादृशाः घटनाः परिहृताः भवेयुः? एतदर्थं संवाददाता मूलतः तियानमहोदयस्य ऋणं सम्पादयति स्म इति बैंकशाखायाः प्रभारी प्रासंगिकव्यक्तिं सम्पर्कितवान् ।

एकस्य बैंकस्य हुइझोउ दया बे शाखायाः ऋणव्यापारस्य प्रमुखः प्रबन्धकः येयदि अस्मिन् विषये समीक्षायाः आवश्यकता नास्ति तर्हि शाकक्रयणार्थं आर्द्रविपण्यं गमनम् इव स्यात् ।व्यवहारे पक्षद्वयं इति नाम्ना अनुबन्धमूल्यं प्रबलं भविष्यति।

वस्तुतः मम देशस्य वाणिज्यिकबैङ्ककानूनस्य अन्यकानूनीप्रावधानानाञ्च अनुसारं वाणिज्यिकबैङ्कानां ऋणग्राहकस्य ऋणयोग्यतायाः, गारण्टीशर्तानाम्, ऋणप्रयोजनानां, अन्यसम्बद्धसामग्रीणां च समीक्षां कर्तुं कानूनीदायित्वं भवति तस्मिन् एव काले गृहमूल्यानां समीक्षाविधिविषयेउद्योगे अपि पूर्वमेव तुल्यकालिकरूपेण परिपक्वं तन्त्रम् अस्ति ।

झाओ xiuchi, बीजिंग रियल एस्टेट लॉ सोसाइटी के उपाध्यक्ष: बैंकः गृहस्य मूल्यस्य समीक्षा अवश्यं करिष्यति। यतो हि गृहऋणं गृहेण सुरक्षितं भवति, अतः जमानतस्य मूल्यस्य समीक्षा अवश्यं करणीयम् । मूल्याङ्कनकाले वयं प्रायः तस्य तुलनां विपण्यमूल्येन, एकस्मिन् एव परितः गृहमूल्येन, तथा च, गृहस्य संरचना इत्यादिभिः पक्षैः सह कुर्मः ततः वयं तुलनां कुर्मः यत् उचितं आवासमूल्यं निर्धारयामः

प्रासंगिकाः जनाः अवदन् यत् बङ्कानां कृते "शून्यपूर्वभुगतानस्य" जोखिमाः न्यूनीकर्तुं न शक्यन्ते । कतिपये बङ्काः शिथिलसमीक्षायाः अन्यकारणानां च कारणेन "शून्यपूर्वभुगतान" गृहक्रयणार्थं ऋणं निर्गतवन्तः, येन तेषां व्यापारस्य परिमाणं वर्धितम् इति भासते परन्तु वस्तुतः यतः "शून्यपूर्वभुक्तिः" प्रायः बङ्केभ्यः मिथ्यासूचनाः प्रस्तौति इत्यादिभिः धोखाधड़ीपूर्णऋणविधिभिः सह भवति, अतः ऋणं तेषां जनानां कृते प्रवहति येषां गृहक्रयणक्षमता नास्ति, येन वित्तीयउत्तोलनप्रभावः अपि तीव्रः भवति, अनिश्चितता च सृज्यते विपण्यस्य उतार-चढावस्य कारणेन भवति । अतः ऋणं निर्गन्तुं पूर्वं बैंकेन प्रवाहचार्टस्य, साक्षात्कारस्य, भ्रमणस्य इत्यादीनां साधनानां समीक्षां कृत्वा पूर्वभुक्तिस्य स्रोतस्य प्रामाणिकता अपि सत्यापितव्या।

पेकिङ्ग् विश्वविद्यालयस्य अचलसंपत्तिविधिसंशोधनकेन्द्रस्य निदेशकः लू जियान्बो: समग्रवित्तीयसुरक्षायाः दृष्ट्या गृहक्रेतृभ्यः बङ्कैः ऋणं दत्तं धनं वस्तुतः वयं सामान्यजनाः बैंके निक्षेपितवन्तः धनम् एव।यदि धनं पुनः प्राप्तुं न शक्यते तर्हि अन्ते निक्षेपकानाम् व्याजस्य एव क्षतिः भविष्यति ।